नयसङ्गतिमालिका

॥श्रीः।।

श्री श्रीनिवासाचार्यैः विरचिता

नयसङ्गतिमालिका

कारणम् सर्वजगताम् शरणम् सम्श्चितात्मनाम् ।

अनन्तम् सत्यमानन्दम् विज्ञानममलम् श्रये ।।१॥

अभिवन्द्य महोदारामस्मद्गुरुपरम्पराम् ।

कुर्वे श्रीभाष्यसिद्धान्ते नयसङ्गमिलिकाम् ।।२॥

अनन्तराभिधाने या जिज्ञासा स्यात्प्रयोजिका ।

तद्धेतुज्ञानविषयसंबन्धस्सङ्गतिर्मता ॥३॥

उपोद्धातश्चापवादः प्रत्युदाहृतिरेव च ।

दृष्टान्ताक्षेपातिदेशप्रसङ्गा इति सप्तधा।।४॥

उपोद्धातः प्रस्तुतार्थस्योपपादकता ततः।

चिन्ताम् प्रकृतसिद्ध्यर्थामुपोद्धातम् विदुर्बुधाः ।।५।।

पूर्वाधिकृतिसिद्धान्तन्यायम् यत्रावलम्बते ।

उत्तराधिक्रियापूर्वपक्षस्तत्रापवादिकी  ।।६॥

पूर्वाधिकृतिसिद्धान्तन्यायस्याविषयीक्रियाम् ।

आलम्ब्य पूर्वपक्षस्योत्थाने स्यात्प्रत्युदाहृतिः ।।७॥

पूर्वाधिकृतिसिद्धान्तन्यायसाधर्म्यसम्श्रयात् ।

उत्तराधिक्रियोत्थाने भवेत् दृष्टान्तसङ्गतिः ॥८॥

पूर्वाधिकृतिसिद्धान्तन्यायस्यानुपपन्नताम् ।

शङ्कित्वा पूर्वपक्षस्योत्थाने त्वाक्षेपसङ्गतिः ।।९।।

कृत्वा यत्राधिकाम्शङ्काम् पूर्वमेवातिदिश्यते ।

सङ्गतिः कथिता सद्भिः काचित्तत्रातिदेशिकी ।।१०॥

स्मृतस्योक्तार्थसम्बन्धादुपेक्षाया अनर्हता ।

प्रसङ्ग इति यत्प्राहुः यस्मात्सैव हि सङ्गतिः ।।११।।

तस्मादुपोद्घातमुखसङ्गतिभ्यः पृथक्कृता ।

या सङ्गतिस्स प्रसङ्ग इति निष्कृष्टलक्षणम् ।।१२।।

प्रायेण हि प्रबन्धेऽस्मिन्नपवादादिशब्दतः ।

सङ्गतिस्सूच्यत इति समुद्गृह्णन्तु सूरयः ।।१३।।

धर्मधीर्मानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः ।

सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः ।।१४।।

स्वरूपमादौ तद्भेदः तदुपासनपूर्वकम् ।

फलम् च देवताकाण्डे देवतानाम् तु कथ्यते ।। १५॥

समन्वयोऽविरोधश्च साधनम् च प्रयोजनम् ।

काण्डत्रये प्रधानार्था एते विम्शतिलक्षणे ।।१६॥

सिद्धम् साध्यमिति द्वेधा विषयो विषयीत्यपि ।

तार्तीयीकम् काण्डमिदम् द्विकद्वितयगर्भितम् ।।१७।।

शास्त्रकाण्डद्विकाध्यायपेटिकाधिक्रियाङ्घ्रिभिः ।

सूत्रभेदाच्चाष्टविधा वक्तव्या सङ्गतिस्त्विह  ।।१८॥

अन्तर्भावात्मिका शास्त्रादिषु षट्स्विह सङ्गतिः ।

आनन्तर्यात्मिका ज्ञेयाऽधिक्रियासूत्रयोः पुनः ।।१९।।

वेदार्थन्यायरूपत्वान्मीमाम्साशास्त्रसङ्गतिः ।

वेदान्तार्थविचारत्वात्काण्डसङ्गतिरुच्यते ।।२०॥

सिद्धवस्तुविचारत्वात् प्रथमद्विकसङ्गतिः ।

समन्वयप्रधानत्वात् प्रथमाध्यायसङ्गतिः ।।२१।।

अत्रायोगव्यवच्छेदपादे स्यात्पेटिकात्रयम्।

चतुर्भिश्च त्रिभिश्चैव चतुर्भिश्च नयैः क्रमात् ।।२२।।

तत्राद्यपेटिका शास्त्रस्यानारम्भप्रशान्तिकृत् ।

न्यायश्चतुर्भिः प्रथमे पुनरेषाऽवर्धायताम् ।।२३ ।।

देवताकाण्डचरमाधिक्रियायाम् हि सूत्रितम् ।

अन्ते हरौ दर्शनात्सः विष्णुराहेत्यतः परम् ।।२४||

१-१-१ तम् ब्रह्मेत्यादिनिर्देशात् ब्रह्मशब्दार्थगोचराम् ।

                अप्रसिद्धिम् निराचष्टे तस्मादाक्षेपसङ्गतिः ।।२५॥

१-१-२ प्रमाणलक्षणाभ्याम् च वस्तुसिद्धिरिति स्थिते ।

                स्यात्प्रमेयपरीक्षाऽथ प्रमाणाक्षेपमूलिका ।।२६।।

१-१-३ इश्वरस्यानुमानेन सिद्धस्याप्राप्त्यसम्भवात् ।

                प्रामाण्यस्य समाक्षेपः शास्त्रयोनिनये धुतः।।२७।।

१-१-४ प्रामाण्यफलयत्नानाम् क्रमे व्यापकहानितः ।

                समन्वयनयस्तुर्यः प्रामाण्याक्षेपमच्छिनत् । ।२८।।

                असम्भवो लक्षणस्य लक्ष्यासिद्धिनिबन्धनः ।

                योऽयोगस्तद्व्यवच्छेदः प्रथमे पाद उच्यते ।।२९।।

                अतिव्याप्तिर्योऽन्ययोग: तद्व्यवच्छेदलक्षणः ।

                अर्थस्त्रिपाद्यामिति च विवेकस्स्यात्समासतः ।।३०॥

१-१-५ वेदान्तसारसद्विद्या वक्ति प्रकुतिहेतुताम् ।

                 इत्याक्षेपप्रतिक्षेपः स्यादीक्षति नयेऽधुना ।।३१।।

