[highlight_content]

76 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्सप्ततितमः सर्गः

सशरीरतया देवत्वप्राप्तयेतपस्यता शंबुकनाम्नाशूद्रेण रामंप्रति स्वीयवर्णविशेषस्य स्वीयतपः फलकामनायाश्चनिवेदने रामेण तच्छिरश्छेदनम् ॥ १ ॥ शंबुकवधहृष्टैरिन्द्रादिभिः राममेत्य सप्रशंसनं वरवरणचोदनेरामेण तान्प्रतिमृतब्राह्मणबालस्यपुनर्जीवितलाभवरणम् ॥ २ ॥ तैःरामंप्रतिशूद्रशिरश्छेदसमकालमेवविप्रबालस्य पुनर्जीवितलाभनिवेदनपूर्वक मगस्त्याश्रम -गमनम् ॥ ३ ॥ रामेणाप्यगस्त्याश्रममेत्य तत्प्रणामपूर्वकं तदीयातिथ्यस्वीकरणम् ॥ ४ ॥ अगस्त्येनरामप्रशंसनपूर्वकं तस्मै दिव्याभरणसमर्पणेरामेणतंप्र तितस्यतदाभरणलाभ -प्रकारप्रश्नः ॥ ५ ॥

तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ।

अवाक्छिरास्तथा भूत्वा वाक्यमेतदुवाच ह ॥ १ ॥

शूद्रयोन्यां प्रसूतोस्मि शम्बुको नाम नामतः ।

देवत्वं प्रार्थये राम सशरीरो महायशः ॥ २ ॥

न मिथ्याऽहं वदे राम देवलोकजिगीषया ।

शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ॥ ३ ॥

तस्येत्यादि ॥ १-३ ॥

 

भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् ।

निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ॥ ४ ॥

तस्मिञ्शूद्रे हते देवाः सेन्द्रा: साग्निपुरोगमा: ।

साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ॥ ५ ॥

तस्य शिर इत्यन्वयः ॥ ४-५ ॥

 

पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् ।

पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ॥ ६ ॥

सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् ।

सुरकार्यमिदं सौम्य सुकृतं ते महामते ॥ ७ ॥

पुष्पवृष्टिः पपातेतिशेषः । पुष्पवृष्टिश्च महतीति पाठे तस्यैव प्रपञ्चनं दिव्यानामित्यादि । प्रपपातेति वृष्टिरिति शेषः ॥ ६-७ ॥

 

गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम ।

स्वर्गभाङ्न हि शूद्रोऽयं त्वत्कृते रघुनन्दन ॥ ८ ॥

देवानां भाषितं श्रुत्वा राघवः सुसमाहितः ।

उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ॥ ९ ॥

यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु ।

दिशन्तु वरमेतं मे ईप्सितं परमं मम ॥ १० ॥

सुरकार्यमेवाह – स्वर्गभागिति । हि यस्माच्छूद्र: तपसा स्वर्गं नार्ह: सोऽसौ त्वत्कृततपोनिवर्तनेन स्वर्गभाक् न कृतः । तस्मादेव देवकार्यं कृतमित्यर्थः ।। ८-१० ॥

 

ममापचाराद्यातोसौ ब्राह्मणस्यैकपुत्रकः ।

अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥ ११ ॥

वैवस्वतक्षयं यमगृहम् ॥ ११ ॥

 

तं जीवयत भद्रं वो नानृतं कर्तुमर्हथ ।

द्विजस्य संश्रुतोर्थो मे जीवयिष्यामि ते सुतम् ॥ १२ ॥

राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः ।

प्रत्यूचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥ १३ ॥

द्विजस्येति । ते तव सुतं जीवयिष्यामीत्ययमर्थो मे मया द्विजस्य संश्रुतः प्रतिज्ञातः ॥ १२-१३ ॥

 

निर्वृतो भव काकुत्स्थ सोस्मिन्नहनि बालकः ।

जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ॥ १४ ॥

यस्मिन्मुहूर्ते काकुत्स्थ शूद्रोयं विनिपातितः ।

तस्मिन्मुहूर्ते बालोसौ जीवेन समयुज्यत ॥ १५ ॥

अस्मिन्नहनि त्वया शूद्रशिरश्छेददिवसे । वरं विनापि स्वयमेव जीवितं प्राप्तवानित्यर्थः ॥ १४-१५ ॥

 

स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ ।

अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ॥ १६ ॥

तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः ।

द्वादशं हि गतं वर्षं जलशय्यां समासतः ॥ १७ ॥

काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् ।

त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥ १८ ॥

स तथेति प्रतिज्ञाय देवानां रघुनन्दनः ।

आरुरोह विमानं तं पुष्पकं हेमभूषितम् ।। १९ ।।

ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः ।

रामोप्यनु जगामाशु कुम्भयोनेस्तपोवनम् ॥ २० ॥

यामेति लोडुत्तमबहुवचनम् ॥ १६-२० ॥

 

