[highlight_content]

वरणपञ्चविम्शतिः

॥ श्रीः ॥

॥ वरणपञ्चविम्शतिः ॥

वरणोपायभावस्य वक्तुम् निरवकाशताम् ।

निबिरीसौ करीशस्य चरणौ निदधे हृदि ॥ १ ॥

फलायन्त्याम् प्रीतौ करिगिरिपतेर्यन्निरुपमम्

निदानम् सौहार्देऽपि च फलतया यत्प्रणिजगुः ।

उपासान्यासाभ्याम् तदिदमनवाप्या (प्ता) त्मविभवम्

प्रसज्योपायम् नश्शरणवरणम् प्रापयति सः ॥ २ ॥

गौणम्मुख्यमितीव यच्छ्रुतिगणैर्गूढाशयैराश्रुतम्

न्यासोपासननामकीर्तनमुखम् नानाविधम् साधनम् ।

तत्र क्वापि कदाऽप्यलब्धनियमास्तत्(त्वत्)पारतन्त्र्याश्रयाः

स्वीकर्तुम् वरद! श्रियो घटकताम् निश्चिन्वते भावुकाः ॥ ३ ॥

सिद्धोपायाधिकारशरणवरणधीस्तत्र चीन्मुख्यमात्रम्

पर्याप्तोऽस्याधिकारो घटकविषयकस्तेन नातिप्रसङ्गः ।

या दृष्टा तत्प्रपत्तिस्स्मृतिषु च यदि वा भाष्यकारैः कृता वा

सा तत्पूर्त्यै तदेषा निरुपधिघटना देवराजस्य कान्ता ॥ ४ ॥

क्रोडीकृताऽपि ननु नारपदे द्वयस्थे

लक्ष्मीरुपक्रमपदे पुनरप्युपात्ता ।

वात्सल्यमुख्यगुणवर्धनतोऽपराध-

भीतस्य मे पुरुषकारतयोपयुङ्क्ते ॥ ५ ॥

अहम्मत्याप्त्यादिप्रभुगदितनिष्कर्षवचनै –

रुपायत्वम् यद्वत्करिशिखरिनाथे व्यवसितम् ।

तथा तैरेवास्या अपि घटकभावो नियमितः

प्रमाणानामेषाम् विषयनियतिस्तन्त्रविशदा ॥ ६ ॥

गुणान्त्रीनाचार्याः कतिचिदवदन्केऽपि दश तान्

परे सर्वानेतान्निगमचतुराः केऽपि चतुरः ।

द्विकम् चान्ये प्राहुस्त्वयि वरद! विश्वासजनने

गुणानाम् सर्वेषाम् यदयमुपयोगोऽस्त्यभिदुरः ॥ ७ ॥

कार्पण्यवाक्यविशदेन निसर्गजेन

त्वत्पारतन्त्र्यविभवेन सुशिक्षितेन ।

भक्तया च शक्तिविरहेण कृताधिकाराः

सन्तः करीशचरणौ शरणम् व्रजन्ति ॥ ८ ॥

सौलभ्यपर्यवसितम् चरणोपलक्ष्यम्

अर्चाऽऽत्मना परिणतम् तव दिव्यरूपम् ।

न्यासस्य देव ! शरणागतिशब्दभाजो

वाञ्छन्ति वेद्यमितरत्त्वितरस्य वेद्यम् ॥ ९ ॥

एवोक्तिरेकपदमन्यविमुक्तिवाणी

निष्कर्षिका शरणवागपि हस्तिनाथ! ।

भिन्दन्त्युपायवरणम् भिदुरात्षडङ्गाद्

देशादिभेदनियमाश्च दिशन्ति भेदम् ॥ १० ॥

उपाये साध्ये स्यादधिकृतिषु सिद्धत्वनियमः

प्रसिद्धे सिद्धेऽस्मिन्प्रभवति तु साध्याऽप्यधिकृतिः ।

प्रपत्तौ “त्वा” शब्दः प्रघटयति सिद्धानुवदनम्

विधूतम् हस्तीश! स्फुटमिह विरुद्धत्रिकवचः ॥ ११ ॥

स्वविषयवरणाप्तोपायसम्बन्धमूर्त्तौ

शरणवरणमेतत्सन्निविष्टम् यदासीत् ।

अत इदमनुपायोऽप्यागतावश्यभावम्

करिगिरिनिलयाभूत्क्वाप्युपायोक्तिमात्रम् ॥ १२ ॥

अहेतुस्सन्यस्मात्प्रणुददमतापादनकथाम्

तदस्य व्याजत्वम् वरद! बभणुः पूर्वगुरवः ।

उपायस्वीकारे प्रभुमतविघातात्ययतया

नियुक्ता तन्त्रज्ञैर्निपुणमविवादानुमतिगीः ॥ १३ ॥