                 एवम् बह्वयस्सङ्गतयः प्रोक्ता मुखविभेदतः ।

                 तत्र मुख्या सङ्गृहीता शिष्यविक्षेपशान्तये ।।३२।।

१-१-६   अथानन्दाधिकरणे जीवो मुख्येक्षणादिमान् ।

                 जगतः कारणम् स्यादित्यपवादोऽत्र वार्यते ।।३३।।

१-१-७ सयश्चायमिति श्रुत्या पूर्वाधिकृतिशेषतः।

      अन्तर्णये पुण्यजीवकारणत्वमपोद्यते ।।३४।।

१-१-८ विशेषलिङ्गम् प्रबलम् सामान्यश्रुतितो मतम् ।

                 विपरीतमिहाकाशनयेऽतः प्रत्युदाहतिः ।।३५।।

१-१-९ अत्र कृत्वाऽधिकाशङ्काम् पूर्वन्यायातिदेशतः ।

                 अपाकरोत्प्राणनये सङ्गतिस्त्वातिदेशिकी ।।३६।।

१-१-१० स्ववाक्योक्तब्रह्मलिङ्गविशेषदर्शनादिह ।

                   ज्योतिर्विचार्यते तस्मात् प्रत्युदाहृतिसङ्गतिः ।।३७॥

१-१-११ पूर्वोक्तात्पूर्वपक्षः स्यादुपक्रमपराक्रमात् ।

                   इन्द्रप्राणाधिकरणे सङ्गतिस्त्वापवादिकी ।।३८॥

                   एवम् समगमन्नाद्यपादे प्रथमलक्षणे ।

                   पेटिकात्रितयम् चैकादशाधिकरणान्यपि ।।३९ ।।

॥ इति नयसङ्गतिमालिकायाम्  प्रथमाध्याये प्रथमः पादः ॥

                 अथ द्वितीयपादेऽस्मिन् त्रिकद्विकविभागतः ।

                 अल्पस्थानमहास्थानस्थितेशोपास्तिपेटिके ।।४०॥

१-२-१ महावाक्यगतम् ब्रह्मलिङ्गम् प्रबलमीरितम् ।

                तादृक्षलिङ्गतस्सर्वनये शङ्का व्यपोद्यते ।।४१॥

१-२-२ भोक्तृत्वम् नास्तिचेदन्तर्यामिणः जीव एव सः ।

                अत्ता स्यादिति शङ्कातः सङ्गतिः प्रत्युदाहृतिः ।।४२॥  f

१-२-३ अत्तुर्दुर्दर्शतायाम् स्यादक्षिदृश्यस्सुदर्शनः ।

                 प्रत्युदाहृतिसङ्गत्याऽतोऽन्तराधिक्रियोदयः ।।४३॥

१-२-४ अक्षिस्थपुरुषस्यैव ब्रह्मत्वस्योपपादिका ।

                अथान्तर्याम्यधिकृतिः तेनोपोद्धातसङ्गतिः ।।४४॥

१-२-५ अदृश्यत्वाधिकरणे द्रष्ट्टत्वादेरनुक्तितः ।

                प्रकृतिर्वा पुमान्वेति शङ्कतिः प्रत्युदाहृतिः ॥४५॥

१-२-६ प्राग्विश्वरूपोपन्यासः ध्युमूर्धत्वादिना कृतः ।

                तत्क्लृप्त्या चिन्त्यते वैश्वानरविद्याऽपवादतः ।।४६॥

                इत्थम् ह्यधिक्रियाषट्कम् पेटिकाद्वयलक्षणम् ।

                अध्याये प्रथमे द्वैतीयीकपादे सुसङ्गतम् ।। ४७॥

॥ इति नयसङ्गतिमालिकायाम् प्रथमाध्याये द्वितीय:पादः॥

                 अथ द्वाभ्याम् चतुर्भिश्च त्रिभिरेकेन च क्रमात् ।

                 न्यायैस्त्रितीयचरणे पेटिकानाम् चतुष्टयम् ।।४८॥

१-३-१ द्युपृथिव्यादिसम्बन्धः प्राक्पादान्ते निरूपितः ।

                जीवेऽस्तीत्यपवादेन द्युभ्वादिनयनिर्णयः ।।४९॥

१-३-२ उक्तात्प्रकरणस्यैक्यादेव सिद्धान्तयुक्तितः ।

                अपवादो भूमनये जीवेनात्र निराकृतः ।।५०॥

१-३-३ प्रकृतौ पुरुषे वैषा स्वे महिम्नि प्रतिष्ठितिः ।

                प्रोक्ताऽस्तीत्यपवादेन स्यादक्षरनयोदयः ।।५१॥

१-३-४ उक्ताऽदृष्टद्रष्दृताऽत्र न सम्श्लिष्यत इत्यतः ।

                भवेदीक्षतिकर्माधिकरणे प्रत्युदाहृतिः ।।५२॥

१-३-५ निर्णीतः प्राक्पुरिशयः पुरुषश्रुतिवैभवात् ।

                प्रत्युदाहृतिसङ्गत्या दहराधिक्रियोत्थितिः ।।५३॥

१-३-६ ब्रह्मणोऽस्त्वल्पमानत्वम् प्रमिताधिकृतौ पुनः ।

                तद्विशेषश्रुतेर्जीवस्स्यादिति प्रत्युदीर्यते ।।५४॥

१-३-७ उपासनम् मनुष्याधिकारम् चेत्प्रमितोक्तितः ।

                 देवाधिकारापवादः देवतानयवारितः ।।५५॥

१-३-८ यद्यप्युपास्तिसामान्ये स्यात्सामर्थ्यादिसम्भवः ।

                 प्रत्युदाहरणत्वेन मध्वादिनयसम्भवः ।।५६॥

१-३-९ शूद्रो विद्याधिकारी स्यात् सामर्थ्यार्थित्वयोगतः ।

                 इत्याशङ्कापवादार्थमपशूद्रनयोदयः ।।५७॥

१-३-१० प्रसक्तानुप्रसक्तयेत्थमधिकारचतुष्टयम् ।

                 दहनीत्युत्थापवादमर्थान्तरनयोऽच्छिनत् ।।५८॥

