[highlight_content]

श्रीकूरनाथ पञ्चाशत्

श्रीमते रामानुजाय नमः

श्री कूरनाथपञ्चाशत्

श्रीशैललक्ष्मणमुने श्चरणाब्जयुग्मं

श्रेयस्करं तनुभृता मखिलाघहन्तृ।

नत्वा करोमि विबुधावलितुष्टयेऽहं

कूराधिपस्तुतिमिमां कुशलप्रदात्रीम्।।

-तोताद्रिमठस्थोऽयं श्रीशैल लक्ष्मणमुनिः

१. जयजय यतिराज श्रीपदाम्भोजयुग्म

प्रसृमरमकरन्दास्वाद लुब्धान्तरङ्ग।

जयजय कुमतेभ व्रातहर्यक्ष विद्व

न्मणिवर निगमान्ताकल्प कूराधिनाथ।।

२. जयति जगति नैजोद्वेलमेधाविशेषा

दधिगततमबोध व्यासवृत्त्यर्थजालः।

जनित यतिवरेण्य स्वान्तनिस्सीममोदः

श्रितजनपरिरक्षादीक्षितः कूरनाथः।।

३. जयति हरिपरत्व स्थापनोद्वेलमोदा

दुपनिषदुपगूढा न्न्यायतोऽर्थान्विवृण्वन्।

अधरित शिवपारम्यार्थि चोलाधिराजः

शमितविमतवाद श्शान्तिमान्कूरनाथः।।

४. भवजलनिधिमग्नोत्तारणे बद्धदीक्षः

किमु भुवमवतीर्णः श्रीपतिः किन्नु सैन्येट्।

उत शठरिपुरित्युल्लिख्यमानो महद्भि

र्जयति गुरुवरेण्यः कूरनाथो महात्मा।।

५. निरवधिकदयाब्धि र्नाय माविर्भवेच्चे

दिहभुवि विमलात्मा कूरनाथो महीयान्।

विविधविषय नक्रग्रामजुष्टं कथं वा

भवजलनिधिपूरं निस्तरेयुर्जनौघाः।।

६. सुचरितपरिपाकोऽस्मादृशां किन्नु पद्मा

कमितुरखिलनेतुः प्रेमसारः कृतात्मा।

विलसति भुवि कूरेशात्मनोदीर्यमाणो

जयति विबुधवर्यैैः कूरनाथः कृपालुः।।

७. अपहृतभवतापः पावनैः प्रेमसान्द्रै

रमृतरसनिदानै रात्मभाजां कटाक्षैः।

अनुकलमुपकुर्वञ् शेमुषीं शेषताया

जलधिदुहितृजाने र्भ्राजते कूरनाथः।।

८. कृतकुवलयमोदः कोशभूतः कलानां

द्विजपति रखिलाशा श्शोभय न्नैजधाम्ना।

प्रशमितपरितापः प्राप्य विष्णोः पदं त

द्विलसति विबुधेढ्यः कूरनाधौषधीशः।।

९. सुजनहृदय पद्मोल्लासमारा द्वितन्वन्

कुजनकुवलयानां मीलनं चापि कुर्वन्।

उदयमधिगतोऽसौ कूरनाथांशुमाली

दुरिततिमिरजालं देहभाजां हिनस्ति।।

१०. अमृतमथनभूमि स्संश्रितानन्ददायी

सकलसुगुणरत्नावासभूः पूर्णसत्त्वः।

विमतकथकवर्यै र्नाविकै रप्यलङ्घ्यः

स्फुरति भुवि गभीरः कूरनाथामृताब्धिः।।

११. सदाभिवृद्धि माश्रितोऽक्षयोऽजडाशयोदयोऽ

कलङ्कभावभासुरो निराकृतोग्रसंगमः।

विराजमानविग्रहो दिवापि मित्रसन्निधौ

विनाकृतास्तसंश्रयो विभाति कूरराड्विधुः।।

१२. प्रसादमेयिवान् सदा प्रकामवीक्ष्यविग्रहः

प्रबोधमावहन्नृणां प्रणाशयं स्तम स्ततिम्।

सदोत्तराय नान्वितो विमुक्ततामसग्रह

स्त्रयीमयोऽत्र कूरराड्दिवाकरो विराजते।।

१३. स्वकीय हृद्गुहाशयालुसारसाक्षकेसरी

परीतवाग्झरीभरो विरक्तमुख्यसंश्रयः।

