[highlight_content]

77 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तसप्ततितमः सर्गः

अगस्त्येनरामंप्रतिस्वस्यदिव्याभरणलाभप्रकारकथनायश्वेतराजोपाख्यानकथनारंभः ॥ १ ॥

पुरा त्रेतायुगे राम ह्यरण्यं बहुविस्तरम् ।

समन्ताद्योजनशतं निर्मृगं पक्षिवर्जितम् ॥ १ ॥

पुरेत्यादि । पुरा त्रेतायुगे पूर्वचतुर्युगवर्तित्रेतायुगे । बहुविस्तरं बहुविस्तारम् । पक्षिवर्जितमिति । अरण्यं अभूदिति शेषः ॥ १ ॥

 

तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम् ।

अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ।। २ ।।

तस्मिन्नरण्ये तदेकदेशे । तपः कुर्वाणोऽहं तदरण्यमाक्रमितुं आसमन्तात्पर्यटनं कृत्वा कार्येनावगन्तुं । उपागमं उपगतवान् ॥ २ ॥

 

तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह ।

फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ॥ ३ ॥

तस्यारण्यस्य मध्ये तु सरो योजनमायतम् ।

हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ ४ ॥

निर्देष्टुं परिज्ञातुं । न शशाक नाशक्नुवं । तस्य रूपमिति । सुखावहंरूपमित्यर्थः ॥ ३-४ ॥

 

पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् ।

तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् ॥ ५ ॥

सुखास्वादं । सुखावहप्राशनपानीयवदित्यर्थः ॥ ५ ॥

 

अरजस्कं तथाऽक्षोभ्यं श्रीमत्पक्षिगणायुतम् ।

समीपे तस्य सरसो महदद्भुतमाश्रमम् ॥ ६ ॥

अरजस्कं निर्मलम् ॥ ६ ॥

 

पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् ।

तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ॥ ७ ॥

नैदाघीं निदाघसंबन्धिनीम् ॥ ७ ॥

 

प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे ।

अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् ॥ ८ ॥

काले साधु काल्यं, प्रातःकालकर्तव्यं स्नानकर्म उद्दिश्य उत्थाय उपचक्रमे । अपरोक्षेपि लिडार्ष: ॥ ८ ॥

 

पङ्क्तिभेदेन पुष्टाङ्गं समाश्रितसरोवरम् ।

तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ॥ ९ ॥

तमर्थं चिन्तयानोहं मुहूर्तं तत्र राघव ।

उषितोस्मि सरस्तीरे किं न्विदं स्यादिति प्रभो ।। १० ।।

अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् ।

विमानं परमोदारं हंसयुक्तं मनोजवम् ॥ ११ ॥

अत्यर्थं स्वर्गिणं तत्र विमाने रघुनन्दन ।

उपास्तेऽप्सरसां वीर सहस्रं दिव्यभूषणम् ॥ १२ ॥

गायन्ति दिव्यगेयानि वादयन्ति तथाऽपराः ।

क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथाऽपराः ॥ १३ ॥

अपराश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः ।

दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ॥ १४ ॥

ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् ।

पश्यतो मे तदा राम विमानादवरुह्य च ।

तं शवं भक्षयामास स स्वर्गी रघुनन्दन ॥ १५ ॥

लक्ष्म्या उपेतमिति शेषः ॥ ९-१५ ॥

 

तथा भुक्त्वा यथाकामं मांसं बहुसुपीवरम् ।

अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ॥ १६ ॥

उपस्पृश्य यथान्यायं स स्वर्गी रघुपुङ्गव ।

आरोढुमुपचक्राम विमानवरमुत्तमम् ॥ १७ ॥

संस्प्रष्टुं शुद्धाचमनं कर्तुमित्यर्थः ॥ १६-१७ ॥

 

तमहं देवसंकाशमारोहन्तमुदीक्ष्य वै ।

अथाहमब्रवं वाक्यं स्वर्गिणं पुरुषर्षभ ॥ १८ ॥

को भवान्देवसंकाश आहारश्च विगर्हितः ।

त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ॥ १९ ॥

अहमित्यस्यक्रियाभेदाद्भेदः ॥ १८-१९ ।।

 

कस्य स्यादीदृशो भाव आहारो देवसंमतः ।

आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ॥ २० ॥

नाहमौपयिकं मन्ये तव भक्ष्यमिदं शवम् ॥ २१ ॥

इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनुतया गिरा च ।

श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वं तथा चाकथयन्ममेति ॥ २२ ॥

आहारः ईदृशो भावश्च देवसंमतः । अतः आश्चर्यमेव वर्तते । अतस्तत्सर्वं तत्त्वतः श्रोतुमिच्छामि ।। २०-२२ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तसप्ततितमः सर्गः ॥ ७७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.