[highlight_content]

103 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्युत्तरशततमः सर्गः

रथान्तरारोहणेनपुनस्समरायसमागच्छतिरावणे इन्द्रेण रामाय मातलिसनाथनिजरथ -प्रेषणम् ॥ १ ॥ रथस्थाभ्यां रामरावणाभ्यामद्भुतयुद्धप्रवर्तनम् ॥ २ ॥ तदा लोकभयावहमहो -त्पातप्रादुर्भावः ॥ ३ ॥

 

लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः ।

संदधे परवीरघ्नो धनुरादाय वीर्यवान् ।

रावणाय शरान्घोरान्विससर्ज चमूमुखे ॥ १ ॥

अथान्यं रथमारुह्य रावणो राक्षसाधिपः ।

अभ्यद्रवत काकुत्स्थं स्वर्भानुरिव भास्करम् ॥ २ ॥

दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ।

आजधान महाघोरैर्धाराभिरिव तोयदः ॥ ३ ॥

दीप्तपावकसंक्राशैः शरैः काञ्चनभूषणैः ।

निर्बिभेद रणे रामो दशग्रीवं समाहितम् ॥ ४ ॥

भूमौ स्थितस्य रामस्य रथस्थस्य च रक्षसः ।

न समं युद्धमित्याहुर्देवगन्धर्वदानवाः ॥ ५ ॥

[ ततो देववरः श्रीमाञ्श्रुत्वा तेषां वचोऽमृतम् ।

आहूय मातलिं शक्रो वचनं चेदमब्रवीत् ॥ ६ ॥

रथेन मम भूयिष्ठं शीघ्रं याहि रघूत्तमम् ।

आहूय भूतलं यातः कुरु देवहितं महत् ॥ ७ ॥

इत्युक्तो देवराजेन मातलिर्देवसारथिः ।

प्रणम्य शिरसा देवं ततो वचनमब्रवीत् ॥ ८ ॥

शीघ्रं यास्यामि देवेन्द्र सारथ्यं च करोम्यहम् ।

ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम् ॥ ९॥ ]

अथेन्द्ररथमारुह्य संग्रामस्त्रिशततमे – लक्ष्मणेनेत्यादि ॥ १-९ ॥

 

ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः ।

तरुणादित्यसंकाशो वैडूर्यमयकूबरः ॥ १० ॥

सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ।

हरिभिः सूर्यसङ्काशैर्हेमजालविभूषितैः ।

रुक्मवेणुध्वजः श्रीमान्देवराजरथो वरः ।। ११ ।।

देवराजेन संदिष्टो रथमारुह्य मातलिः ।

अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ॥ १२ ।।

तत इत्यादिसार्धश्लोकत्रयमेकान्वयं ॥ कूबरः युगाधारदारु । कूबरस्तु युगंधर: इत्यमरः । काञ्चनापीडैः काञ्चनालंकारैः । श्वेतप्रकीर्णकैः श्वेतचामरैः । चामरं तु प्रकीर्णकं इत्यमरः । हरिभिः हरितवर्णै: । रुक्मवेणुध्वजः । कनकदण्डध्वजः । देवराजरथ इति । य इति शेषः । योस्ति तमारुह्येत्युत्तरत्रान्वयः । संदिष्टः चोदितः । त्रिविष्टपात् स्वर्गात् ॥ १० – १२ ॥

 

अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः ।

प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ॥ १३ ॥

प्रतोदः अश्वप्रेरणकाष्टं ॥ १३ ॥

 

सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते ।

दत्तस्तव महासत्त्व श्रीमाञ्शत्रुनिबर्हणः ॥ १४ ॥

इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम् ।

शराश्चादित्यसङ्काशाः शक्तिश्च विमला शिताः ॥ १५ ॥

आरुह्येमं रथं वीर राक्षसं जहि रावणम् ।

मया सारथिना राजमहेन्द्र इव दानवान् ॥ १६ ॥

सहस्राक्षेणेत्यादिश्लोकद्वयमेकान्वयं ॥ इदमिति ॥ अत्र चापादिषु यथायोग्यं दत्त इत्येतल्लिङ्गवचनविपरिणामेन योजनीयं ॥ १४-१६ ॥

 