                 एवम् चतुष्पेटिकोऽयम् दशाधिकरणात्मकः ।

                 अध्याये प्रथमे पादस्तार्तीयीकस्सुसङ्गतः ।।५९॥

॥ इति नयसङ्गतिमालिकायाम् प्रथमस्य तृतीयः पादः

                 आद्याध्याये तुर्यपादे नीत्यष्टकमसूत्रयत् ।

                 तत्र षड्भिर्नयैस्साङ्ख्यान् द्वाभ्याम् यौगानशीशमत् ।।६०॥

१-४-१ मुक्तवैलक्षण्यमुक्तम् प्राक्पादान्ते न युज्यते ।

                 परस्यैव प्रतिक्षेपादाक्षेपो ह्यानुमानिके ।।६१॥

१-४-२ पारिशेष्यस्थानमाने नाजावाक्ये स्त इत्यतः ।

                 प्रत्युदाहरणत्वेन चमसाख्यनयोदयः ।।६२॥

१-४-३ वाक्यान्तरस्य चाभावात् तत्त्वसङ्ख्याविरोधतः ।

                 सङ्ख्योपसङ्ग्रहनये शङ्कातः प्रत्युदाहृतिः ।।६३।।

१-४-४ यस्मिन्निति पुरा प्रोक्तमाश्रयत्वम् न विद्यते ।

                इत्याशङ्का कारणत्वनयेऽतः प्रत्युदाहृतिः ।।६४॥

१-४-५ सिद्धान्तः प्राक्प्रकरणात् ईक्षितृत्वादियोगतः ।

                 जीवलिङ्गात् जगद्वाचिनयस्स्यादपवादतः ।।६५॥

१-४-६ अन्यथोपपत्त्याख्यन्यायस्यात्र त्वसम्भवात् ।

                शङ्कातो वाक्यनीतौ स्यात् प्रत्युदाहृतिसङ्गतिः ।।६६॥

१-४-७ उक्तम् ह्युभयहेतुत्वम् सर्वविज्ञानतः पुरा ।

                प्रकृत्यधिकृतौ तस्य सम्यगाक्षिप्य निर्णयः ।।६७॥

१-४-८ सर्वत्रोक्तप्रकारेण निर्वाहः स्वयमूह्यताम् ।

                 इति चात्रातिदिश्यन्ते प्रागुक्तास्सर्वनीतयः ।।६८॥

                 इत्थमष्टाधिकरणी पेटिकाद्वयसङ्गता ।

                 आद्याध्याये तुर्यपादे सन्दर्भम् समुपागम् ।।६१।।

॥ इति नयसङ्गतिमालिकायाम् प्रथमस्य तुरीयःपादः, अध्यायश्च ॥

अथाविरोधाध्याये द्वौ पादौ कारणमूलकम् ।

अनन्तरौ कार्यमूलम् विरोधम् च निरास्थताम् ॥ ७० ॥

आद्ये स्यात्पेटिकायुग्मम् द्वाभ्यामप्यष्टभिर्नयैः ।

स्मृत्या तर्कैश्च सञ्जातः विरोधो भज्यते क्रमात् ॥ ७१ ॥
२-१-१ सर्वव्याख्यानाधिकृतावीप्सिते चोपबृम्हणे ।
साङ्ख्यस्मृत्याऽपवादेन स्मृतिन्यायः प्रवर्तते ॥ ७२ ॥
२-१-२  योगस्मृत्याऽपवादे तु पूर्वन्यायातिदेशतः ।

योगप्रत्युक्त्यधिकृतिः सङ्गतिस्त्वातिदेशिकी ॥ ७३ ॥
२-१-३  विलक्षणत्वाधिकृतौ साङ्ख्यस्तर्कावलम्बनः ।

पुनःप्रत्यवतिष्ठेत तस्मादाक्षेपसङ्गतिः ॥ ७४ ॥
२-१-४  शिष्टापरिग्रहनये योगाद्यास्तर्कसाधनाः ।
अतिदेशान्निरस्यन्ते सङ्गतिस्त्वातिदेशिकी ॥ ७५ ॥
२-१-५  प्राक्शरीरात्मभावेन कृतास्सर्वोपपत्तयः ।

वैलक्षण्यापवादोऽतः भोक्तापत्तिनयोदयः ॥ ७६ ॥

२-१-६  वैलक्षण्ये कार्यहेत्वोरसत्कार्याभ्युपागमात् ।
आरम्भणाधिकरणमपवादनिरासकृत् ॥ ७७ ॥

२-१-७  सर्वतोऽनन्यता स्याच्चेत् ईश्वरस्स्यादनीश्वरः ।
अपाकृतोऽपवादोऽयम् तदनन्तरनीतितः ॥ ७८ ॥
२-१-८  वैलक्षण्यम् सत्यकामत्वादिभिः प्रतिपादितम् ।

तन्नोपपद्यत इति ह्याक्षेपोऽत्र निर्वायते ॥ ७९ ॥

२-१-९  क्षीरोदकादिकम् साम्शम् निरम्शम् ब्रह्म सम्मतम् ।

कृत्स्नप्रसक्त्यधिकृतौ सङ्गतिः प्रत्युदाहृतिः ॥ ८० ॥
२-१-१० प्रयोजनम् विना नेशो विचित्रम् स्रष्टुमर्हति ।
इति प्रयोजननये प्रोक्तमाक्षेपदूषणम् ॥ ८१ ॥
एवम् द्वितीयाद्यपादे मिथस्समगमन् क्रमात् ।

पेटिकाद्वयगूढानि दशाधिकरणान्यपि ॥ ८२ ॥

॥ इति नयसङ्गतिमालिकायाम् द्वितीयस्य प्रथमः पादः ॥

——————-

एवम् बाधः परिहृतः प्रतिपक्षो निरस्यते ।

पार्श्वस्थसम्शयोच्छित्त्यै द्वितीये चरणे पुनः ॥ ८३ ॥

२-२-१  विफला चित्प्रवृत्तिश्चेत् तादृश्येवाचितो वरम् ।

इति शङ्काऽपोद्यतेऽत्र रचनासम्भवात्पुनः ॥ ८४ ॥

२-२-२  ईश्वराधिष्ठितैरेव जगत्स्यात्परमाणुभिः ।

महद्दीर्घाधिकरणे शङ्कैषा प्रत्युदीर्यते ॥ ८५ ॥

२-२-३  सङ्घातवादे प्रारम्भवाददोषो न विद्यते ।

समुदायनये चापि शङ्कैषा प्रत्युदीर्यते ॥ ८६ ॥

२-२-४  वस्त्वस्ति यदि बाह्यम् तत् प्रोक्तदोषः प्रसज्यताम् । इत्यतोऽथाभावनयः प्रत्युदाहृतिसङ्गतेः ॥ ८७ ॥

