श्रीघटिकाचलमाहात्म्यम्

श्रीः श्रीमते रामानुजाय नमः महर्षिवेदव्यासविरचिते ब्रह्मकैवर्त्तपुराणान्तर्गते श्रीघटिकाचलमाहात्म्यम्       श्रीमदखण्डभूमण्डलमण्डनायमानचोलसिम्हपुरवरनिकटोल्लसद्घटि-काद्रौ कृतावतारस्य प्रह्लादाह्लादनैकहेतोः निजकटाक्षवीक्षणामृतलहरी-निष्यन्दपोप्लूयमान मरालायमानाञ्जनेयस्य भवगतो नृसिम्हमूर्तेः माहात्म्यप्रतिपादकः व्यासोक्तब्रह्मकैवर्त्तमहापुराणान्तर्गतद्वाविम्शति- सङ्ख्याकाध्यायसम्मितग्रन्थः । ध्यानश्लोक: श्रीवत्साञ्चितवत्समध्यविलसच्छ्रीकौस्तुभोद्यन्मणिः प्राचीनोक्तिविलासिनीप्रविलसच्छ्रीमन्तमुक्तामणिः । शश्वत्सेवकचित्तजाड्यतिमिरप्रच्छेदनद्योमणिः पायान्नो घटिकाद्रिशेखरमणिस्सङ्कल्पचिन्तामणिः ॥ प्रथमोऽध्यायः श्रीपराशरः – अथ ते प्रीतमनसस्सनकाद्यास्सुरर्षयः । ऊचुः प्राञ्जलयस्सर्वे ब्रह्माणम् ब्रह्मवादिनम् ॥ १ ॥ ऋषयः – श्रीमद्वेङ्कटशैलस्य माहात्म्यम् वदता त्वया । मध्ये किञ्चिदुपन्यस्तमिन्द्रद्युम्नस्य वैभवम् ॥ २ ॥ राज्ञस्तस्य महाबाहोः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.