[highlight_content]

43 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिचत्वारिंशः सर्गः

वानरराक्षसानांद्वन्द्वयुद्धम् ।। १ ॥

युध्यतां तु ततस्तेषां वानराणां महात्मनाम् ।

रक्षसां संबभूवाथ बलकोपः सुदारुणः ॥ १ ॥

अथ द्वन्द्वयुद्धं वर्णयति त्रिचत्वारिंशे – युध्यतां वित्यादि ।। वानराणां युध्यतां वानरेषु युध्यमानेषु । बलकोपः सेनायाः कोपः । बलेत्यविभक्तिकनिर्देश: ।। १ ॥

 

ते हयैः काञ्चनापीडैर्ध्वजैश्वाग्निशिखोपमैः ।

रथैश्चादित्यसंकाशैः कवचैथ मनोरमैः ॥ २ ॥

निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश ।

राक्षसा भीमकर्माणो रावणस्य जयैषिणः ॥ ३ ॥

वानराणामपि चमूर्बृहती जयमिच्छताम् ।

अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ।। ४ ।।

एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् ।

रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ॥ ५ ॥

अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः ।

अयुध्यत महातेजास्त्र्यम्बकेण यथाऽन्तकः ॥ ६ ॥

ते हयैरित्यादिश्लोकद्वयमेकान्वयं ॥ काञ्चनापीडै: स्वर्णमयशेखरैः । हयैरित्याद्युपलक्षणे तृतीया । राक्षसव्याघ्राः राक्षसश्रेष्ठाः । राक्षसश्रेष्ठवेपि जात्यन्तरत्वं संभवतीति राक्षसा इत्युक्तं ॥ २ – ६ ।।

 

प्रजङ्घेन च संपातिर्नित्यं दुर्मर्षणो रणे ।

जम्बुमालिनमारब्धो हनुमानपि वानरः ॥ ७ ॥

संगतः सुमहाक्रोधो राक्षसो रावणानुजः ।

समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः ॥ ८ ॥

तपनेन गजः सार्धं राक्षसेन महाबलः ।

निकुम्भेन महातेजा नीलोपि समयुध्यत ॥ ९ ॥

वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः ।

संगतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः ॥ १० ॥

दुर्मर्षण: दुःसह: । प्रजङ्घो राक्षसः । संपाति: विभीषणसचिवः । आरब्धः हन्तुमिति शेषः ।। ७-१० ।।

 

अग्निकेतुश्च दुर्घर्षो रश्मिकेतुश्च राक्षसः ।

सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः ॥ ११ ॥

अनिकेतुरिति । सुप्तध्नयज्ञकोपौ चेति वापाठः ।। ११ ।।

 

वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः ।

राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ॥ १२ ॥

राक्षसाभ्यां वज्रमुष्टवशनिप्रभाभ्यां कपिमुख्यौ मैन्दद्विविदौ । अनेन परस्परसंगतिरुक्ता ॥ १२ ॥

 

वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः ।

समरे तीक्ष्णवेगेन नलेन समयुध्यत ॥ १३ ॥

धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः ।

स विद्युन्मालिना सार्धमयुध्यत महाकपिः ॥ १४ ॥

रणदुर्धरः रणे दुनिग्रहः ॥ १३–१४ ॥

 

वानराचापरे भीमा राक्षसैरपरैः सह ।

द्वन्दं सैमीयुर्वहुधा युद्धाय बहुभिः सह ॥ १५ ॥

द्वन्द्वं द्वन्द्वत्वं । बहुधा युद्धाय शस्त्रास्त्रबाहुचरणप्रभृ तिभिर्युद्धाय । बहुभिरितिराक्षसविशेषणाद्वानराश्चेयत्रापि बहव इति विशेषणं विज्ञेयं ॥ १५ ॥

 

तत्रासीत्सुमहद्युद्धं तुमुलं रोमहर्षणम् ।

रक्षसां वानराणां च वीराणां जयमिच्छताम् ॥ १६ ॥

तुमुलं व्याकुलं ॥ १६ ॥

 

हरिराक्षसदेहेभ्यः प्रभूताः केशशाद्वलाः ।

शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः ॥ १७ ॥

केशशाद्बला: केशै: शाद्बलवत्यः । संघाटः काष्ठसंचयः ।। १७ ।।

 

आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः ।

अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ॥ १८ ॥

तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।

जघान समरे श्रीमानङ्गदो वेगवान्कपिः ॥ १९ ॥

संपातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः ।

निजघानाश्वकर्णेन प्रजङ्गं रणमूर्धनि ॥ २० ॥

आजघान ताडयामास ।। १८-२० ।।

 

जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः ।

बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ॥ २१ ॥

रथशक्त्या रथ एव सदा वर्तमानया शक्त्या ॥ २१ ॥

 

तस्य तं रथमास्थाय हनूमान्मारुतात्मजः ।

प्रममाथ तलेनाशु सह तेनैव रक्षसा ॥ २२ ॥

आस्थाय आरुह्य ॥ २२ ॥

 