विशेषशास्त्रयुक्तिभि र्विचित्रधातुभिर्युतो

विभाति कूरराण्महीधरः पुमर्थसिद्धये।।

१४. यतीशवाक्सुधाझरी सदानुभूतिमत्तधी

स्त्रयीशिरोर्थ पुङ्खिता स्सुयुक्ति सायकावलीः।

सृजन् कुवादिविद्विषः प्रकालयन् गुरोः पदेऽ

भिषिक्त एष कूरराट्प्रशास्ति वैष्णवीं श्रियम्।।

१५. कथाहवोन्मुखान्बहून् कपर्दिदुर्मताश्रयान्

मुधाकृतागमश्श्रमा न्विधाय वादिनः परान्।

बुधाधरीकृतिक्षमै स्स्ववाग्झरीभरै रसौ

बुधावलीसमीडित श्चकास्ति कूरभूपतिः।।

१६. विभूतिमैहिकीं त्यजन्विमोहदायिनीं भृशं

विधातृमुख्यसेविता महंतयाऽतिदूषिताम्।

श्रुतीडितामनिन्दितां स्वरूपशेमुषीमतां

श्रियं समाश्रयन्नसौ विभाति कूरभूमिपः।।

१७. मृषामतं विधाय तन्मृषा स्वयुक्तिभि र्जग

न्मृषात्वबाधक प्रमाप्रकाशिकाभि रात्मनाम्।

अनेकतामशेषतां प्रकाशयन्व्यपोहयन्

प्रमातृशेखरस्तुतः प्रकाशतेऽत्र कूरराट्।।

१८. श्रुतिं दृढप्रमाणय ञ्जगद्विधातरीश्वरे

परोक्त मानुमानिकेश्वरत्व मप्यदूनयन्।

अणोर्जगन्निदानता मपोहयन्विराजते

स्वसूक्तिभि स्स्वयुक्तिभि स्सुधीवरोऽत्र कूरराट्।।

१९. शिवात्परं नहीति वै लिखेति चोलभूपते

र्वचश्श्रुते रनन्तरं तदुत्तरं वचोलिखन्।

अपाहसन्महीसुरै र्य ईडितो महीपतिं

विभाति कूरराड्गुरु स्स सर्वशास्त्रपारगः।।

२०. यतीश्वरग्रहागता न्भटान्विलोक्य भूपतेः

स्वयं त्रिदण्डितां भजं स्तदीय रक्षणेच्छया।

शिलीमुखाल्पकीटयोर्नयं सदार्यशिष्ययोः

प्रदर्शयन्त्स्वचर्यया चकास्ति कूरभूपतिः।।

२१. निराकर्तुं मोहं निखिल जनचित्ताश्रय मसौ

दयासिन्धुस्सान्द्रा न्निरवधिकविज्ञानविभवात्।

महीभागे मासे मकरमहिताख्ये समजनि

प्रशस्ते हस्तर्क्षे शुभगुणनिधिः कूरनृपतिः।।

२२. अनाधृष्यां ब्रह्मादिभिरपि सुरैरात्मकृतिभि

स्सदाप्येकाकारा मनधिगतवृद्धिक्षयगताम्।

अहन्तामज्ञानां प्रकृतिमनुरूपां ममकृतेः

पराकुर्वन् कूरप्रभुलखिलनॄणां विजयते।।

२३. अमोघैरुत्कूलै रनुपधिसमुत्थैरनुपमैः

कटाक्षैः प्रेमार्द्रैः कलिमल मशेषं व्यपनयन्।

जनानामानन्दं निरवधिकमद्यापि जनयञ्

जयत्येष श्रीमा न्ममकुलगुरुः कूरनृपतिः।।

२४. अविद्यामाहात्म्या दविदितनिजाकारविभवा

नशेषा नुद्धर्तुं भवजलधिमग्ना ञ्जनिभृतः।

असौ कूराधीशः स्वयमवतर न्भूरिकृपया

नयन्नावं विष्णुं विगततरपण्यां विजयते।।

२५. पलायध्वं वेगात्क्वचन कथकाः काननतले

निलीना भूयास्त प्रतिकथकमत्तेभमृगराट्।

जयी नानातन्त्रप्रवचनचणैः प्रौढवचनैः

समेत श्शिष्याघै रटति वसुधां कूरनृपतिः।।

२६. श्रुतिश्रेणीचूडायसमुसल मादाय शठजि

