[highlight_content]

पूर्वदिनचर्या-श्रीदेवराजगुरु

श्रीदेवराजगुरुभिः अनुगृहीता

॥ पूर्वदिनचर्या ॥

सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदम् । देवराजगुरुं वन्दे दिव्यज्ञानप्रदं शुभम्  ॥

अङ्के कवेरकन्यायाः तुङ्गे भुवनमङ्गले । रङ्गे धाम्नि सुखासीनं वन्दे वरवरं मुनिम् ॥ १ ॥

मयि प्रविशति श्रीमन्मन्दिरं रङ्गशायिनः । पत्युः पदाम्बुजं द्रष्टुम् आयान्तमविदूरतः ॥ २ ॥

सुधानिधिमिव  स्वैरस्वीकृतोदग्रविग्रहम् । प्रसन्नार्कप्रतीकाशप्रकाशपरिवेष्टितम् ॥ ३ ॥

पार्श्वतः पाणिपद्माभ्यां परिगृह्य भवत्प्रियौ । विन्यस्यन्तं शनैरङ्घ्री मृदुलौ मेदिनीतले ॥ ४ ॥

आम्लानकोमलाकारम् आताम्रविमलाम्बरम् । आपीनविपुलोरस्कम् आजानुभुजभूषणम् ॥ ५ ॥

मृणालतन्तुसन्तानसंस्थानधवलत्विषा । शोभितं यज्ञसूत्रेण नाभिबिम्बसनाभिना ॥ ६ ॥

अम्भोजबीजमालाभिः अभिजातभुजान्तरम् । ऊर्ध्वपुण्ड्रैरुपश्लिष्टम् उचितस्थानलक्षणैः ॥ ७ ॥

काश्मीरकेसरस्तोमकडारस्निग्धरोचिषा । कौशेयेन समिन्धानं स्कन्धमूलावलम्बिना ॥ ८ ॥

मन्त्ररत्नानुसन्धानसन्ततस्फुरिताधरम् । तदर्थतत्त्वनिध्यानसन्नद्धपुलकोद्गमम् ॥ ९ ॥

स्मयमानमुखाम्भोजं दयमानदृगञ्चलम् । मयि प्रसादप्रवणं मधुरोदारभाषणम् ॥ १० ॥

आत्मलाभात्परं किञ्चिद् अन्यन्नास्तीति निश्चयात् । अङ्गीकर्तुमिव प्राप्तम् अकिञ्चनमिमं जनम् ॥ ११ ॥

भवन्तमेव नीरन्ध्रं पश्यन् वश्येन चेतसा । मुने वरवर स्वामिन् मुहस्त्वामेव कीर्तयन् ॥ १२ ॥

त्वदन्यविषयस्पर्शविमुखैरखिलेन्द्रियैः । भवेयं भवदुःखानामसह्यानामनास्पदम् ॥ १३ ॥

परेद्युः पश्चिमे यामे यामिन्यास्समुपस्थिते । प्रबुध्य शरणं गत्वा परां गुरुपरम्पराम् ॥ १४ ॥

ध्यात्वा रहस्यत्रितयं तत्त्वयाथात्म्यदर्पणम् । परव्यूहादिकान् पत्युः प्रकारान् प्रणिधाय च ॥ १५ ॥

ततः प्रत्युषसि स्नात्वा कृत्वा पौर्वाह्णिकीः क्रियाः । यतीन्द्रचरणद्वन्द्वप्रवणेनैव चेतसा ॥ १६ ॥

अथ रङ्गनिधिं सम्यग् अभिगम्य निजं प्रभुम् । श्रीनिधानं शनैस्तस्य शोधयित्वा पदद्वयम् ॥ १७ ॥

ततस्तत्सनिधिस्तम्भमूलभूतलभूषणम् । प्राङ्मुखं सुखमासीनं प्रसादमधुरस्मितम् ॥ १८ ॥

भृत्यैः प्रियहितैकाग्रैः प्रेमपूर्वमुपासितम् । तत्प्रार्थनानुसारेण संस्कारान् संविधाय मे ॥ १९  ॥

अनुकम्पापरीवाहै: अभिषेचनपूर्वकम् । दिव्यं पदद्वयं दत्त्वा दीर्घं प्रणमतो मम ॥ २० ॥

साक्षात्फलैकलक्ष्यत्वप्रतिपत्तिपवित्रितम् । मन्त्ररत्नं प्रयच्छन्तं वन्दे वरवरं मुनिम् ॥ २१ ॥

ततस्सार्धं विनिर्गत्य भृत्यैर्नित्यानपायिभिः । श्रीरङ्गमङ्गलं द्रष्टुं पुरुषं भुजगेशयम् ॥ २२ ॥

महति श्रीमति द्वारे गोपुरं चतुराननम् । प्रणिपत्य शनैरन्तः प्रविशन्तं भजामि तम् ॥ २३ ॥

देवीगोदा यतिपतिशठद्वेषिणौ रङ्गशृङ्गं सेनानाथो विहगवृषभः श्रीनिधिस्सिन्धुकन्या । भूमानीलागुरुजनवृतः पूरुषश्चेत्यमीषाम् अग्रे नित्यं वरवरमुनेः अङ्घ्रियुग्मं प्रपद्ये ॥ २४ ||

मङ्गलाशासनं कृत्वा तत्र तत्र यथोचितम् । धाम्नस्तस्माद्विनिष्क्रम्य प्रविश्य स्वं निकेतनम् ॥ २५ ॥

अथ श्रीशैलनाथार्यनाम्नि श्रीमति मण्डपे । तदङ्घ्रिपङ्कजद्वन्द्वच्छायामध्यनिवासिनाम् ॥ २६ ॥

तत्त्वं दिव्यप्रबन्धानां सारं संसारवैरिणाम् । सरसं सरहस्यानां व्याचक्षाणं नमामि तम् ॥ २७ ॥

ततः स्वचरणाम्भोजस्पर्शसम्पन्नसौरभैः । पावनैरर्थिनस्तीर्थैः भावयन्तं भजामि तम् ॥ २८ ॥

आराध्य श्रीनिधिं पश्चाद् अनुयागं विधाय च । प्रसादपात्रं मां कृत्वा पश्यन्तं भावयामि तम् ॥ २९ ॥

ततश्चेतस्समाधाय पुरुषे पुष्करेक्षणे । उत्तंसितकरद्वन्द्वम् उपविष्टमुपह्वरे ॥ ३० ॥

अब्जासनस्थमवदातसुजातमूर्तिम् आमीलिताक्षमनुसंहितमन्त्ररत्नम् ।  आनम्रमौलिभिरूपासितमन्तरङ्गैः नित्यं मुनिं वरवरं निभृतो भजामि ॥ ३१ ॥

ततश्शुभाश्रये तस्मिन् निमग्नं निभृतं मनः । यतीन्द्रप्रवणं कर्तुं यतमानं नमामि तम् ॥ ३२ ॥

॥ इति पूर्वदिनचर्या समाप्ता ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.