२-२-५  न हि सर्वाभाववादे कोऽपि दोषः प्रसज्यते ।

इति माध्यमिको वादः प्रत्युदाहृतिसङ्गतः ॥ ८८ ॥

२-२-६  अथ सार्वात्म्यवादेन सर्वदोषनिराकृतिम् । अभ्युपेत्यार्हतनयस्योदयात्प्रत्युदाहृतिः ॥ ८९ ॥

२-२-७  तन्त्रम् पाशुपतम् सर्वसम्भवास्पदमिष्यताम् ।

इति शङ्कासम्भवेन चात्रापि प्रत्युदाहृतिः ॥ ९० ॥

२-२-८  पाञ्चरात्रे तन्त्रसाम्यात्प्रामाण्यम् चेदपोद्यते ।

उत्पत्यसम्भवनयः प्रामाण्यम् प्रत्यतिष्ठिपत् ॥ ९१ ॥

इत्थमष्टाधिकरणी पेटिकाद्वयगर्भिता ।

शारीरके तर्कपादे सन्दर्भम् समुपागमत् । ॥ ९२ ॥

इति नयसङ्गतिमालिकायाम् द्वितीयाध्यायस्य

द्वितीयस्य द्वितीयः पादः ||

एवम् निरस्तोपरोधा ब्रह्मकारणता स्थिता ।

निराबाधा कार्यताऽपि वर्तते पादयोर्द्वयोः || ९३ ||
अत्र पादद्वयमपि पेटिकाद्वयलक्षणम् ।
आद्या सप्ताधिकरणी द्वितीयाऽष्टनयात्मिका ॥ ९४ ॥
२-३-१  औपचारिकमित्युक्तम् प्राग्जीवोत्पत्तिभाषितम् ।

तथेति वियदुत्पत्तिवादस्स्यादित्यपोद्यते ॥ ९५ ॥
२-३-२  साक्षात्तु ब्रह्मकार्यत्वम् न स्यात्तेजोजलादिषु ।

इति तेजोऽधिकरणे शङ्का पुनरपोद्यते ॥ ९६ ॥
२-३-३  प्रागुक्तयुक्त्या जीवोऽपि कार्यस्स्यादिति सम्शयात् । आत्माधिकरणम् प्राप्तमपवादाख्यसङ्गतेः ॥ ९७ ॥

२-३-४  ज्ञानरूपस्य जीवस्यानुत्पत्त्यैव व्यपोदिते ।

स्वभावेऽप्यन्यथाभावे स्यात् ज्ञाधिकरणोदयः ॥ ९८ ॥
२-३-५  ज्ञानैकगुणसास्य निर्विकारस्य चात्मनः ।
अपोदिते च कर्तृत्वे भवेत्कर्तृनयोदयः ॥ ९९ ॥
२-३-६  स्वातन्त्र्यविनिवृत्त्यैव कर्तृत्वम् विनिवर्तते ।
इत्याक्षेपम् समाधातुम् परायत्तनयोदयः ॥ १०० ॥
२-३-७  परायत्ते च कर्तृत्वे पराम्शत्वम् विरुध्यते ।
इति प्राप्तेऽपवादेऽथ स्यादम्शाधिकृतिः पुनः ॥ १०१ ॥
इत्थम् सप्ताधिकरणी द्वितीयाध्यायवर्तिनि ।

तृतीयपादे ग्रथिता सङ्गत्यौवानया मिथः ॥ १०२ ॥

॥ इति नयसङ्गतिमालिकायाम् द्वितीयस्य तृतीयः पादः ॥

२-४-१  आत्माधिकरणार्थस्यैवातिदेशो भवेदिह ।
प्राणाधिकरणे तस्मादातिदेशिकसङ्गतिः ॥ १०३ ॥
२-४-२  तथेन्द्रियाणाम् कार्यत्वमुक्तम् तस्य प्रसङ्गतः ।
सङ्ख्याचिन्ताऽधुना तेषाम् स्यात्सप्तगतिनीतितः ॥ १०४ ॥
२-४-३  प्रसङ्गेनैवेन्द्रियाणाम् प्राणानामेव चिन्त्यते ।
प्राणाणुत्वाधिकरणेऽणुत्वम् वृत्तिविकासिनाम् ॥ १०५ ॥
२-४-४  मुख्यप्राणस्वरूपेऽपि विवादानाम् बहुत्वतः ।
वायुक्रियाधिकरणे प्रसङ्गात्तत्त्वनिर्णयः ॥ १०६ ॥
२-४-५  श्रेष्ठप्राणस्य कार्यत्वम् स्वरूपम् चोपवर्णितम् ।
श्रेष्ठाणुत्वाधिकरणेऽणुत्वम् चापि प्रसङ्गतः ॥ १०७ ॥
२-४-६  प्राणानाम् जन्यतेयत्ता परिमाणप्रसङ्गतः ।
अग्न्यादिदेवतानाम् चाधिष्ठानम् तत्र चिन्त्यते ॥ १०८ ॥
२-४-७  प्राणेन्द्रियाविभागेन विचारो विफलस्त्विति ।

आक्षेपपरिहारार्थम् स्यादिन्द्रियनयोदयः ॥ १०९ ॥
२-४-८  समष्टिसृष्टौ हेतुत्वम् स्यादेव परमात्मनः ।
सञ्ज्ञामूर्तिनये व्यष्टौ जीवस्य तदपोद्यते ॥ ११० ॥

इति नयसङ्गतिमालिकायाम् द्वितीयस्य

तुरीयः पादः अध्यायश्च ॥

वैराग्यमुभयम् लिङ्गम् विद्या विद्याङ्गमेव च । तार्तीयीकाध्यायपादप्रधानार्था इमे मताः ॥ १११ ॥
३-१-१  कृतो मूर्तिप्रसङ्ग: प्रागिह मूर्त्यन्तरग्रहे ।
तदन्तरनये भूतसूक्ष्मयोगो निरूप्यते ॥ ११२ ॥
३-१-२  अथैकभविकन्यायात्कर्मशेषविलोपने ।