द्वच श्श्रेणीनित्यानुभवनिरतो जृम्भितमदः।

प्रधाव न्नभ्येति प्रतिकथकवादावहरुचिं

निरुन्ध न्कूरेशद्विरदनृपति र्बृंहितरवैः।।

२७. असारं संसारं बहुलतरदुःखाकरमिमं

विसृज्य श्रीमन्तं भजत विभु मानन्दभरितम्।

उदारस्सर्वेभ्यो वितरति जना स्स्वेन समता

मसावि त्यत्रत्या नुपदिशति कूराधिपगुरुः।।

२८. विरक्ताना मग्र्यो विमलचरितो वैदिकवरो

विनेताऽऽचाराणां विगतमतमोहादि मगुणः।

असूयानिर्मुक्त श्शमदममुखानन्तसुगुणः

सदा श्रोत्रानन्दं कलयति परं कूरनृपतिः।।

२९. यदीयेक्षापात्रं भजति मनुजः प्रेमपदतां

परं पद्माभर्तुः पतितजनचूडामणि रपि।

यदीया श्रीसूक्ति र्निखिल निगमान्तार्थविवृतिः

स जीयात्कूरेश स्सकलशुभ सन्तानसरणिः।।

३०. विशुद्धज्ञानाब्धि र्विगतममकारः स्वपरयो

र्विनेता सर्वेषा मतिविमलबोधस्य विदुषाम्।

विहर्ता श्रीरङ्गप्रियतम यतीशानपदयोः

प्रहर्ताऽसौम्यानां भवति भविनां कूरनृपतिः।।

३१. पुराणानां पुंसां सरणिमनुयं स्तत्त्वविवृतौ

प्रकृत्यात्मेशानां परमत मपास्य न्ननृतताम्।

पराकुर्व न्त्सत्त्वप्रमितपदयो र्जीवितमसोः

समिन्धे कूरेश श्श्रुतिशिखरसन्तानशरणम्।।

३२. स्वरूपाभिव्यक्तिं श्रुतिशिखरसिद्धा मभिदध

न्निरूप्यां वृत्त्यैवाखिलतनुभृतां तांश्च कथयन्।

तदीयार्चासीमां स्वयमपि वितन्वन्यतिपते

रशेषं कैङ्कर्यं जयति सुमतिः कूरनृपतिः।।

३३. निरालम्बं कौतस्कुतमतमसारं निजवचः

प्रपञ्चै र्वेदान्तप्रचुरफणितार्था ननुगतैः।

पराकुर्व न्प्रौढप्रमितिजनकै र्लक्ष्मणमुनेः

परिष्कुर्वन्भाष्यं प्रथयति मतं कूरनृपतिः।।

३४. प्रवालरुचिराधरस्फुरित चारुमन्दस्मितः

प्रकाममधुराक्षरै रभिनवैः स्ववाग्गुम्भनैः।

सदा व्यवहरन् कला स्समिति सात्विकाग्रेसरां

स्तनोति बहुविस्मयातिशयचित्रितान् कूरपः।।

३५. कथाहवकृतोद्यमा न्कलिमलानुलिप्ताशयां

स्तथागत मतानुगां स्तदितरान् द्विषद्वादिनः।

मुधाकृतपरिश्रमा न्मुकुलितात्मवाग्जृम्भणा

न्विधाय विबुधस्तुतो जयति कूरनाथो गुरुः।।

३६. निराकृतदुरीहितै र्निगमसारसन्दर्शिभि

र्निरस्तदुरितालिभि र्निखिलसंशयच्छेदिभिः।

नितान्तमधुरै श्शुभै र्निखिलसौख्यसंपादकै

र्निजैर्वचनगुम्भनै र्जयति कूरनाथो गुरुः।।

३७. कलिर्हतभवोऽभव त्कलुषजात मुन्मूलितं

तमश्च रजसा समं विलयमाप सत्त्वं पुनः।

समेत्यपचितिं नृणा मुदयमेति धीवल्लरी

महीतलमुपागते महति कूरनाधे गुरौ।।

३८. दयादिसुगुणावलि र्दनुजवैरिणा स्वामिना

नियन्त्रित निजाकृति र्निलयमेत्य कूराधिपम्।

प्रतिक्षणविजृम्भिताकृति रवाप्य लक्ष्यंपरं