नदन्प्रतपंनो घोरो नलं सोप्यन्वधावत ॥ २३ ॥

नदन्नित्यर्धमेकं वाक्यं ।। २३ ।।

 

नलः प्रतपनस्याशु पातयामास चक्षुषी ।

भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ॥ २४ ॥

रक्षसा प्रतपनेन । भिन्नगात्र इत्यस्य पूर्वेणान्वयः ।। २४ ॥

 

ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ।

सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च ॥ २५ ॥

[प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम् ।

निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः ॥ २६ ॥ ]

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।

सुप्तघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः ॥ २७ ॥

सप्तपर्णेन सप्तपर्णवृक्षेण ।। २५–२७ ।।

 

तेषां चतुर्णां रामस्तु शिरांसि निशितैः शरैः ।

क्रुद्धचतुर्भिचिच्छेद घोरैरग्निशिखोपमैः ॥ २८ ॥

अग्निशिखोपमै: अग्निज्वालोपमैः ॥ २८ ॥

 

वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे ।

पपात सरथः साश्वः पुराट्ट इव भूतले ॥ २९ ॥

निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् ।
निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ॥ ३० ॥

पुराट्ट पुरवलभिः ॥ २९-३० ॥

 

पुनः शरशतेनाथ क्षिग्रहस्तो निशाचरः ।

बिभेद समरे नीलं निकुम्भः प्रजहास च ॥ ३१ ॥

क्षिप्रहस्तः क्षित्रकारिहस्तः । निकुम्भ: प्रजहास चेति पाठः सम्यक् ॥ ३१ ॥

 

तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे ।

शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ॥ ३२ ॥

वज्राशनिसमस्पर्शो द्विविदोप्यशनिप्रभम् ।

जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ॥ ३३ ॥

द्विविदं वानरेन्द्रं तु नगयोधिनमाहवे ।

शरैरशनिसंकाशैः स विव्याधाशनिप्रभः ॥ ३४ ॥

स शरैरैतिविद्धाङ्गो द्विविदः क्रोधमूच्छितः ।

सालेन सरथं साश्वं निजधानाशनिप्रभम् ॥ ३५ ॥

विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः ।

सुषेणं ताडयामास ननाद च मुहुर्मुहुः ॥ ३६॥

तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः ।

गिरिशृङ्गेण महता रथमाशु न्यपातयत् ॥ ३७ ॥

शिरश्चिच्छेद सारथेरित्यनन्तरं वज्राशनिसमस्पर्श इति श्लोकः । ततो द्विविदं वानरेन्द्रं त्विति श्लोकः ॥ ३२ – ३७ ॥

 

लाघवेन तु संयुक्तो विद्युन्माली निशाचरः ।

अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः ॥ ३८ ॥

अपक्रम्य अवप्लुत्य ॥ ३८ ॥

 

ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः ।

शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ॥ ३९ ॥

तमापतन्तं गदया विद्युन्माली निशाचरः ।

वक्षस्यभिजघानाशु सुषेणं हरिसत्तमम् ॥ ४० ॥

अभिद्रवत् अभ्यद्रवत् ॥ ३९-४० ।।

 

गदाप्रहारं तं घोरमचिन्त्य लवगोत्तमः ।

तां शिलां पातयामास तस्योरसि महामृधे ॥ ४१ ॥

शिलाप्रहाराभिहतो विद्युन्माली निशाचरः ।

निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ॥ ४२ ॥

अचिन्त्य अचिन्तयित्वा ॥ ४१ – ४२ ॥

 

एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः ।

द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ॥ ४३ ॥

दिवौकसैरित्यकारान्तत्वमार्षं ॥ ४३ ॥

 

भैग्नैः खङ्गैर्गदाभिश्च शक्तितोमैरपट्टिशैः ।

अपविद्धैश्च भिन्नैश्च रथैः सांग्रामिकैर्हयैः ॥ ४४ ॥

निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः ।

चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः ।

बभूवायोधनं घोरं गोमायुगणसंकुलम् ।। ४५ ॥

भग्नैरित्यादि सार्धश्लोकद्वयमेकान्वयं ॥ अपविद्धैरिति रथविशेषणं । भिन्नैरिति हयविशेषणं । सांग्रामिकै: संग्रामे साधुभिः । अक्षं चक्ररन्ध्रं । युगदण्डः अश्वबन्धनदण्डः ।। ४४ – ४५ ॥

 

कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् ।

विमर्दे तुमुले तस्सिन्देवासुररणोपमे ॥ ४६ ॥

कबन्धानि शिरोहीनशरीराणि । विमर्दे युद्धे ॥ ४६ ॥

 

विदार्यमाणा हरिपुङ्गवैस्तदा निशाचराः शोणितदिग्धगात्राः ।।

पुनः सुयुद्धं तरसा समास्थिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः ॥ ४७ ॥

दिवाकरस्येति । रात्रौ राक्षसानां बलाधिक्यादितिभावः ॥ ४७ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥ ४३ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.