भुक्तशिष्टस्य सम्बन्धः कृतात्ययनयोदितः ॥ ११३ ॥

३-१-३  प्राक्छुतेष्टापूर्तदत्तकारिणाम् चन्द्रमोगतिः ।

आशङ्कय सैषाऽनिष्टादिकारिणाम् प्रतिषिध्यते ॥ ११४ ॥

३-१-४  इष्टादिकारिणामत्र मृगाङ्कादवरोहताम् ।
तत्स्वभाव्यापत्तिनीत्याऽबादिभावपरिष्क्रिया ॥ ११५ ॥
३-१-५  अब्भ्रादिभावावस्थायाम् चिराचिरविचारणा ।
कृता नातिचिरन्याये जीवदुःखप्रसिद्धये ॥ ११६ ॥

३-१-६  व्रीह्यादिभावो जीवानामवरूढवतामिह ।

आश्लेषोऽऽन्याधिष्ठितेन तेन व्रीह्यादिनोच्यते ॥ ११७ ॥
इत्थम् तृतीयाध्यायाद्यपादे षण्णीतयः क्रमात् । प्रसङ्गसङ्गत्यैवैकप्रेटिकान्तर्गता मिथः ॥ ११८ ॥

इति नयसङ्गतिमालिकायाम् तृतीयस्य प्रथमः पादः ॥

—————-

३-२-१  जाग्रद्दोषविनिर्मुक्तः जीवः स्वप्नदशास्थितः ।
निर्दोष इति शङ्कैषा सान्ध्यनीत्या प्रतीर्यते ॥ ११९ ॥
३-२-२ स्वाप्नो जीवोऽथ दुष्टोऽस्तु सौषुप्तो दोषवर्जितः ।

तदभावनये चैषा शङ्कैव प्रत्युदीर्यते ॥ १२० ॥
३-२-३  कर्मानुस्मृत्यधिकृतौ सुषुप्तान्यसमुत्थितौ ।

निर्दोषो जीव एव स्याच्छङ्कैषा प्रत्युदीर्यते ॥ १२१ ॥
३-२-४  उक्तावस्थात्रयस्थस्य दोषभूयस्त्वसिद्धये ।

मुग्धन्यायस्सम्प्रवृत्तः तेनोपोद्धातसङ्गतिः ॥ १२२ ॥
३-२-५  अथात्रोभयलिङ्गाधिकरणे परमात्मनः ।
चेतनत्वेन सामान्यात्प्राप्तो दोषो व्यपोद्यते ॥ १२३ ॥
३-२-६  तथाहिकुण्डलनये प्रोक्तशुद्धिविशुद्धये ।
अचितो ब्रह्मरूपत्वम् तेनोपोद्धातसङ्गतिः ॥ १२४ ॥

३-२-७  उपादानात्प्रपञ्चस्य निमित्तम् परमिष्यते ।
विशुद्धम् तत्त्वमित्येवम् चोद्यम् परनयोच्छिनत् ॥ १२५ ॥
३-२-८  फलप्रदम् यदा कर्म कारणोपासना तदा ।

व्यर्थेत्याक्षेपशान्त्यार्थम् दाता फलनयोदितः ॥ १२६ ॥
इत्थमष्टाधिकरणी पेठिकाद्वयभूषिता ।
तृतीयस्य द्वितीयेऽस्मिन् पादेऽन्योन्यम् सुसङ्गता ॥ १२७ ॥

इति नयसङ्गतिमालिकायाम् तृतीये

द्वितीयः पादः ॥
—————-

उपासनाप्रसन्नेशफलदत्वप्रसङ्गतः ।
अनुष्ठानोपयोगाय तद्भेदाभेदचिन्तना ॥ १२८ ॥

३-३-१  शाखान्तराधिकरणप्रोक्तयुक्तिसमुच्चयात् ।
तद्वैश्वानरविद्याऽऽदौ सर्ववेदान्तनीतिनः ॥ १२९ ॥
३-३-२  अथान्यथात्वाधिकृतौ प्राग्वैश्वानरनीतिवत् ।
उद्गीथोपासनानामप्येकताऽपोद्यतेऽधुना ॥ १३० ॥
३-३-३ सर्वाभेदाधिकरणे रूपभेदनिदानतः ।
प्राणविद्याभेदशङ्काऽपोद्यतेऽन्तर्गतत्वतः ॥ १३१ ॥
३-३-४  सत्यादिविद्या भिन्ना स्यात्प्रक्रियारूपभेदतः ।

इति शङ्काऽऽनन्दनये स्वरूपात्प्रत्युदीर्यते ॥ १३२ ॥

३-३-५  कार्याख्यानाधिकरणे प्राणवासस्त्वचिन्तना ।

नियतेत्याह पूर्वाधिकरणन्यायसाम्यतः ॥ १३३ ॥
३-३-६  समानाधिकृतौ चापि रूपभेदाभिमानतः ।
विद्याभेदोऽपोद्यतेऽन्तर्गतम् हि वशितादिकम् ॥ १३४ ॥
३-३-७  अथ सम्बन्धाधिकृतौ रूपाभेदाभिमानतः । अक्ष्यर्कविद्यैक्यशङ्काऽपोद्यते स्थानभेदतः ॥ १३५ ॥
३-३-८  सम्भृत्यधिकृतौ स्थानभेदाभावनिबन्धना ।

व्याप्तिस्सर्वगता स्यादित्याशङ्का प्रत्युदीर्यते ॥ १३६ ॥
३-३-९  ब्रूते पुरुषविद्याधिकृतिः सन्निधिमानतः ।

पुम्विद्याम् परविद्याङ्गम् साधर्म्यादिह याजुषीम् ॥ १३७ ॥
३-३-१०  अथ वेधाद्यधिकृतौ पुम्विद्योक्तप्रयत्नतः ।

शुक्रमित्यादिमन्त्राणाम् शङ्किताऽपोद्यतेऽङ्गता ॥ १३८ ॥
३-३-११ प्रोच्यते हान्यधिकृतौ प्राग्यथा कर्मशेषता ।
तथैव वस्तुसामर्थ्यलिङ्गादन्योन्यशेषता ॥ १३९ ॥

३-३-१२ साम्परायाधिकरणे हानोपायनचिन्तना ।
स्थाप्यते कालनिष्कर्षात्तेनोपोद्धातसङ्गतिः ॥ १४० ॥
३-३-१३ तथैवानियमन्याये सर्वेषामर्चिरादिका ।
गतिश्चेत्पूर्वसिद्धान्ताः भवेयुरुपपादिताः ॥ १४१ ॥
३-३-१४ अथाक्षरध्यधिकृतौ अर्चिरादिगतेरिव ।
स्युः सम्भन्धोऽक्षरधियामिति दृष्टान्तसङ्गतिः ॥ १४२ ॥

