पादुकासहस्रम् प्रकीर्णपद्धतिः

पादुकासहस्रम्

प्रकीर्णपद्धतिः

विधौ प्रवृत्ते यद्द्रव्यं गुणसं स्कारनामभिः । श्रेयः साधनमाम्नातं तत्पदत्रं तथाऽस्तु मे।। 29.1
मधुरस्मितरम्यमौक्तिकश्रीर्विशसि व्यञ्जितमञ्जुळप्रणादा । सह रङ्गनृपेण वासगेहं तनुमध्या मणिपादुके ! त्वमेका।। 29.2
शुभशब्दविशेषसं श्रिताभिः भवती शौरिपदावनि ! क्रियाभिः । अनुतिष्ठति नूनमाश्रितानां अखिलोपद्रवशान्तिकं नवीनम्।। 29.3
मणिभिर्मधुवैरिपादरक्षे ! भवती विक्रमणे प्रवर्धमाना । युगपद्भवतां युगान्तकाले दिवि लक्ष्मीं विदधे दिवाकराणाम्।। 29.4
मञ्जुस्वनां मणिमयूखकलापिनीं त्वां दृष्ट्वा कपर्दसविधे विनिवेश्यमानाम् । गूढीभवन्ति गरुडध्वजपादरक्षे ! फूत्कारवन्ति पुरवैरिविभूषणानि।। 29.5
मध्ये परिस्फुरितनिर्मलचन्द्रतारा प्रान्तेषु रत्ननिकरेण विचित्रवर्णा । पुष्णासि रङ्गनृपतेर्मणिपादुके ! त्वं चक्षुर्वशीकरणयन्त्रविशेषशङ्काम्।। 29.6
पादेन रङ्गनृपतेः परिभुज्यमाना मुक्ताफलप्रकटितश्रमवारिबिन्दुः । उत्कण्टका मणिमयूखशतैरुदग्रैः सीत्कारिणीव चरणावनि ! शिञ्जितैस्त्वम्।। 29.7
दूरप्रसारितकरा निनदैर्मणीनाम् आयाति दैत्यरिपुरित्यसकृद्ब्रुवाणा । दैत्येश्वरानभिमुखान् जनितानुकम्पा मन्ये निवारयसि माधवपादुके ! त्वम्।। 29.8
अच्छेद्यरश्मिनियतक्रमरत्नधुर्या निष्कम्पकूबरनिभं दधती प्रतीकम् । क्रीडागतेषु मधुजित्पदपद्मलक्ष्म्याः कर्णीरथस्त्वमसि काञ्चनपादरक्षे !।। 29.9
मञ्जुस्वना मरतकोपलमेचकाङ्गी शोणाश्मतुण्डरुचिरा मणिपादुके ! त्वम् । पद्माविहाररसिकस्य परस्य यूनः पर्यायतां भजसि पञ्जरशारिकाणाम्।। 29.10
शोणोपलैश्चरणरक्षिणि ! सं श्रितेषु छायात्मना मरतकेषु तवावगाढः । अन्वेति शौरिरभितः फलपङ्क्तिशोभिनि आत्मानमेव शयितुं वटपत्रमध्ये।। 29.11
स्फीतं पदावनि ! तव स्नपनार्द्रमूर्तेः आसागरं ततमभून्मणिरश्मिजालम् । लीलोचितं रघुसुतस्य शरव्यमासन् यातूनि यस्य वलयेन विवेष्टितानि।। 29.12
रत्नां शुभिस्तव तदा मणिपादरक्षे ! सं रज्यमानवपुषां रजनीमुखेषु । आकस्मिकागतमदर्शि महौषधित्वं साकेतपत्तनसमीपरुहां द्रुमाणाम्।। 29.13
रामे वनं दशरथे च दिवं प्रयाते निर्धूतविश्वतिमिरा सहसा बभूव । भूयिष्ठरत्नकिरणा भवती रघूणां भूयः प्रतापतपनोदयपूर्वसन्ध्या।। 29.14
