[highlight_content]

64 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुष्षष्टितमःसर्गः

शत्रुघ्नेन रामाज्ञयामहर्षिपुरस्कारेण सेनाप्रस्थापनपूर्वकं पश्चान्मासानन्तरं लवणविजयाय -प्रस्थानम् ॥ १ ॥

एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः ।

पुनरेवापरं वाक्यमुवाच रघुनन्दनः ॥ १ ॥

इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ ।

रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ॥ २ ॥

अथ शत्रुघ्नप्रस्थापनं – एवमित्यादि ॥ १-२ ॥

 

अन्तरा पण्यवीथ्यश्च नानापण्योपशोभिताः ।

अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ॥ ३ ॥

अन्तरा मध्ये निवासस्थले नानापण्यैरुपशोभिताः । नानावर्णोपशोभिताः । इति पाठे वर्णाः ब्राह्मणादयः । आपणवीथ्यस्तस्प्रवर्तकाः ।। ३ ।।

 

हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ ।

आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ॥ ४ ॥

पर्याप्तधनवाहन इत्यत्र धनं पश्वादयः ॥ ४ ॥

 

बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् ।

संभाषासंप्रदानेन रज्जयस्व नरोत्तम ॥ ५ ॥

सुभृतं सुसंपूर्णं । संभाषायाः सम्यग्वचनस्य संप्रदानेन उक्त्या ॥ ५ ॥

 

न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः ।

सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठति राघव ॥ ६ ॥

यत्र प्रदेशे तिष्ठसि स्थास्यसि । तत्र वनप्रदेशे अर्था न सन्ति अतः सर्व गृहीत्वा गन्तव्यमित्यर्थः ॥ ६ ॥

 

ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् ।

एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ॥ ७ ॥

प्रस्थाप्य संस्थाप्य । मासमात्रोपितः अयोध्यायां पथि एक एव गच्छ ॥ ७ ॥

 

यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् ।

लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ।। ८ ।।

एवं हि पूर्वजेन संमन्त्रितो लवणवधार्थं सेनया सह शत्रुघ्नो यातीति वार्तापरिहारार्थं केवलं बलमेवाग्रे मुनिभिः सह गच्छतु । तच्चग्रीष्मावशेषेण शनैः शनैर्गङ्गायाः परतीरे विशतु । ब्राह्मणैः समुद्योजितं बलं श्रुत्वा स विश्वस्य वर्तते । तत्रान्तरे त्वमस्मान्नगरात् केवलं ब्राह्मणान्गृहीत्वा अज्ञातं गत्वा तं जहीति । अशङ्कितं त्वदागतिशङ्कारहितं यथा भवति तथा ।। ८ ।।

 

न तस्य मृत्युरन्योस्ति कश्चिद्धि पुरुषर्षभ ।

दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि ॥ ९ ॥

मृत्युर्मारकः । अन्यः अशङ्किततया तदुपरोधकव्यतिरिक्तः । नास्ति । एतदेवोपपाद्यति – दर्शनमित्यादि ॥ ९ ॥

 

स हि ग्रीष्मेऽपयाते तु वर्षारात्र उपागते ।

हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः ॥ १० ॥

वसन्ते प्रस्थितस्यापि न स युद्धकाल इत्याह-स हीत्यादि । वर्षारात्रे वर्षाकाले । समासान्त आर्षः । स हि काल इति । वर्षासु राजानः केपि युद्धाय न निर्गच्छन्तीति निर्भयो निःशूल एव चरति । अतः स एवास्य वधावसर इति भावः ॥ १० ॥

 

महर्षीस्तु पुरस्कृत्य प्रयान्तु तव सैनिकाः ।

यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ॥ ११ ॥

तर्हीदानीं निर्गमने किं प्रयोजनमित्यत्राह – महर्षीनिति ॥ ११

 

तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः ।

अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः ॥ १२ ॥

एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् ।

सेनामुख्यान्त्समानीय ततो वाक्यमुवाच ह ॥ १३ ॥

॥ तत्र जाह्नवीपरतीरे । अग्रतः परमार्ग इत्यर्थः । धनुषा सार्धं नान्येन बलेनेत्यर्थः ॥ १२-१३ ॥

 

एते वो गणिता वासा यत्र तत्र निवत्स्यथ ।

स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ॥ १४ ॥

तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् ।

कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ॥ १५ ॥

रामं प्रदक्षिणीकृत्य शिरसाऽभिप्रणम्य च ।

रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ॥ १६ ॥

लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः ।

पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् ।

प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ॥ १७ ॥

प्रस्थाप्य सेनामथ सोग्रतस्तदा गजेन्द्रवाजिप्रवरौघसंकुलाम् ।

उवास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ॥ १८ ॥

एते प्रसिद्धा इत्यर्थः । वः युष्माकं । वासा गणिताः । यत्र यत्र गणिते वासे निवत्स्यथ तत्र तत्राविरोधेनैव स्थातव्यं ।। १४-१८ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुष्षष्टितमःसर्गः॥६४ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुष्षष्टितमः सर्गः ॥ ६४ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.