३-३-१५  ब्रह्मणो हेयराहित्यात् प्राणनादेरसम्भवात् ।
अन्तरत्वाधिकरणे जीवशङ्का व्यपोद्यते ॥ १४३ ॥

३-३-१६  कामाद्यधिकृतौ पूर्वन्यायेन वशितादिकम् ।
नियतम् स्यादितीयम् तु शङ्काऽपि प्रत्युदीर्यते ॥ १४४ ॥

३-३-१७  स्यात्तन्निर्धारणन्याये प्राङ्न्यायाधीनशङ्कया ।

उद्गीथोपासनानाम् च नियमोऽपि व्यपोद्यते ॥ १४५ ॥
३-३-१८ अपवादसमायातम् पूर्वाधिकरणम् ततः ।

स्यात्प्रधानाधिकरणम् कामाधिकृतिशेषतः ॥ १४६ ॥

३-३-१९ प्राक्सर्वदह्रविद्यैक्ये प्रक्रियाबलसम्मते ।

लिङ्गभूयस्त्वाधिकृतौ वाक्यात् शङ्का व्यपोद्यते ॥ १४७ ॥

३-३-२०  अपवादकवाक्यस्याभावात् प्रकरणात्पुनः ।

शङ्का पूर्वविकल्पाख्यनयेन प्रत्युदीर्यते ॥ १४८ ॥

३-३-२१  अथासत्तेरतिशयात् तत्कालाकारचिन्तनम् ।

उपासकेsपोद्यतेऽथ शरीरेभावनीतितः ॥ १४९ ॥

३-३-२२  पूर्वाधिकृतिम्सिद्धान्तादासत्त्यतिशयेऽपि च ।

अङ्गावबद्धनीत्या स्यात् सर्वोद्गीथसमन्वयः ॥ १५० ॥

३-३-२३  उद्गीथोपासनन्यायाद्वैश्वानरमतावपि ।

समस्तव्यस्तताऽऽशङ्का भूम्नोन्यायादपोद्यते ॥ १५१ ॥

३-३-२४  नानाशब्दाधिकरणे वैश्वानरनयक्रमात् । सदक्षिहार्दादिधियामैक्यशङ्का व्यपोद्यते ॥ १५२ ॥

३-३-२५  विद्याभेदव्यवस्थायामेकस्यैवाधिकारिणः ।

समुच्चयस्यापवादः विकल्पाधिक्रियोदितः ॥ १५३ ॥

३-३-२६  उद्गीथोपास्तिनियमः विकल्पनियमो यथा ।

इति शङ्काऽपोद्यतेऽत्र यथाश्रयनये पुनः ॥ १५४ ॥

एवम् तृतीयाध्यायेऽस्मिन् तृतीये चरणेऽपि च ।

षड्विम्शत्यधिकाराणाम् सङ्गतिस्समुदाहृता ॥ १५५ ॥

इति नयसङ्गतिमालिकायाम् तृतीयस्य

तृतीयः पादः ॥

—————

चतुर्भिस्सप्तभिः द्वाभ्याम् द्वाभ्याम् न्यायैश्चतुर्विधैः ।

अङ्गपादे पञ्चदशाधिक्रियाणाम् समन्वयः ॥ १५६ ॥

३-४-१  नोद्गीथोपास्तिवत् ब्रह्मोपास्तेः क्रत्वर्थतेष्यते ।

पुरुषार्थाधिकरणे सङ्गतिः प्रत्युदाहृतिः ॥ १५७ ॥
३-४-२  ब्रह्मसम्स्थार्थवादत्वाभावेऽप्याश्रमवाक्ययोः ।

शङ्कोद्गीथार्थवादत्वे स्तुतिनीत्या प्रतीर्यते ॥ १५८ ॥
३-४-३  उद्गीथोपास्तिविधिवत् पारिप्लवविधिर्भवेत् ।

इति शङ्कापोद्यतेऽथ विद्यार्थत्वव्यवस्थया ॥ १५९ ॥
३-४-४  स्तुतिप्रसक्तौ न्यायौ द्वौ पारिव्राज्ये स्थिते सति । कर्मणोऽनङ्गताऽऽशङ्काऽपोद्याऽग्नीन्धननीतितः ॥ १६० ॥

३-४-५  यज्ञानपेक्षा विद्यैषा स्यादग्नीन्धननीतिवत् ।

इति शङ्काऽपोद्यतेऽथ सर्वापेक्षानये पुनः ॥ १६१ ॥
३-४-६   गृहस्थस्यापि विद्या चेत् शान्तिदान्त्याद्ययोगतः ।

शमाद्यनङ्गताऽऽशङ्का शमनीत्या व्यपोद्यते ॥ १६२ ॥
३-४-७  नापेक्षेत प्राणविद्या शममाहारगोचरम् ।

इति सर्वान्नानुमतिन्यायात् शङ्का व्यपोदिता ॥ १६३ ॥
३-४-८   एवम् कर्माखिलम् ज्ञाने विदुषाम् चेत्समाप्यते ।

अन्येषाम् स्वैरिताक्षेपापवादो विहितत्वतः ॥ १६४ ॥

३-४-९  चेद्विद्याऽमश्रमधर्माङ्गा नाधिकुर्यादनाश्रमी । इत्याक्षेपोपोऽद्यतेऽथान्तराचापिनये पुनः ॥ १६५ ॥
३-४-१०  आरूढपतितानामप्यधिकारो भवेदिति ।
शङ्का तद्भूताख्यनये वचनेन व्यपोद्यते ॥ १६६ ॥
३-४-११  उद्गीथोपासने ऋत्विङ्नाधिकुर्यात्फलश्रुतेः ।

इत्याक्षेपोऽपोद्यतेऽथ स्वामिनीतौ प्रसङ्गतः ॥ १६७ ॥
३-४-१२  कर्माविरोधान्मननम् सहकार्यन्तरम् मतम् ।
प्राक्पञ्चमनयेनास्य सङ्गतिस्त्वापवादिकी ॥ १६८ ॥

३-४-१३  विद्याकर्मविरुद्धत्वात् बाल्यम् नैवाङ्गमिप्यते । इत्याक्षेपापवादस्स्यादनाविष्कृतिनीतितः ॥ १६९ ॥
३-४-९४  कर्म नाङ्गम् भोगहेतूपासने व्यभिचारतः ।