प्रीतेन देवि ! विभुना प्रतिपादनीयां पादावनि ! प्रतिपदोदितमञ्जुनादाम् । विद्यां विदुर्भगवतः प्रतिपादनार्हां पारायणागमपयोनिधिपारगास्त्वाम्।। 29.15
मुक्तां शुकेसरवती स्थिरवज्रदं ष्ट्रा प्रह्लादसम्पदनुरूपहिरण्यभेदा । मूर्तिः श्रियो भवसि माधवपादरक्षे ! नाथस्य नूनमुचिता नरसिं हमूर्तेः।। 29.16
सम्भावयन्ति कवयश्चतुरप्रचारां मञ्जुस्वनां महितमौक्तिकपत्रळाङ्गीम् । स्वाधीनसर्वभुवनां मणिपादुके ! त्वां रङ्गाधिराजपदपङ्कजराजहं सीम्।। 29.17
मुक्तामयूखरुचिरां मणिपादरक्षे ! मञ्जुस्वनां मणिभिराहितवर्णवर्गाम् । मन्ये मुकुन्दपदपद्ममधुव्रतीनाम् अन्यामकृत्रिमगिरामधिदेवतां त्वाम्।। 29.18
आसाद्य केकयसुतावरदानमूलं कालं प्रदोषमनिरीक्ष्य रमासहायम् । मञ्जुप्रणादरहिता मणिपादरक्षे ! मौनव्रतं किमपि नूनमवर्तयस्त्वम्।। 29.19
वैडूर्यरम्यसलिला महिता मरुद्भिः छायावती मरतकोपलरश्मिजालैः । अश्रान्तमोहपदवीपथिकस्य जन्तोः विश्रान्तिभूमिरिव शौरिपदावनि ! त्वम्।। 29.20
आद्यो रघुक्षितिभुजामभिषेकदीप्तैः आप्यायितस्तव पदावनि ! रश्मिजालैः । मन्दीचकार तपनो व्यपनीतभीतिः मन्दोदरीवदनचन्द्रमसो मयूखान्।। 29.21
मान्या समस्तजगतां मणिभङ्गनीला पादे निसर्गघटिता मणिपादुके ! त्वम् । अन्तः पुरेषु लळितानि गतागतानि छायेव रङ्गनृपतेरनुवर्तसे त्वम्।। 29.22
रङ्गाधिराजपदपङ्कजमाश्रयन्ती हैमी स्वयं परिगता हरिनीलरत्नैः । सम्भाव्यसे सुकृतिभिर्मणिपादुके ! त्वं सामान्यमूर्तिरिव सिन्धुसुताधरण्योः।। 29.23
अभ्यर्चिता सुमनसां निवहैरजस्रं मुक्तारुणोपलनखाङ्गुळिपल्लवश्रीः । श्रेयस्करीं मुरभिदश्चरणद्वयीव कान्तिं समाश्रयसि काञ्चनपादुके ! त्वम्।। 29.24
निर्मृष्टगात्ररुचिरा मणिपादुके ! त्वं स्नातानुलेपसुरभिर्नवमाल्यचित्रा । प्राप्ते विहारसमये भजसे मुरारेः पादारविन्दपरिभोगमनन्यलभ्यम्।। 29.25
नादे पदावनि ! तथा तव सन्निवेशे निर्वेशनक्रममसह्यमपाचिकीर्षुः । यैरेव लोचनशतैरभिवीक्षते त्वां तैरेव पन्नगपतिः श्रुतिमान् बभूव।। 29.26
पादावनि ! स्फुटमयूखसहस्रदृश्या विष्णोः पदेन भवती विहितप्रचारा । त्वद्भक्तियन्त्रितजनप्रथमस्य शम्भोः वैकर्तनीमनुकरोति विहारमूर्तिम्।। 29.27
राज्ये वनेऽपि रघुवीरपदोचितायाः सं स्मृत्य गौतमवधूपरिरक्षणं ते । मन्ये समाहितधियो मणिपादुके ! त्वां मूर्ध्ना भजन्त्यनुदिनं मुनिधर्मदाराः।। 29.28