अनात्मेशात्यन्ताभिमतिविषयोपायकृतिता

स्वरूपम् जीवानाम् वरद ! कथयामासुरनघाः ।

विमोक्षे भोगे वा करणयतनार्हत्वविरहम्

तदाहुस्तस्येदम् शरणवरणम् स्यादनुगुणम् ॥ १४ ॥

उपासनादेरनुपायतेष्टा यद्वा स्वरूपानुचितत्वमिष्टम् ।

तत्साधितम् सातिशयम् फलम् स्यात्त्वत्साध्यमेकम् वरदातितुङ्गम् ॥ १५ ॥

तदितरनिरपेक्षोपायभावम् करिशे

शरणवरणवेद्याकारमाहुर्नयज्ञाः ।

लघुनि ननु षडङ्गे रक्षकत्वम् तदाहुः

प्रपदनपरविद्या भिद्यतेsद्यात्मनाsतः ॥ १६ ॥

पञ्चर्य ह्यङ्गानि पूर्वाण्यथ निजभरनिक्षेपणम् त्वङ्गिभूतम्

साङ्गञ्चाङ्गयुक्तराङ्गम् नहि भवति ततो लक्षणा षड्विधोक्तेः ।

स्वीकारे ह्यानुकूल्यप्रभृति किल यथासम्भवप्राप्तमिष्टम्

तस्मान्मादर्थ्यगर्भम् करिगिरिनिलयेदम् त्वदर्थत्वगर्भम् ॥ १७ ॥

करिगिरिपतिवीक्षाक्लृप्तनिष्कृष्टसत्त्वा

न्यसनभजनतोर्निर्गतास्सत्त्वभेदात् ।

विहितविषयचिन्ताम् विस्मरन्तो विशिष्टाः

कतिचन shaरणम् त्वाऽऽकाङ्क्षया कल्पयन्ते ॥ १८ ॥

बलवदभिमतानुबन्धहानेरनभिमतेष्वनुबन्धिनो यथैव ।

अपि भजनविधेः परापनुत्त्यै वरद! वदन्ति किल प्रवृत्तिमार्याः ॥ १९ ॥

प्रपत्तित्वेनैक्याद्वरद! निगमारम्भवचसोः

अभेदो निर्व्यूढः प्रपदनमतोद्व्यात्मकमिदम् ।

उपायस्वीकारप्रतिनियतधर्मान्जडधियाम्

षडङ्गे त्वश्रद्धाप्रशमनकृते केचिदवदन् ॥ २० ॥

विभीताः पुण्यादप्यनितरशरण्यत्वरसिकाः

प्रकामम् कैमुत्त्याद्भयपरवशा दुष्कृतलवात् ।

अपर्यन्तप्रेम्णः करिशिखरिनाथस्य निबिडाम्

स्ववात्सल्यापेक्षाम् सपदि परिशिष्यन्ति कृतिनः ॥ २१ ॥

धर्मिग्राहकमानतः प्रमितयोः कर्तृत्वभोक्तृत्वयोः

शेषत्वेन मनोरुपक्रमगतेनात्मार्थताप्रापणात् ।

स्वार्थत्वम् प्रविहाय केवलपरप्रीतेस्स्वभावास्पदम्

कैङ्कर्यम् फलयन्ति दिव्यमिथुनोद्देशेन मद्देशिकाः ॥ २२ ॥

परस्वस्वातन्त्र्यम् मनसि परिचिन्त्याकुलमतिः

षडङ्गोपासाभ्याम् शरणवरणादप्युपरतः ।

समुद्धर्त्तुम् लोकान्सदयगुरुभावेन सुलभे

करिक्ष्माभृत्कान्ते कलयति तु कश्चिच्छरणताम् ॥ २३ ॥

अज्ञानशक्तान्विदुषोऽतिभक्ता-

न्प्रपत्तिरार्याङ्घ्रियुगे प्रयुक्ता ।

अङ्गाङ्गिभावेन विकल्पभाजा

पुष्णाति तुल्यम् भगवत्प्रपत्त्या ॥ २४ ॥

वरवरमुनिनेतुर्वाक्यतात्पर्यवेदी

वरदगुरुरिमम् माम् वत्सलोऽवेक्ष्य दृष्ट्या ।

शरणवरणतत्त्वम् शब्दयामास सन्तः

सरसगुणनिकायास्सादरम् स्वीकुरुध्वम् ॥ २५ ॥

॥ इति श्रीवाधूलवीरराघवाचार्यकृतिषु वरणपञ्चविम्शतिः समाप्ता ॥

यस्स्तुतिम् करिगिरीशतोषिणीम्

व्याहरद्वरणपञ्चविम्शतिम् ।

तम् वाधूलकुलधुर्यमाश्रये

वीरराघवगुरुम् दयानिधिम् ॥ २६ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.