इत्याक्षेपप्रतिक्षेपः स्यादैहिकनयादिह ॥ १७० ॥
३-४-१५  एवम् मुक्तिफलोपास्तौ प्रोक्तो न्यायोऽतिदिश्यते ।

ततश्चानियमः प्रायः प्रबलम् प्रतिबन्धकम् ॥ १७१ ॥
एवम् तृतीयाध्यायस्य तुर्ये पादे सुसङ्गता ।

अधिक्रिया पञ्चदशी बहुसङ्कीर्णनिर्णया ॥ १७२ ॥

॥ इति नयसङ्गतिमालिकायाम् तृतीयस्य तुरीयः

पादः तृतीयश्चाध्यायः ॥

अथ तुर्याध्यायपादप्रधानार्था माता इमे । अघाश्लेषोत्क्रान्तिमार्गपरब्रह्मोपसम्पदः ॥ १७३ ॥

पेटिकाद्वयमाद्याङघ्रौ एका विद्याविशोधिनी ।

नीतिषट्काऽपरा नीतिपञ्चका फलबोधिनी ॥ १७४ ॥
४-१-१  शास्त्रार्थस्य सकृत्त्वे तु केयम् निष्पत्तिचिन्तना ।

इत्याक्षेपम् प्रतिक्षेप्तुमावृत्तिन्यायसम्भवः ॥ १७५ ॥
४-१-२  साक्षात्सदाऽऽत्मनः स्फूर्तौ काऽसावावृत्तिसाध्यता ।

इत्याक्षेपम् प्रतिक्षेप्तुमात्मत्वोपास्त्यधिक्रिया ॥ १७६ ॥
४-१-३   स्वात्मत्वेनोपास्तिरूपा विद्यौपनिषदी यदि ।
प्रतीकोपासनेऽप्येवमाक्षेपोऽपि व्यपोद्यते ॥ १७७ ॥
४-१-४  पुरापकृष्टे तूत्कृष्टदृष्टिः न्याय्येत्युदीरिता । आदित्यादाविहोद्गीथदृष्टिशङ्का व्यपोद्यते ॥ १७८ ॥

४-१-५ आवर्तव्या यद्युपास्तिः स्वैरमावृत्तिरिष्यते ।

इति शङ्काऽपवादः स्यादासीनाधिकृतौ पुनः ॥ १७९ ॥

४-१-६  आवृत्ताऽप्युपसम्हार्या स्वेच्छयेत्येष सम्शयः । आप्रयाणाधिकरणेऽपोद्यते श्रुतिदर्शनात् ॥ १८० ॥

४-१-७  प्राचीनपापानन्त्येन प्रायणान्ताऽप्युपासना ।

फलायानवकाशेति चाक्षेपोऽपि ततो हतः ॥ १८१ ॥

४-१-८  अथेतराधिकरणे पुण्यानन्त्येऽपि पूर्ववत् ।

नाशाश्लेषाविमौ प्रामादिकदुष्कर्मगोचरौ ॥ १८२ ॥

४-१-९  तथाऽनारब्धातिरिक्तविषयावित्यपि स्थितिः । नातोऽध्यक्षविरोधस्स्यादित्याक्षेपः प्रशाम्यति ॥ १८३ ॥

४-९-१०  सुकृतस्स्याप्यसम्श्लेषे स्वेराचारः प्रसज्यते ।

इत्याक्षेपस्यापवादः ह्यग्निहोत्रनये पुनः ॥ १८४ ॥

४-१-११  अग्निहोत्रादिसुकृतात् प्रारब्धस्य विनाशनम् । इत्याक्षेपस्यापवादः भोगान्तत्वव्यवस्थितेः ॥ १८५ ॥

इत्थम् तुरीयाध्यायस्य पादे प्राथमिके पुनः ।

एकादशानाम् न्यायानाम् क्रमात्सङ्गतिसङ्ग्रहः ॥ १८६ ॥

॥ इति नयसङ्गतिमालिकायाम्

चतुर्थस्य प्रथमः पादः ॥

—————

अत्र सप्तचतुस्सङ्ख्यैः न्यायैस्स्यात्पेटिकाद्वयम् ।

क्रमेण सामान्यगतिविशेषगतिगोचरम् ॥ १८७ ॥
४-२-१  प्रारब्धान्तेऽप्यनियतोत्क्रान्तौ फलविलम्बनम् ।

इत्याक्षेपम् प्रतिक्षेप्तुम् वागादिन्यायचिन्तना ॥ १८८ ॥
४-२-२   ततो मनोधिकरणम् प्रत्युदाहरणागतम् ।
तत्सर्वम् फलपर्वत्वाद्योगिचिन्त्यम् विचिन्त्यते ॥ १८९ ॥

४-२-३  उक्तम् श्रौतम् क्रमम् ज्ञात्वा पूर्वपक्षस्य सम्भवात् ।
आपवादिकसङ्गत्या स्यादध्यक्षनयोदयः ॥ १९० ॥
४-२-४  यथाश्रुतार्थमादाय पूर्वपक्षसमुद्भवात् ।
भूताधिकरणे चापि प्रोक्ताऽऽशङ्का व्यपोदिता ॥ १९९ ॥
४-२-५  अत्र ब्रह्माश्नुते विद्वानिति स्पष्टमनुश्रवात् । उत्क्रान्त्याक्षेपसम्शान्त्यै आसृतिन्यायचिन्तना ॥ १९२ ॥
४-२-६  उत्क्रान्तिमध्ये विश्रान्तेर्वैफल्याक्षेपशान्तये ।

फलस्य कल्पनायैव परसम्पत्यधिक्रिया ॥ १९३ ॥
४-२-७  परसम्पत्तिसत्त्वै सा लय एव भविष्यति ।
इति शङ्कापवादायाविभागनयनिर्णयः ॥ १९४ ॥
४-२-८   गतिसामान्येऽपि नाडी हुर्विवेका यदा भवेत् । अनैयत्योदिताऽऽशङ्का तदोकोनीत्यपोदिता ॥ १९५ ॥
४-२-९    रात्रियाने रश्म्यभावादचिन्त्या गतिचिन्तना । इत्याक्षेपापवादोऽपि रश्म्यनुन्यायगोचरः ॥ १९६ ॥

४-२-१०  सत्त्सु सौरेषु तेजस्सु कालदोषनिबन्धनम् ।

प्रतिहन्तुमिहाक्षेपम् निशाधिकरणम् मतम् ॥ १९७ ॥
४-२-११  दक्षिणायनयाने तु चन्द्रमः प्राप्तिसम्भवात् ।