त्वामाश्रितो मणिमयूखसहस्रदृश्यां त्वच्छिञ्जितेन सह रङ्गपतिः समुद्यन् । आशङ्क्यते सुमतिभिर्मणिपादरक्षे ! विद्यासखः सवितृमण्डलमध्यवर्ती।। 29.29
रत्नाश्रितैर्हरिपदं मणिपादुके ! त्वं स्पृष्ट्वा करैः श्रुतिरसायनमञ्जुनादा । तत्त्वं तदेतदिति बोधयसीव सम्यक् वेदान् प्रतारितवतो विविधान् कुदृष्ट् ईन्।। 29.30
आनन्दसूः प्रणयिनामनघप्रसादा रङ्गाधिराजपदरक्षिणि ! रत्नभासा । न्यस्ते मुहुर्निजभरे स्थिरतां भजन्त्याः वर्णां शुकं वितरसीव वसुन्धरायाः।। 29.31
त्वं चित्रभानुरसि रत्नविशेषयोगात् भूम्ना निजेन परिपुष्यसि पावकत्वम् । स्वेनैव शौरिचरणावनि ! चन्द्ररूपा तेजस्त्रयीव मिळिताऽसि तमोपहा नः।। 29.32
प्रौढप्रवाळरुचिरा भुवनैकवन्द्या रङ्गाधिराजचरणावनि ! रम्यचन्द्रा । सम्भिन्नमौक्तिकरुचिः सततं प्रजानां तापात्ययं दिशसि तारकितेव सन्ध्या।। 29.33
रङ्गेश्वरस्य पुरतो मणिपादुके ! त्वं रत्नां शुभिर्विकिरसि स्फुटभक्तिबन्धा । पादौ विहारयितुमद्भुतसौकुमार्यौ प्रायः सरोजकुमुदोत्पलपत्रपङ्क्तिम्।। 29.34
आसन्नवृत्तिरवरोधगृहेषु शौरेः आपादयस्यनुपदं वरवर्णिनीनाम् । आलग्नरत्नकिरणा मणिपादुके ! त्वं मञ्जुस्वना मदनबाणनिघर्षशङ्काम्।। 29.35
पर्याप्तमौक्तिकनखा स्फुटपद्मरागा रेखाविशेषरुचिरा लळितप्रचारा । रङ्गाधिराजपदयोर्मणिपादुके ! त्वं सायुज्यमाश्रितवतीव समस्तवन्द्या।। 29.36
प्राप्ताभिषेका मणिपादुके ! त्वं प्रदीप्तरत्ना रघुराजधान्याः । प्रदक्षिणप्रक्रमणादकार्षीः प्राकारमाग्नेयमिव प्रभाभिः।। 29.37
रत्नासने राघवपादरक्षे ! प्रदीप्यमानास्तव पद्मरागाः । प्रायो नरेन्द्रान् भरतस्य जेतुः प्रतापवह्नेरभवन् प्ररोहाः।। 29.38
शुभप्रणादा भवती श्रुतीनां कण्ठेषु वैकुण्ठपतिं वराणाम् । बध्नासि नूनं मणिपादरक्षे ! माङ्गळ्यसूत्रं मणिरश्मिजालैः।। 29.39
विचित्रवर्णा श्रुतिरम्यशब्दा निषेव्यसे नाकसदां शिरोभिः । मधुद्विषस्त्वं मणिपादरक्षे ! श्रेयस्करी शासनपत्रिकेव।। 29.40
स्थिरा स्वभावान्मणिपादुके ! त्वं सर्वं सहा स्वादुफलप्रसूतिः । पृथ्वीव पद्भ्यां परमस्य पुं सः सं सृज्यसे देवि ! विभज्यसे च।। 29.41
पश्यन्ति रङ्गेश्वरपादरक्षे ! पूजासु ते सं हितपुष्पजालाम् । मृगीदृशो वासवरत्नरेखां सचित्रपुङ्खामिव मन्मथज्याम्।। 29.42
करैरुदग्रैः स्फुरतां मणीनां मञ्जुस्वना माधवपादुके ! त्वम् । अनूपदेशे कनकापगायाः कलेः प्रवेशं प्रतिषेधसीव।। 29.43
