[highlight_content]

51 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकपञ्चाशः सर्गः

वानराणांविषादसमयेतदीयहर्षोद्धोषश्रवणविषण्णेनरावणेन राक्षसान्प्रति तद्धर्षकारणा -वगमचोदना ॥ १ ॥ राक्षसै रणाङ्गणमेत्यतदवगमेन रावणंप्रति राघवयोर्नागास्त्रविमोक्षणस्य तत्कारणत्वनिवेदनम् ॥ २ ॥ धूम्राक्षेण रावणचोदनया राक्षसैस्सहपश्चिमद्वारगमनम् ॥ ३ ॥

तेषां सुतुमुलं शब्दं वानराणां तरंस्विनाम् ।

नदतां राक्षसैः सार्धं तदा शुश्राव रावणः ॥ १ ॥

अथ धूम्राक्षनिर्गम एफपञ्चाशे – तेषामित्यादि  राक्षसैः सह शुश्रावेत्यन्वयः ॥ १ ॥

 

 

स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम् ।

सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ॥ २ ॥

निर्घोषः ध्वनिः ।। २ ।।

 

यथाऽसौ संप्रहृष्टानां वानराणां समुत्थितः ।

बहूनां सुमहानादो मेघानामिव गर्जताम् ॥

व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः ॥ ३ ॥

यथासावित्यादिसार्धश्लोक एकान्वयः ॥ यथा येन कारणेन । सुमहानादः समुत्थितः ततः एतेषां सुमहती प्रीतिः । अस्तीतिशेषः ॥ ३ ॥

 

तथा हि विपुलैर्नादैश्चुक्षुभे वरुणालयः ॥ ४ ॥

तथा हीत्यर्धं ॥ तथा प्रसिद्धप्रकारः ॥ ४ ॥

 

तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ ।

अयं च सुमहान्नादः शङ्कां जनयतीव मे ॥ ५ ॥

एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः ।

उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः ॥ ६ ॥

तौ त्विति । तुशब्दश्चार्थः । तौ च बद्धौ नादश्च श्रूयते । स च प्रकृतविरुद्धो नादः । शङ्कां राजपुत्रयोः शरबन्धापगमशङ्कां । जनयतीव । इवशब्दः संभावनायां ॥ ५-६ ॥

 

ज्ञायतां तूर्णमेतेषां सर्वेषां वनचारिणाम् ।

शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ॥ ७ ॥

तथोक्तास्तेन संभ्रान्ताः प्राकारमधिरुह्य ते ।

ददृशुः पालितां सेनां सुग्रीवेण महात्मना ॥ ८ ॥

तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ ।

समुत्थितौ महावेगौ विपेदुः प्रेक्ष्य राक्षसाः ॥ ९ ॥

उत्थितं हर्षकारणं ज्ञायतामित्यन्वयः ॥ ७–९ ।।

 

संत्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते ।

विषण्णवदना घोरा राक्षसेन्द्रमुपस्थिताः ॥ १० ॥

तदप्रियं दीनमुखा रावणस्य निशाचराः ।

कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः ॥ ११ ॥

उपस्थिताःप्राप्ताः ॥ १०-११ ॥

 

यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ ।

निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ॥ १२ ॥

यौ तौ । यावित्यर्थः ॥ १२ ॥

 

विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे ।

पाशानिव गजौ छित्वा गजेन्द्रसमविक्रमौ ॥ १३ ॥

तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः ।

चिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत् ॥ १४ ॥

पाशानिति । पाशान् छित्त्वा स्थितौ गजाविव भासमानावित्यर्थः ॥ १३–१४ ॥

 

घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः ।

अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि ॥ १५ ॥

दत्तवरैः वरदत्तैः । प्रमथ्य बलात्कृत्य । बद्धौ अभूतामिति शेषः ॥ १५ ॥

 

तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम ।

संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ॥ १६ ॥

संशयस्थं प्राणसंशयस्थं ॥ १६ ॥

 

निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः ।

आदत्तं यैः सुसंग्रामे रिपूणां मम जीवितम् ॥ १७ ॥

एवमुक्त्वा तु संक्रुद्धो निःश्वसन्नुरगो यथा ।

अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राक्षसम् ॥ १८ ॥

आदतं आत्तं ।। १७–१८ ।।

 

बलेन महता युक्तो रक्षसां भीमविक्रम ।

त्वं वधायाभिनिर्याहि रामस्य सह वानरैः ॥ १९ ॥

एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता ।

कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् ॥ २० ॥

त्वं वधायाभिनिर्याहीत्यमङ्गलसूचकं वचः ।। १९-२० ।।

 

