[highlight_content]

53 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिपञ्चाशःसर्गः

सीताशोकेनदिनचतुष्टयंराज्यकार्याकरणेनदूयतारामेण लक्ष्मणंप्रति राज्यकार्याविमन -स्यानर्थहेतुत्वेदृष्टान्ततया नृगोपाख्याननिवेदनपूर्वकं कार्यार्थिनांप्रतीक्षणचोदना ॥ १ ॥

लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् ।

सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ॥ १ ॥

दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः ।

यादृशस्त्वं महाबुद्धे मम सौम्य मनोनुगः ॥ २ ॥

यच्च मे हृदयं किंचिद्वर्तते शुभलक्षण ।

तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ॥ ३ ॥

चत्वारो दिवसाः सौम्य कार्यं पौरजनस्य वै ।

अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ॥ ४ ॥

आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ।

कार्यार्थिनश्च पुरुषाः स्त्रियश्च पुरुषर्षभ ॥ ५ ॥

स्त्रियश्चेति । कार्यार्थिन्य इत्यनुषज्यते ॥ ५ ॥

 

पौरकार्याणि यो राजा न करोति दिनेदिने ।

संवृते नरके घोरे पतितो नात्र संशयः ॥ ६ ॥

श्रूयते हि पुरा राजा नृगो नाम महायशाः ।

बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक्छुचिः ॥ ७ ॥

स कदाचिद्गवां कोटी: सवत्साः स्वर्णभूषिताः ।

नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ॥ ८ ॥

पतितः स्वकर्मणेति शेषः । स मृतो नरके घोरे पात्यते नात्र संशय इति च पाठः ॥ ६-८ ॥

 

ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शिताऽनघ ।

ब्राह्मणस्याहिताग्नेश्च दरिद्रस्योञ्छवर्तिनः ॥

[ नृगस्य गोसमूहेषु ददतः पूर्वमेव सा ॥ ९ ॥ ]

स नष्टां गां क्षुधार्तो वै अन्विष्यंस्तत्रतत्रच ।

नापश्यत्सर्वराज्येषु संवत्सरगणान्बहून् ॥ १० ॥

सङ्गात् राज्ञा दत्तबहुगोसङ्गात् ॥ ९-१० ॥

 

ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् ।

ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ॥ ११ ॥

अथ तां नामधेयेन स्वकेनोवाच स द्विजः ।

आगच्छ शबलेत्येवं सा तु शुश्राव गौ: स्वरम् ।। १२ ।।

तस्य तु स्वरमाज्ञाय क्षुधार्तस्य द्विजस वै ।

अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ॥ १३ ॥

योपि पालयते विप्रः सोपि गामन्त्रगाद्दृतम् ।

गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् ॥ १४ ॥

कनखलं कनखलाख्यग्रामं ॥ ११-१४ ॥

 

स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह ।

तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ॥ १५ ॥

विवदन्तौ ततोऽन्योन्यं दातारमभिजग्मतुः ।

तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ॥ १६ ॥

अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः ।

ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ।

क्रुद्धौ परमसंतप्तौ वाक्यं घोराभिसंहितम् ॥ १७ ॥

स्पर्शिता दत्ता ॥ १५-१७ ॥

 

आर्थिनां कार्यसिद्ध्यर्थं यस्मात्वं नैषि दर्शनम् ।

अदृश्यः सर्वभूतानां कृकलासो भविष्यसि ॥ १८ ॥

बहुवर्षसहस्राणि बहुवर्षशतानि च ।

श्वभ्रेऽस्मिन्कृकलासो वै दीर्घकालं सिष्यसि ॥ १९ ॥

उत्पत्स्यते हि लोकेऽस्मिन्यदूनां कीर्तिवर्धनः ।

वासुदेव इति ख्यातो लोके पुरुषविग्रहः ॥ २० ॥

कृकलासः सरठः ॥ १८-२० ॥

 

स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यति ।

कृता च तेन कालेन निष्कृतिस्ते भविष्यति ।। २१ ।।

भारावतरणार्थं हि नरनारायणावुभौ ।

उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ॥ २२ ॥

निष्कृतिः शापमोक्षः ॥ २१-२२ ॥

 

एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ ।

तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ॥ २३ ॥

एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम् ॥ २४ ॥

ब्राह्मणाय कस्मैचित् अन्यस्मा इत्यर्थः ॥ २३-२४ ।।

 

कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते ।

तच्छीघ्रं दर्शनं महामभिवर्तन्तु कार्यिणः ॥ २५ ॥

सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः ।

तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः ॥ २६ ॥

विमर्दः कलहः । अभिवर्तन्तु आगच्छन्तु । कार्यिणः कार्यार्थिनः । अभिवर्तन्तु काङ्क्षिण इति पाठः ॥ २५-२६ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिपञ्चाशःसर्गः ॥ ५३ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥ ५३ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.