आक्रान्तवेदिर्भवती तदानीं अदर्शि मुक्तान्वितशोणरत्ना । करग्रहार्थं भरतेन भूम्याः लाजोत्करैर्वह्निशिखेव कीर्णा।। 29.44
पत्रळा मणिगणैर्हिरण्मयी भासि रङ्गपतिरत्नपादुके ! । केळिमण्टपगतागतोचिता भूमिकेव गरुडेन कल्पिता।। 29.45
उन्नतं बलिविरोधिनस्तदा पादुके ! पदसरोजमाश्रिता । मौक्तिकस्तबकमध्यसम्मितं व्योम षड्पदतुलामलम्भयः।। 29.46
कोमलाङ्गुळिनिवेशयन्त्रिका- न्यस्तमौक्तिकमयूखदन्तुरा । मङ्गळानि वमसीव देहिनां रङ्गराजमणिपादुके ! स्वयम्।। 29.47
पङ्कजासहचरस्य रङ्गिणः पादुके ! निजपदादनन्तरम् । न्यस्यतस्त्वयि जगन्ति जायते नागभोगशयनं निरङ्कुशम्।। 29.48
साधयन्ति मधुवैरिपादुके ! साधवः स्थिरमुपायमन्तिमम् । त्वत्प्रवृत्तिविनिवर्तनोचित- स्वप्रवृत्तिविनिवर्तनान्वितम्।। 29.49
नन्दसूनुपदपद्ममिन्दिरा- पाणिपल्लवनिपीडनासहम् । पादुके ! तव बलेन पर्यभूत् ऊष्मळामुरगमौळिशर्कराम्।। 29.50
मणिनिकरसमुत्थैः सर्ववर्णा मयूखैः प्रकटितशुभनादा पादुके ! रङ्गभर्तुः । निखिलनिगमसूतेर्ब्रह्मणस्तत्सनाथाम् अवगमयसि हृद्यामर्धमात्रां चतुर्थीम्।। 29.51
श्रुतिविषयगुणा त्वं पादुके ! दैत्यहन्तुः सततगतिमनोज्ञा स्वेन धाम्ना ज्वलन्ती । जनितभुवनवृद्धिः दृश्यसे स्थैर्ययुक्ता विधृतनिखिलभूता वैजयन्तीव माला।। 29.52
रघुपतिपदसङ्गाद्राज्यखेदं त्यजन्ती पुनरपि भवती स्वान् दर्शयन्ती विहारान् । अभिसमधितवृद्धिं हर्षकोलाहलानां जनपदजनितानां ज्यायसा शिञ्जितेन।। 29.53
हरिचरणमुपघ्नं पादुके ! सं श्रितायाम् अधिगतबहुशाखं वैभवं दर्शयन्त्याम् । अभजत विधिहस्तन्यस्तधर्मद्रवायां त्वयि मुकुळसमृद्धिं मौक्तिकश्रीस्तदानीम्।। 29.54
कनकरुचिरकान्तिः कल्पिताशोकभारा कृतपदकमलश्रीः क्रीडता माधवेन । दिशिदिशि सुमनोभिर्दर्शनीयानुभावा सुरभिसमयलक्ष्मीं पादुके ! पुष्यसि त्वम्।। 29.55
प्रणिहितपदपद्मा पादुके ! रङ्गभर्तुः शुभतरगतिहेतुश्चारुमुक्ताप्रवाळा । स्थिरपरिणतरागां शुद्धबोधानुबद्धां स्वजनयसि मुनीनां त्वन्मयीं चित्तवृत्तिम्।। 29.56
विरचितनवभागा रत्नभेदैर्विचित्रैः विविधविततरेखाव्यक्तसीमाविभागा । हरिचरणसरोजं प्रेप्सतामर्चनीयं प्रथयसि नवनाभं मण्डलं पादुके ! त्वम्।। 29.57
परिणतगुणजाला पङ्क्तिभिर्मौक्तिकानां बहुविधमणिरश्मिग्रन्थिबन्धाभिरामा । रघुपतिपदरक्षे ! राजवाह्यस्य कुम्भे कलितरुचिरभूस्त्वं काऽपि नक्षत्रमाला।। 29.58
