शान्तिपर्वम् अध्यायः 60-85

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   060-अध्यायः वैशम्पायन उवाच|| ततः पुनः स गाङ्गेयमभिवाद्य पितामहम् | प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः ||१|| के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् | चतुर्णामाश्रमाणां च राजधर्माश्च के मताः ||२|| केन स्विद्वर्धते राष्ट्रं राजा केन विवर्धते | केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ ||३|| कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा | ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः ||४|| केषु विश्वसितव्यं […]

शान्तिपर्वम् अध्यायः 31-59

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   031-अध्यायः सुवर्णष्टीव्युपाख्यानम् वैशम्पायन उवाच|| ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत | भगवञ्श्रोतुमिच्छामि सुवर्णष्ठीविसम्भवम् ||१|| एवमुक्तः स च मुनिर्धर्मराजेन नारदः | आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति ||२|| एवमेतन्महाराज यथायं केशवोऽब्रवीत् | कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः ||३|| अहं च पर्वतश्चैव स्वस्रीयो मे महामुनिः | वस्तुकामावभिगतौ सृञ्जयं जयतां वरम् ||४|| तत्र सम्पूजितौ […]

शान्तिपर्वम् अध्यायः 01-30

श्रीः श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   001-अध्यायः -राजधर्मपर्व वैशम्पायन उवाच|| कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः | विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः ||१|| तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः | शौचं निवर्तयिष्यन्तो मासमेकं बहिः पुरात् ||२|| कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम् | अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः ||३|| द्वैपायनो नारदश्च देवलश्च महानृषिः | देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः ||४|| अन्ये च वेदविद्वांसः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.