प्रकाशमधिगच्छति प्रतिहतात्मतुल्याधिकः।।

३९. श्रियःपति रुदारधीः श्रुतिगणैककणठ्येडितां

विहाय परमेशतां भुवि यदात्मनाचार्यताम्।

अवाप्तु मवतीर्य तत्समुपलब्धये शिष्यता

मवाप यतिभूपते र्विजयतां स कूराधिपः।।

४०. वचोभि रनृतेतरै रखिलजीवजीवातुभि

र्मुमुक्षुजनतामुदे मुररिपोर्महावैभवः।

सबाष्पनयनं ब्रुवन्त्सपुलकोद्गम स्सादरं

समिद्धमधुरस्मितं जयति कूरपृथ्वीपतिः।।

४१. भवाख्यमरुमेदिनीवलनजात तापातुरा

ञ्जना न्हरिकथामृतै र्मधुरशीतलै र्जीवयन्।

तदीयपदशेषताधिय मपार मुत्पादय

न्विभाति भुवि कूररा ड्विबुधसंघसंसेवितः।।

४२. असद्भि रनुपद्रुता मनिदमादिवाणीं सती

मनन्यपदसंश्रितां हरिपदानुषक्तां परम्।

जनार्दनपदत्वधीजनित भावबद्धाशयै

र्वचोभि रुपलालय ञ्जयति कूरनाधो गुरुः।।

४३. अनन्तगुणमौक्तिकै रखिलचेतनामोदकै

रनन्तनयसागरा त्स्वयमुपाहृतै श्शोभनैः।

अनन्तपदसंश्रिता नभिविभूषय ञ्शोभते

ह्यनन्तगुणशेवधि र्जयति कूरनाथो गुरुः।।

४४. अवाङ्मनसगोचरामलदया गुणैकास्पदं

कुलादिमददूषितो त्तरणबद्धदीक्षः स्वयम्।

यतीश्वरमघापह न्निखिलदेहिनां दर्शयन्

विलक्षणजनाश्रितो जयति कूरनाथो गुरुः।।

४५. यतीशितुरधीशता मसहतोऽपि रङ्गामृता

त्स्वकै श्शममुखै र्गुणैः स्वपदशिष्यतामेयुषः।

गुरोस्समुपलब्धया निखिलयाऽपि रङ्गश्रिया

यतीशमभिनन्दय ञ्जयति कूरनाथो गुरुः।।

४६. अनर्घविपुलांशुक स्सुलसदूर्ध्वपुण्ड्राङ्कितः

सरोजतुलसीमणि प्रचुरमालिकालङ्कृतः।

किरीटकटकादिभि र्विविधभूषणै र्भूषितः

समावहति कूररा डखिललोकनेत्रोत्सवम्।।

४७. महार्घमकुटोज्ज्वलस्फुर दुदारहारावलि

र्विलोलमणिकुण्डलोल्लसित पीनकण्ठस्थलः।

विचित्रकुसुमावलीकलित दिव्यमाल्याञ्चितो

विभाति मधुराकृति र्जयति कूरराड्देशिकः।।

४८. उपारूढे भानावुदय मधिरुह्यानुदिवसं

विचित्रामान्दोलीं विविधमणिभिः काञ्चनमयीम्।

अलंकुर्व न्वीथीरनुपदकृताकल्पसुभगाः

समिन्धे कूरेशो मकरमहकालेऽतिरुचिरः।।

४९. समास्थाय श्रीमन्निशिनिशि  भुजाभोग्य मतुलं

महयानं ब्रह्मप्रभमखिलभूषाञ्चिततनुः।

त्रयीगाथासक्तै र्निबिडसविधो वैष्णववरै

श्चरञ्श्रीवत्साङ्को जयति विशिखां कूरनगरे।।

५०. सताम्बूलै र्गन्धैः कुसुमसहितै र्भक्ष्यनिवहै

र्गुडान्नाद्यै रन्नैरपि निजमहास्वादमहितैः।

कृतार्थानातन्व न्नखिलमनुजा न्कूरनृपतिः

स्वजन्मर्क्षेहस्ते मकरमहकाले विजयताम्।।

श्रीमता शुद्धसत्त्वेन दोड्डार्येण महात्मना।

पञ्चाशत्कूरनाथस्य स्तोत्रमीरित मुत्तमम्‌।।

इति श्रीकूरनाथ पञ्चाशत्।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.