अभिनिष्क्रम्य तद्वारं बलाध्यक्षमुवाच ह ।

त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः ॥ २१ ॥

द्वारमभिनिष्क्रम्य द्वारान्निष्क्रम्य । युयुत्सतः ममेतिशेषः । किं चिरेण किं विलम्बेन ॥ २१ ॥

 

धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः ।

बलमुद्योजयामास रावणस्याज्ञया द्रुतम् ॥ २२ ॥

रावणस्याज्ञया रावणाज्ञाकृतं धूम्राक्षवचनं श्रुत्वेत्यर्थः ॥ २२ ॥

 

ते बद्धघण्टा बलिनो घोररूपा निशाचराः ।

विगर्जमानाः संहृष्टा धूम्राक्षं पर्यवारयन् ।

विविधायुधहस्ताश्च शूलमुद्गरपाणयः ॥ २३ ॥

बद्धघण्टाः शूरत्वज्ञापनाय कटिबद्धघण्टा इत्यर्थः । ते पूर्वोक्तसेनास्था: । विविधेति । आयुधानि शूलादिभिन्नानि । अस्यार्धस्य पूर्वेणान्वयः ॥ २३ ॥

गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैर्भृशम् ।

परिषैर्भिन्दिपालैश्च भल्लैः प्रासैः परश्वधैः ।

निर्ययू राक्षसा दिग्भ्यो नर्दन्तो जलदा यथा ॥ २४ ॥

गदाभिरित्यादि । गदा प्रसिद्धा । पट्टिश: दण्डविशेष: । परिघः भिन्दिपालः । भल्लः अयोमयः शरः । प्रासैः परश्वधैः । दिग्भ्यो जलदा इवेत्यन्वयः ॥ २४ ॥

 

रथैः कवचिनस्त्वन्ये ध्वजैश्च समलङ्कृतैः ।

सुवर्णजालविहितैः खरैश्च विविधाननैः ॥ २५ ॥

हयैः परमशीघ्रैश्च गजेन्द्रैश्च मदोत्कटैः ।

निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः ॥ २६ ॥

वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः ।

आरुरोह रथं दिव्यं धूम्राक्षः स्वरनिःस्वनः ॥२७॥

स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः ।

प्रहसन्पश्चिमद्वारं हनूमान्यत्र यूथपः ॥

रथप्रवरमास्थाय स्वरयुक्तं स्वरस्वनम् ॥ २८ ॥

अन्ये कवचिनः । ध्वजैः विविधाननैः खरैश्च समलङ्कृतैः  स्थैर्निर्ययुः । अन्ये हयैः अन्ये गजैश्च निर्ययुरित्यन्वयः ॥ २५–२८ ॥

 

प्रयान्तं तु महाघोरं राक्षसं भीमविक्रमम् ।

अन्तरिक्षगता घोराः शकुनाः प्रत्यवारयन् ॥ २९ ॥

शकुनाः निमित्तसूचका: पक्षिणः ।। २९ ।।

 

रथशीर्षे महान्भीमो गृध्रव निपपात ह ।

ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः ॥ ३० ॥

कुणपाशनाः गृध्राः । प्रथिता: मिलिताः ॥ ३० ॥

 

रुधिरार्द्रो महाञ्श्वेतः कबन्धः पतितो भुवि ।

विस्वरं चोत्सृजन्नादं धूम्राक्षस्य समीपतः ॥ ३१ ॥

विस्वरमिति क्रियाविशेषणं ॥ ३१ ॥

 

ववर्ष रुधिरं देवः संचचाल च मेदिनी ।

प्रतिलोमं ववौ वायुर्निर्घातसमनिःस्वनः ॥ ३२ ॥

तिमिरौघ्रावृतास्तत्र दिशश्च न चकाशिरे ॥ ३३ ॥

स तूत्पातांस्तदा दृष्ट्वा राक्षसानां भयावहान् ।

प्रादुर्भूतान्सुघोरांश्च धूम्राक्षो व्यथितोऽभवत् ॥ ३४ ॥

देवः पर्जन्य: । प्रतिलोमं प्रतिकूलं ॥ ३२–३४ ॥

 

मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः ॥ ३५ ॥

मुमुहुरित्यर्धं ॥ पुरःसराः अग्रगाः ।। ३५ ।।

 

ततः सुभीमो बहुभिर्निशाचरैर्वृतोभिनिष्क्रम्य रणोत्सुको बली ।

ददर्श तां राघवबाहुपालितां मेहौघकल्पां बहुवानरीं चमूम् ॥ ३६ ॥

अभिनिष्क्रम्य पुरादिति शेषः । महौघकल्पां महानोघो अस्मिन्निति महौघ: सागर : तत्कल्पां । बहुवानरीं ङीबत्रार्ष: । द्वितीयायां प्रातर्धूम्राक्षनिर्गम: ॥ ३६ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥ ५१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.