[highlight_content]

77 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तसप्ततितमः सर्गः

हनुमता निकुंभहननम् ॥ १ ॥

 

निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् ।

प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ॥ १॥

अथ निकुम्भवधः सप्तसप्ततितमे- निकुम्भ इत्यादि ॥ १ ॥

 

ततः स्रग्दामसन्नद्धं दत्तपञ्चाङ्गुलं शुभम् ।

आददे परिघं वीरो नगेन्द्रशिखरोपमम् ॥ २ ॥

हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् ।

यमदण्डोपमं भीमं रक्षसां भयनाशनम् ॥ ३ ॥

तमाविध्य महातेजाः शक्रध्वजसमं तदा ।

विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः ॥ ४ ॥

तत इत्यादिलोकद्वयमेकान्वयं ॥ स्रग्दामसन्नद्धं स्रक्समूहनिबद्धं । दत्तपश्चाङ्गुलं चन्दनकुङ्कुमादिनार्पितपञ्चाङ्गुलमुद्रामुद्रितं । अथवा क्रियाविशेषणमेतत् । दत्तपञ्चाङ्गुलं यथा तथा आददे । परिक्षिप्त परिणद्धं ॥२-४ ॥

 

उरोगतेन निष्केण भुजस्थैरङ्गदैरपि ।

कुण्डलाभ्यां च चित्राभ्यां मालया च विचित्रया ॥ ५ ॥

निकुम्भो भूषणैर्भाति तेन स्म परिघेण च ।

यथेन्द्रधनुषा मेघः सविद्युत्स्तनयिनुत्मान् ॥ ६ ॥

उरोगतेनेत्यादिलोकद्वयमेकान्वयं ॥ निष्कः पदकं । भूषणैः हारादिभिः । भाति स्म । लट् स्मे इति भूते लट् । स्तनयि मान् गर्जितवान् । स्तनयिब्रुस्तु गर्जिते मेघे ” स्तनयिनुस्तु गर्जिते मेघे इति रत्नमाला । इन्द्रधनुःस्थाने परिघः । विद्युत्स्थाने भूषणानि । विननादेति पूर्वश्लोकोक्तो विनादः स्तनयित्नुस्थान इति नोपमेयन्यूनता ॥ ५-६ ॥

 

परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः ।

प्रजज्वाल सघोषश्च विधूम इव पावकः ॥ ७ ॥

वातग्रन्थि: आवहादिसप्तवातस्कन्धः । सघोष: ससिंहनाद इति निकुम्भविशेषणं परिघविशेषणं वा ॥ ७ ॥

 

नगर्या विटपावत्या गन्धर्वभवनोत्तमैः ।

सह चैवामरावत्या सर्वैश्च भवनैः सह ॥ ८ ॥

सतारग्रहनक्षत्रं सचन्द्रं समहाग्रहम् ।

निकुम्भपरिघाघूर्णं भ्रमतीव नभःस्थलम् ॥ ९ ॥

नगर्येत्यादिश्लोकद्वयमेकान्वयं ।। विटपावत्या अलकया । अत्रापि सहेति शेषः । भवनैः अमरभवनैः । तारा : अश्विन्यादयः । ग्रहाः बुधादयः । नक्षत्राणि अश्विन्यादिभिन्नानि । महाग्रहाः शुक्रादयः । अत्र रात्रित्वात्सूर्यो नोक्तः । निकुम्भपरिघाघूर्ण । अत्र परिघशब्देन तद्वात उपलक्ष्यते । इवशब्दो वाक्यालंकारे ॥ ८-९ ॥

 

दुरासदश्च संजज्ञे परिघाभरणप्रभः ।

कपीनां स निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ।। १० ।।

परिघेणाभरणैश्च प्रभातीति परिघाभरणप्रभः । यद्वा परिघाभरणान्येव प्रभा यस्य स तथा । कपीनां दुरासदो जज्ञ इति संबन्धः ॥ १० ॥

 

राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् ।

हनुमांस्तु विवृत्योरस्तस्थौ प्रमुखतो बली ॥ ११ ॥

राक्षसा इति । प्रबलेषु प्रजङ्घादिषु हतेषु दुर्बलैर्भवद्भिः किमर्थं युद्धाय प्रयत्नः कृत इति निकुम्भः कुप्येदिति राक्षसानां भयं वेदितव्यं । विवृत्य विस्तार्य । प्रमुखतः अग्रे ॥ ११ ॥