चरितनिखिलवृत्तिश्चारुपद्मासनस्था गुणनिबिडितमुक्तापङ्क्तिबद्धाक्षमाला । सविधमधिवसन्ती पादुके ! रङ्गभर्तुः चरणकमलमन्तर्बिम्बितं ध्यायसीव।। 29.59
अनुपधि परिरक्षन्नेकपुत्राभिमानाद् भुवनमिदमशेषं पादुके ! रङ्गनाथः । निजपदनिहितायां देवि ! तिष्ठन् व्रजन् वा त्वयि निहितभरोऽभूत् किं पुनः स्वापमृच्छन्।। 29.60
त्वरितमुपगतानां श्रीमतो रङ्गभर्तुः त्वदुपहितपदस्य स्वैरयात्रोत्सवेषु । मुखरयति दिगन्तान्मुह्यतां त्वत्प्रशस्तौ विहितकुसुमवृष्टिर्व्यावघोषी सुराणाम्।। 29.61
मनसि नियमयुक्ते वर्तमाना मुनीनां प्रतिपदमुपयान्ती भावनीयक्रमत्वम् । श्रुतिरिव निजशब्दैः पादुके ! रङ्गभर्तुः पदमनितरगम्यं व्यङ्क्तुमर्हा त्वमेव।। 29.62
अविकलनिजचन्द्रालोकसन्दर्शनीया प्रतिकलमुपभोग्या पादुके ! रङ्गभर्तुः । मुकुळयितुमशेषं मौक्तिकज्योत्स्नया नः प्रभवसि तिमिरौघं पौर्णमासी निशेव।। 29.63
हं सश्रेणीपरिचितगतिर्हारिणी कल्मषाणां मौळौ शम्भोः स्थितिमधिगता मुग्धचन्द्रानुबद्धा । राज्ञामेका रघुकुलभुवां सम्यगुत्तारिका त्वं काले तस्मिन् क्षितिमधिगता पादुके ! जाह्नवीव।। 29.64
स्वच्छाकारां श्रुतिसुरभितां स्वादुभावोपपन्नां मार्गेमार्गे महितविभवां पादुके ! तीर्थभेदैः । शीतस्पर्शां श्रमविनयिनीं गाहते मन्दमन्दं क्रीडालोलः कमलनिलयादत्तहस्तो युवा त्वाम्।। 29.65
अभ्यस्त्यन्त्योः क्रममनुपमं रङ्गभर्तुर्विहारे स्थानेस्थाने स्वरपरिणतिं लम्भितस्तत्तदर्हाम् । पर्यायेण प्रहितपदयोः पादुके ! श्रुत्युदारः शिञ्जानादः स्फुरति युवयोः शृङ्खलाबन्धरम्यः।। 29.66
आसन्नानां दिवसमपुनर्नक्तमापादयन्ती स्फीतालोका मणिभिरभितः प्राणिनामस्तदोषा । प्रह्वैर्जुष्टा विबुधनिवहैः पादुके ! रङ्गभर्तुः पादाम्भोजे दिशति भवती पूर्वसन्ध्येव कान्तिम्।। 29.67
रम्यालोका लळितगमना पद्मरागाधरोष्ठी मध्ये क्षामा मणिवलयिनी मौक्तिकव्यक्तहासा । श्यामा नित्यं हरितमणिभिः शार्ङ्गिणः पादरक्षे ! मन्ये धातुर्भवसि महिळानिर्मितौ मातृका त्वम्।। 29.68
स्थित्वा पूर्वं क्वचन भवती भद्रपीठस्य मध्ये रत्नोदञ्चत्किरणनिकरा रङ्गिणः पादरक्षे ! । व्याकीर्णानां नृपतिविरहाद्देवि ! वर्णाश्रमाणां नूनं सीमाविभजनसहं निर्ममे सूत्रपातम्।। 29.69
