नयसङ्गतिमालिका

॥श्रीः।। श्री श्रीनिवासाचार्यैः विरचिता नयसङ्गतिमालिका कारणम् सर्वजगताम् शरणम् सम्श्चितात्मनाम् । अनन्तम् सत्यमानन्दम् विज्ञानममलम् श्रये ।।१॥ अभिवन्द्य महोदारामस्मद्गुरुपरम्पराम् । कुर्वे श्रीभाष्यसिद्धान्ते नयसङ्गमिलिकाम् ।।२॥ अनन्तराभिधाने या जिज्ञासा स्यात्प्रयोजिका । तद्धेतुज्ञानविषयसंबन्धस्सङ्गतिर्मता ॥३॥ उपोद्धातश्चापवादः प्रत्युदाहृतिरेव च । दृष्टान्ताक्षेपातिदेशप्रसङ्गा इति सप्तधा।।४॥ उपोद्धातः प्रस्तुतार्थस्योपपादकता ततः। चिन्ताम् प्रकृतसिद्ध्यर्थामुपोद्धातम् विदुर्बुधाः ।।५।। पूर्वाधिकृतिसिद्धान्तन्यायम् यत्रावलम्बते । उत्तराधिक्रियापूर्वपक्षस्तत्रापवादिकी  ।।६॥ पूर्वाधिकृतिसिद्धान्तन्यायस्याविषयीक्रियाम् । आलम्ब्य पूर्वपक्षस्योत्थाने स्यात्प्रत्युदाहृतिः ।।७॥ पूर्वाधिकृतिसिद्धान्तन्यायसाधर्म्यसम्श्रयात् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.