 

परिघोपमबाहुस्तु परिघं भास्करप्रभम् ।

बली बलवतस्तस्य पातयामास वक्षसि ॥ १२ ॥

परिघोपमबाहुः निकुम्भः ॥ १२ ॥

 

स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः ।

विशीर्यमाणः सहसा उल्काशतमिवाम्बरे ॥ १३ ॥

व्यूढे विशाले । उल्काशतमिव बभाविति ॥ १३ ॥

 

स तु तेन प्रहारेण विचचाल महाकपिः ।

परिघेण समाधूतो यथा भूमिचलेऽचलः ॥ १४ ॥

भूमिचले भूकम्पे ॥ १४ ॥

 

स तदाऽभिहतस्तेन हनुमान्प्लवगोत्तमः ।

मुष्टिं संवर्तयामास बलेनातिमहाबलः ॥ १५ ॥

तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् ।

अभिचिक्षेप वेगेन वेगवान्वायुविक्रमः ॥ १६ ॥

ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम् ।

मुष्टिना तेन संजज्ञे ज्वाला विद्युदिवोत्थिता ॥ १७ ॥

स तु तेन प्रहारेण निकुम्भो विचचाल ह ।

स्वस्थश्चापि निजग्राह हनुमन्तं महाबलम् ॥ १८ ॥

संवर्तयामास । चकारेत्यर्थः ॥ १५-१८ ।।

 

विचुक्रुशुस्तदा संख्ये भीमं लङ्कानिवासिनः ।

निकुम्भेनोद्यतं दृष्ट्वा हनुमन्तं महाबलम् ॥ १९ ॥

स तदा ह्रियमाणोपि कुम्भकर्णात्मजेन ह ।

आजघानानिलसुतो वज्रकल्पेन मुष्टिना ॥ २० ॥

भीमं विचुक्रुशुः । हनुमद्ग्रहणहर्षादिति भावः । उद्यतं गृहीतं ॥ १९ – २० ।।

 

आत्मानं मोचयित्वाऽथ क्षितावभ्यवपद्यत ।

हनुमानुन्ममाथाशु निकुम्भं मारुतात्मजः ॥ २१ ॥

क्षितावभ्यवपद्यत स्थितः ॥ २१ ॥

 

निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष ह ।

उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् ॥ २२ ॥

निक्षिप्य भूमौ पातयित्वा । परमायत्तः अतिप्रयासयुक्तः । उत्पत्य ऊर्ध्वमुद्गत्य । उरसि वेगेन पपात ॥ २२ ॥

 

परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् ।

उत्पाटयामास शिरो भैरवं नदतो महत् ॥ २३ ॥

[ अथ देवास्सगन्धर्वा विद्याधरमहोरगाः ।

आकाशचारिणस्सर्वे अप्सरोभिः सहामराः ॥ २४ ॥

हनूमन्तं महाबाहुं वायुपुत्रमरिंदमम् ।

प्रशंसन्तः परैर्वाक्यैः प्रसूनैरभ्यपूजयन् ] ॥ २५ ॥

बाहुभ्यां शिरोधरां परिगृह्य परिवर्त्य । शिर उत्पाटयामास ॥ २३–२५ ॥

 

अथ विनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम् ।

दशरथसुतराक्षसेन्द्रसून्वोर्भृशतरमागतरोषयोः सुभीमम् ॥ २६ ॥

उत्तरसर्गद्वयार्थं संग्रहेण दर्शयति — अथेति ॥ विनदति निकुम्भे पवनसुतेन सादिते सति । दशरथसुतराक्षसेन्द्रसून्वोः । राममकराक्षयोः । युद्धं बभूव । पुष्पिता प्रावृत्तं । उत्तरत्र भुजङ्गप्रयातं ॥ २६ ॥

 

व्यपेते तु जीवे निकुम्भस्य हृष्टा विनेदुः प्लवङ्गा दिशः सस्वनुश्च ।

चचालेव चोर्वी पफालेव च द्यौर्भयं राक्षसानां बलं चाविवेश ॥ २७ ॥

दिश: सस्वनुः प्रतिध्वनिं चक्रुः । पफालेव पुस्फोटेव । बलं कर्म । भयं कर्तृ ॥ २७ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तसप्ततितमः सर्गः ॥ ७७ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.