मातर्मञ्जुस्वनपरिणतप्रार्थनावाक्यपूर्वं निक्षिप्तायां त्वयि चरणयोः पादुके ! रङ्गभर्तुः । त्वय्यायत्तं किमपि कुशलं जानतीनां प्रजानां पर्याप्तं तन्न खलु न भवत्यात्मनिक्षेपकृत्यम्।। 29.70
नित्यं रङ्गक्षितिपतिपदन्यासधन्यात्मनस्ते शिञ्जानादं श्रवणमधुरं पादुके ! दीर्घयन्तः । काले तस्मिन् करणविगमक्लेशजातं विहन्युः सन्तापं नस्तरुणतुळसीगन्धिनो गन्धवाहाः।। 29.71
सं साराध्वश्रमपरिणतं सं श्रितानां जनानां तापं सद्यः शमयितुमलं शार्ङ्गिणः पादुके ! त्वम् । चन्द्रापीडे प्रणमति नवां चन्द्रिकामापिबद्भिः धारानिर्यत्सलिलकणिकाशीकरैश्चन्द्रकान्तैः।। 29.72
वज्रोपेतां वलभिदुपलश्यामलां मञ्जुघोषां मुक्तासारां मधुरचपलां वीक्ष्य विष्णोः पदे त्वाम् । हर्षोत्कर्षादुपरि चलयन् पादुके ! चन्द्रकान्तं धत्ते नित्यं धृतघनरुचिस्ताण्डवं नीलकण्ठः।। 29.73
श्रीरङ्गेन्दोश्चरणकमलं तादृशं धारयन्ती काले काले सह कमलया कॢप्तयात्रोत्सवश्रीः । गत्वागत्वा स्वयमनुगृहद्वारमुन्निद्रनादा पौरान्नित्यं किमपि कुशलं पादुके ! पृच्छसीव।। 29.74
चतुरविहारिणीं रुचिरपक्षरुचिं भवतीं मनसिजसायकासनगुणोचितमञ्जुरवाम् । अनुपदमाद्रियेमहि महेन्द्रशिलामहितां हरिचरणारविन्दमकरन्दमधुव्रतिकाम्।। 29.75
कनकरुचा जटामुरगमौळिमणीन् मणिभिः त्रिदिवतरङ्गिणीं तरळमौक्तिकदीधितिभिः । कुटिलतया क्वचिच्छशिकलामधरीकुरुषे मुररिपुपादुके ! पुरभिदः शिरसा विधृता।। 29.76
काले तल्पभुजङ्गमस्य भजतः काष्ठां गतां शेषतां मूर्तिं कामपि वेद्मि रङ्गनृपतेश्चित्रां पदत्रद्वयीम् । सेवानम्रसुरासुरेन्द्रमकुटीशेषापट् ईसङ्गमे मुक्ताचन्द्रिकयेव या प्रथयते निर्मोकयोगं पुनः।। 29.77
चन्द्रापीडशिखण्डचन्द्रशिखरच्योतत्सुधानिर्झर- स्तोकाश्लिष्टसुरेन्द्रशेखररजः स्त्यानां स्तुमः पादुकाम् । ब्रह्मस्तम्बविभक्तसीमविविधक्षेत्रज्ञसर्गस्थिति- ध्वं सानुग्रहनिग्रहप्रणयिनी या सा क्रियारङ्गिणः।। 29.78
लक्ष्मीनूपुरशिञ्जितेन गुणितं नादं तवाकर्णयन् आजिघ्रन्निगमान्तगन्धतुळसीदामोत्थितं सौरभम् । काले कुत्रचिदागतं करुणया सार्धं त्वया चाग्रतः पश्येयं मणिपादुके ! परतरं पद्मेक्षणंदैवतम्।। 29.79
वहति क्षितिव्यवहितां सोऽपि त्वां गतिषु पादुके ! रङ्गी । कमठपतिभुजगपरिबृढ- करिवरकुलशिखरिभूमिकाभेदैः।। 29.80

*******

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.