[highlight_content]

पादुकासहस्रम् प्रतिप्रस्थानपद्धतिः

पादुकासहस्रम्

प्रतिप्रस्थानपद्धतिः

प्रशस्ते रामपादाभ्यां पादुके पर्युपास्महे । आनृशं स्यं ययोरासीदाश्रितेष्वनवग्रहम्।। 5.1
भृशातुरसहोदरप्रणयखण्डनस्वैरिणा पदेन किमनेन मे वनमिहावनादिच्छता । इतीव परिहाय तन्निववृते स्वयं यत् पुरा पदत्रमिदमाद्रिये धृतजगत्त्रयं रङ्गिणः।। 5.2
दशवदनविनाशं वाञ्छतो यस्य चक्रे दशरथमनघोक्तिं दण्डकारण्ययात्रा । स च भरतविमर्दे सत्यसन्धस्त्वयासीत् रघुपतिपदरक्षे ! राजधानीं प्रयान्त्या।। 5.3
अभ्युपेतविनिवृत्तिसाहसा देवि ! रङ्गपतिरत्नपादुके । अत्यशेत भवती महीयसा पारतन्त्र्यविभवेन मैथिलीम्।। 5.4
अव्याहतां रघुपतेः वहतः प्रतिज्ञाम् अं साधिरोहणरसे विहते धरण्याः । प्रादान्निवृत्य भवती मणिपादरक्षे ! स्पर्शं पदेन विगतव्यवधानखेदम्।। 5.5
मन्त्राभिषेकविरहाद्भजता विशुद्धिं सं स्कारवर्जनवशादभिसं स्कृतेन । मूर्ध्ना निनाय भरतो मणिपादुके ! त्वां रामाज्ञया विनिहितामिव राज्यलक्ष्मीम्।। 5.6
रक्षार्थमस्य जगतो मणिपादरक्षे ! रामस्य पादकमलं समये त्यजन्त्योः । किं दुष्करं तव विभूतिपरिग्रहो वा किं वा विदेहदुहितुः कृपणा दशा सा।। 5.7
सीतासखस्य सहसा चरणारविन्दात् भक्त्या नते कृतपदा भरतोत्तमाङ्गे । आरुह्य नागमभितो भवती वितेने मायूरचामरभरं मणिरश्मिजालैः।। 5.8
मूर्ध्ना मुकुन्दपदरक्षिणि ! बिभ्रतस्त्वाम् आविर्मदस्य रघुवीरमदावळस्य । आमोदिभिस्सपदि दानजलप्रवाहैः लेभे चिराद्वसुमती रुचिरं विलेपम्।। 5.9
आशाः प्रसाधयितुमम्ब ! तदा भवत्यां दैवादकाण्डशरदीव समुत्थितायाम् । स्तोकावशेषसलिलास्सहसा बभूवुः साकेतयौवतविलोचनवारिवाहाः।। 5.10
अन्ते वसन्नचरमस्य कवेस्स योगी वन्यान् प्रगृह्य विविधान् उपदाविशेषान् । आतस्थुषीं रघुकुलोचितमौपवाह्यम् प्रत्युज्जगाम भवतीं भरतोपनीताम्।। 5.11
मातस्त्वदागमनमङ्गळदर्शिनीनां साकेतपक्ष्मळदृशां चटुलाक्षिभृङ्गैः । जातानि तत्र सहसा मणिपादरक्षे ! वातायनानि वदनैश्शतपत्रितानि।। 5.12
साकेतसीम्नि भवती मणिपादरक्षे ! माङ्गल्यलाजनिकरैरवकीर्यमाणा । कीर्तिस्वयं वरपतेर्भरतस्य काले वैवाहिकी जननि ! वह्निशिखेव रेजे।। 5.13
छत्रेन्दुमण्डलवती मणिपादुके ! त्वं व्याधूतचामरकलापशरप्रसूना । सद्यो बभूविथ समग्रविकासहेतुः साकेतपौरवनितानयनोत्पलानाम्।। 5.14
प्रैक्षन्त वक्त्रैर्मणिपादरक्षे ! शत्रुञ्जयं शैलमिवाधिरूढाम् । रामाभिधानप्रतिपन्नहर्षैः उत्तानितैरुत्तरकोसलास्त्वाम्।। 5.15
द्रष्टुं तदा राघवपादरक्षे ! सीतामिव त्वां विनिवर्तमानाम् । आसन् अयोध्यापुरसुन्दरीणाम् औत्सुक्यलोलानि विलोचनानि।। 5.16
आस्थाय तत्र स्फुटबिन्दुनादं स्तम्बेरमं तादृशसन्निवेशम् । अदर्शयस्त्वं पुरमध्यभागे पादावनि ! त्वत्प्रणवाश्रयत्वम्।। 5.17
दशग्रीवस्तम्बेरमदळनदुर्दान्तहृदये विहारस्वाच्छन्द्यात् विशति रघुसिं हे वनभुवम् । स्ववात्सल्यक्रोडीकृतभरतशाबेव भवती निराबाधां पादावनि ! न विजहौ कोसलगुहाम्।। 5.18
कैकेयीवरदानदुर्दिननिरालोकस्य लोकस्य यत् त्राणार्थं भरतेन भव्यमनसा साकेतमानीयत । रामत्यागसहैरसह्यविरहम् रङ्गक्षितीन्द्रस्य तत् पादत्राणमनन्यतन्त्रफणितेरापीडमीडीमहि।। 5.19
समुपस्थिते प्रदोषे सहसा विनिवृत्य चित्रकूटवनात् । अभजत पुनर्जनपदं वत्सं धेनुरिव पादुके ! भवती।। 5.20

*******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.