निर्निरोधगतिस्थित्यै दक्षिणायननिर्णयः ॥ १९८ ॥
एवम् चतुर्थाध्यायस्य द्वितीये चरणेऽपि च ।
द्विपेटिकान्तरक्षाधिकरणानि समागमन् ॥ १९९ ॥

॥ इति नयसङ्गतिमालिकायाम् तुरीयस्य

द्वितीयः पादः ॥

४-३-१  कालदोषप्रशान्तावप्यर्चिरध्वाव्यवस्थितौ । विक्षेपान्मोक्षलाभस्याक्षेपोऽर्चिर्नीत्यपोदितः ॥ २०० ॥
४-३-२  शाखाविरोधशान्तावप्यवान्तरसमुद्भवः ।
विक्षेपस्यापवादाय वायुन्यायसमुद्भवः ॥ २०१ ॥
४-३-३  वरुणाधिक्रियाऽप्येवमन्तस्सम्शयभेदिनी ।
योगाङ्गत्वेनार्चितरादिचिन्तनम् निरुपद्रवम् ॥ २०२ ॥
४-३-४  आतिवाहिकनीतावप्येवम् विशयधूननम् ।
आक्षेपो वाऽपवादो वा सङ्गतिस्त्ववधार्यताम् ॥ २०३ ॥
४-३-५  आतिवाहिकनिर्णीतावप्यतिवाह्याव्यवस्थितौ ।
वैफल्याक्षेपसम्शान्त्यै कार्याधिकरणोदयः ॥ २०४ ॥
तृतीयपादे पञ्चाधिकरण्युभयसम्पुटा ।

मार्गातिवाहविशयापुनरङ्कुरशान्तये ॥ २०५ ॥

इति नयसङ्गतिमालिकायाम् तुरीयस्य

तृतीयः पादः

————————

तुर्याऽध्याये तुर्यपादे पेटिकाद्वयभूषिते ।
त्रिकद्विकविभागेन मुक्त्यैश्वर्यम् निरूप्यते ॥ २०६ ॥
४-४-१  मुक्तिः स्वरूपाविर्भावश्चेत्सुषुप्तिरपीदृशी ।

मार्गादिचिन्तावैयर्थ्यम् सम्पन्नीत्या व्यपोदितम् ॥ २०७ ॥
४-४-२  अविभागेनेतिनये स्वरूपार्थविनिर्णयात् ।
उपोद्घातप्रक्रियया सङ्गतिः वेदितुम् क्षमा ॥ २०८ ॥
४-४-३  व्राह्याधिकरणे चापि प्रक्रिया प्रागुदीरिता ।

प्रोक्तैव सङ्गतिरपि तन्त्रिकम् ह्येकपेटिका ॥ २०९ ॥
४-४-४  एवम् मुक्तस्य चैश्वर्ये सर्वभोगात्मके सति ।

पर्यायेणैष सम्सार इत्याक्षेपोऽथ वारितः ॥ २१० ॥
४-४-५  अविघातेच्छमैश्वर्ये सङ्कल्पनयबोधितम् ।
अनन्तरनये प्रायेणान्तरातङ्कशोधनम् ॥ २११ ॥
४-४-६  जगद्व्यापारविरहे सम्पत्सावधिका भवेत् ।
इत्याक्षेपप्रतिक्षेपः जगद्व्यापारनीतितः ॥ २१२ ॥

एवम् षण्णीतयः पादे तुरीये तुर्यलक्षणे ।

समागमन् शास्त्रसारनिरूपणपरे शुभम् ॥ २१३ ॥ षट्पञ्चाशद्युतशतमिताधिकरणावलेः ।

आचार्यसूक्तिकुसुमपूर्णा सङ्गतिमालिका ॥ २१४ ॥

इमाम् श्रीभाष्यनिर्णीतनयसङ्गतिमालिकाम् ।

समर्पिताम् मोदते स्म प्रतिगृह्य श्रियः पतिः ॥ २१५ ॥
मालैषा सङ्ग्रहेच्छूनाम् मोदाय समगृह्यत ।
लक्ष्मीपुरम् श्रीनिवासविपश्चिच्चक्रवर्तिना ॥ २१६ ॥

इति नयसङ्गतिमालिकायाम् चतुर्थाध्यायस्य

चतुर्थः पादः ॥
अध्यायश्च समाप्त:
॥ इति श्रीवत्सकुलतिलकस्य लक्ष्मीपुराभिजनश्रीनिवासाचार्यस्य

कृतिषु श्रीभाष्यनयसङ्गतिमालिका सम्पूर्णा ॥

षट्पञ्चाशुद्युतशतविषयावलिगुम्भितम् ।

श्रीभाष्यभूषणम् नाम जीयात् श्रीभाष्यटिप्पणम् ॥ श्रीभाष्यभूषणमिदमात्मविद्याशुशुत्सया ।

लक्ष्मीपुरम् श्रीनिवासदासेन परिकर्मितम् ॥
चतुस्सूत्र्यन्तभाष्योक्तन्यायैस्सर्वोऽनुगम्यते ।

श्रीभाष्यार्थ इति ज्ञात्वा कृतम् सङ्क्षिप्तभूषणम् ॥
विदितसकलवेद्यैः दर्शितार्थाम्शलेशैः
ग्रथितमिदमपूर्वम् भूषणम् भाष्यसूक्तेः ।
विकसितमतितायै गुम्भितम् सम्पुटेऽस्मिन्
निखिलमतनिशान्ते क्षन्तुमर्हन्ति सन्तः ॥

इति श्रीमत्सत्सम्प्रदायसदाचार्यसुशिक्षितमतिना गुणगुरुश्रीभाष्यकारसुतवेङ्कटस्वामि तनयेव श्रीमद्विरक्तराघवार्यकरुणाकटाक्षविषयीकृतेन श्रीमत्पण्डितरत्नकस्तूरीरङ्गनाथकृपासमासादितसारस्वतसर्वस्वेन श्रीमन्महीशूरमहाराजतुर्यश्रीकृष्णराजपारपोषितेनलक्ष्मीपुराभिजन श्रीनिवासाचार्येण महामहोपाध्यायेन पण्डितरत्ने नास्थान धर्माधिकारिणा प्रणीतमिदम् श्रीभाष्य भूषणम् नाम भगवद्रामानुजाचार्य शारीरक

भाष्यस्य विवरणम् समाप्तम् ।
वासुदेवः प्रीयताम् ॥
——————————–

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.