दृष्ट्वा तु देवान्त्संप्राप्तानगस्त्यस्तपसांनिधिः ।

अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ॥ २१ ॥

प्रतिगृह्य ततः पूजां संपूज्य च महामुनिम् ।

जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ॥ २२ ॥

गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च ।

ततोभिवादयामास ह्यगस्त्यमृषिसत्तमम् ॥ २३ ॥

सोभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।

आतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥ २४ ॥

तमुवाच महातेजाः कुम्भयोनिर्महातपाः ।

स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोसि राघव ॥ २५ ॥

अविशेषतः अपक्षपातत इत्यर्थः ॥ २१-२५ ॥

 

त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः ।

अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ॥ २६ ॥

हृदि स्थित इति । परब्रह्मभू तत्वान्मम हृदये सदा स्थित इत्यर्थः ॥ २६ ॥

 

सुरा हि कथयन्ति स्वामागतं शुद्रघातिनम् ।

ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ २७ ॥

उष्यतां चेह रजनी सकाशे मम राघव ।

प्रभाते पुष्पकेण त्वं गन्तासि पुरमेव हि ॥ २८ ॥

त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् ।

त्वं प्रभुः सर्वभूतानां पुरुषस्त्वं सनातनः ॥ २९ ॥

इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ।

दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ।

प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ॥ ३० ॥

जीवापितः जीवनं प्रापितः । पुगार्षः । अत्र त्वयेत्यत्र येति गायत्र्यक्षरं त्रयोविंशमित्याहुः ॥ २७-३० ॥

 

दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते ।

भरणे हि भवाञ्शक्तः सेन्द्राणां मरुतामपि ॥ ३१ ॥

त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ।

तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ।

दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ॥ ३२ ॥

अथोवाच महात्मानमिक्ष्वाकूणां महारथः ।

रामो मतिततां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ॥ ३३ ।।

प्रतिग्रहोऽयं भगवन्ब्राह्मणस्याविगर्हितः ।

[ क्षत्रियेण कथं विप्र प्रतिग्राह्यं भवेत्ततः ॥ ३४ ॥

प्रतिग्रहोहि विप्रेन्द्र क्षत्रियाणां सुगर्हितः । ]

गृह्णीयां क्षत्रियोऽहं वै कथं ब्राह्मणपुङ्गव ।

ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि ॥ ३५ ॥

एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ॥ ३६ ।।

आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे ।

अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥ ३७ ॥

ता: प्रजा देवदेवेशं राजार्थं समुपाद्रवन् ॥ ३८ ॥

सुराणां स्थापितो राजा त्वया देव शतक्रतुः ।

प्रयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् ॥ ३९ ॥

तस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि ।

न वसामो विना राज्ञा एष नो निश्चियः परः ॥ ४० ॥

प्रजानां वचनं श्रुत्वा निश्वयित्वाऽर्थमुत्तमम् ।

ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् ।

समाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ॥ ४१ ।।

ततो ददुर्लोकपालाः सर्वे भागान्त्स्वतेजसः ।

अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ॥ ४२ ॥

तं ब्रह्मा लोकपालानां सहांशैं समयोजयत् ।

ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ॥ ४३ ॥

तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः ।

वारुणेन तु भागेन वपुः पुष्यति राघव ॥ ४४ ॥

कौबेरेण तु भागेन वित्तमासां ददौ तदा ।

यस्तु याम्योऽभवद्भागस्तेन शास्ति स्म स प्रजाः ॥ ४५ ॥

तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन ।

प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ॥ ४६ ॥

तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् ।

तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ॥ ४७ ॥

दत्तस्येति ॥ पारितोषिकतया येन केनापि दत्तस्योत्तमवस्तुनः स्वयमनुपभुज्यान्यस्मै दानं सुमहाफलमुच्यते । भरण इति । मरुतां देवानामपि । भरणे रक्षणे । अपिशब्दात् किमुतैतद्भरण इत्यर्थः । भरणेपि भवान् शक्तः फलानां महतामपीति च पाठः ॥ ३१-४७ ।।

 

प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ।

आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ॥ ४८ ॥

आगमं प्राप्तिमार्गं ॥ ४८ ॥

 

अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् ।

कथं भगवता प्राप्तं कुतो वा केन वा हृतम् ॥ ४९ ॥

कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः ।

आश्चर्याणां बहूनां हि निधिः परमको भवान् ॥ ५० ॥

अत्यद्भुतमिति ।। कुतो वा केन वा निमित्तेन केन पुरुषेण वा हृतमुपहृतम् । दत्तमिति यावत् ॥ ४९-५० ।।

 

एवं ब्रुवति काकुत्स्ये मुनिर्वाक्यमथाब्रवीत् ।

शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ॥ ५१ ॥

रमणीय प्रदेशेस्मिन्वने यद्दृष्टवानहम् ।

आश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ॥ ५२ ॥

त्रेतायुगे त्रेतायुगाख्ये ।। ५१-५२ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्सप्ततितमः सर्गः ॥ ७६ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षट्सप्ततितमः सर्गः ॥ ७६ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.