इत्युक्तः संपरिक्रम्य रथं समभिवाद्य च ।

आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन् ॥ १७ ॥

तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।

रामस्य च महाबाहो रावणस्य च रक्षसः ॥ १८ ॥

स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः ।

अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ॥ १९ ॥

अस्त्रं तु परमं घोरं राक्षसं राकसाधिपः ।

ससर्ज परमक्रुद्धः पुनरेव निशाचरः ॥ २० ॥

ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः ।

अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ॥ २१ ॥

संपरिक्रम्य प्रदक्षिणीकृत्य । लोकान् लक्ष्म्या विराजयन् चन्द्रप्रभयेव स्वकान्त्या सर्वलोकान् प्रकाशयन्नित्यर्थः ॥ १७–२१ ॥

 

ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः ।

राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ॥ २२ ॥

व्यादितास्याः व्याप्ताननाः । भयानकाः भयंकराः ॥ २२ ॥

 

तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः ।

दिशश्च सन्तताः सर्वाः प्रदिशश्च समावृताः ॥ २३ ॥

दीप्तभोगैः दीप्तफणैः । भोग: सुखे स्त्र्यादिभृतावहेश्च फणकाययोः इत्यमरः । प्रदिशः दिक्कोणाः ॥ २३ ॥

 

तान्दृष्ट्वा पन्नगान्रामः समापतत आहवे ।

अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् ॥ २४ ॥

प्रादुश्चक्रे प्रयुयुजे ॥ २४ ॥

 

ते राघवशरा मु क्ता रुक्मपुङ्खाः शिखिप्रभाः ।

सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ॥ २५ ॥

ते तान्सर्वाञ्शराञ्जघ्नुः सर्परूपान्महाजवान् ।

सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ॥ २६ ॥

अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः ।

अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः ॥ २७ ॥

ततः शरसहस्रेण राममक्लिष्टकारिणम् ।

अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ॥ २८ ॥

शिखिप्रभाः अग्निप्रभाः । सुपर्णा: गरुडाः ॥ २५–२८ ॥

 

चिच्छेद केतुमुद्दिश्य शरेणैकेन रावणः ।

पातयित्वा रथोपस्थे रथात्केतुं च काञ्चनम् ।

ऐन्द्रानभिजघानाश्वाञ्शरजालेन रावणः ॥ २९ ॥

तं दृष्ट्वा सुमहत्कर्म रावणस्य दुरात्मनः ।

विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह ।। ३० ।।

राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः ।

व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ।। ३१ ।।

चिच्छेदत्यादिसाश्लोकमेकं वाक्यं ॥ केतुं ध्वजपटं । उद्दिश्य लक्षीकृत्य । रथात् रथावयवदण्डात् ॥ २९ – ३१ ॥

 

रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा ।

प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ।

समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः ॥ ३२ ।।

सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः ।

उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् ॥ ३३ ।।

रामस्य तादृशदशादर्शनेन संजातानि दिव्यानि भौमानि च वैकृतान्याह-रामचन्द्रमसमित्यादिना ।। प्राजापत्यं नक्षत्रं प्रजापतिदेवताकनक्षत्रभूतां रोहिणीं । बुधे रोहिणीं प्राप्ते जगत्पीडा भवतीति भावः ॥३२ – ३३ ॥

 

शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः ।

अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना ॥ ३४  ॥

शस्त्रवर्णः असिश्यामः ॥ ३४ ॥

 

कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् ।

आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे ॥ ३५ ॥

दशास्यो विंशतिभुजः प्रगृहीतशरासनः ।

अदृश्यत दशग्रीवो मैनाक इव पर्वतः ॥ ३६ ॥

कोसलानां इक्ष्वाकूणां । विशाखायास्तन्नक्षत्रत्वमेतत्काण्डचतुर्थसर्गे दर्शितं ।। ३५-३६ ॥

 

निरस्यमानो रामस्तु दशग्रीवेण रक्षसा ।

नाशक्नोदभिसन्धातुं सायकान्रणमूर्धनि ॥ ३७ ॥

अभिसंधातुं धनुष्यारोपयितुं ॥ ३७ ॥

 

स कृत्वा भ्रुकुटीं क्रुद्धः किञ्चित्संरक्तलोचनः ।

जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा ॥ ३८ ॥

अथैतद्दर्शनेन रामकोपं दर्शयति-स कृत्वेति ॥ ३८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्युत्तरशततमः सर्गः ॥ १०३ ।।

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्र्युत्तरशततमः सर्गः ॥ १०३ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.