शान्तिपर्वम् अध्यायः 327-353

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   327-अध्यायः जनमेजय उवाच|| कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः | यज्ञधारी च सततं वेदवेदाङ्गवित्तथा ||१|| निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः | प्रवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः ||२|| कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः | कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः ||३|| एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम् | त्वया नारायणकथा श्रुता वै धर्मसंहिता ||४|| […]

शान्तिपर्वम् अध्यायः 308-326

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   308-अध्यायः सुलभाजनकसंवादः युधिष्ठिर उवाच|| अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम | कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे ||१|| संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः | परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह ||२|| भीष्म उवाच|| अत्राप्युदाहरन्तीममितिहासं पुरातनम् | जनकस्य च संवादं सुलभायाश्च भारत ||३|| संन्यासफलिकः कश्चिद्बभूव नृपतिः पुरा | मैथिलो जनको नाम धर्मध्वज […]

शान्तिपर्वम् अध्यायः 284-307

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   284-अध्यायः पराशर उवाच|| एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः | तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु ||१|| प्रायेण हि गृहस्थस्य ममत्वं नाम जायते | सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः ||२|| गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च | दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै ||३|| एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः | रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः ||४|| रागद्वेषाभिभूतं […]

शान्तिपर्वम् अध्यायः 258-283

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   258-अध्यायः चिरकारिकोपाख्यानम् युधिष्ठिर उवाच|| कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा | सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः ||१|| भीष्म उवाच|| अत्राप्युदाहरन्तीममितिहासं पुरातनम् | चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसे कुले ||२|| चिरकारिक भद्रं ते भद्रं ते चिरकारिक | चिरकारी हि मेधावी नापराध्यति कर्मसु ||३|| चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः | चिरं हि सर्वकार्याणि समेक्षावान्प्रपद्यते ||४|| चिरं […]

शान्तिपर्वम् अध्यायः 225-257

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   225-अध्यायः व्यास उवाच|| पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च | तान्येवाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ||१|| ततः प्रलीने सर्वस्मिन्स्थावरे जङ्गमे तथा | अकाष्ठा निस्तृणा भूमिर्दृश्यते कूर्मपृष्ठवत् ||२|| भूमेरपि गुणं गन्धमाप आददते यदा | आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते ||३|| आपस्ततः प्रतिष्ठन्ति ऊर्मिमत्यो महास्वनाः | सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च ||४|| अपामपि […]

शान्तिपर्वम् अध्यायः 198-224

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   198-अध्यायः मनुरुवाच|| ज्ञानं ज्ञेयाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः | प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते ||१|| यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते | तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना ||२|| सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते | अवताराभिनिःस्रोतं गिरेः शृङ्गादिवोदकम् ||३|| यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम् | तदा प्रज्ञायते ब्रह्म निकष्यं निकषे यथा ||४|| मनस्त्वपहृतं बुद्धिमिन्द्रियार्थनिदर्शनम् | न समक्षं गुणावेक्षि […]

शान्तिपर्वम् अध्यायः 168-197

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   168-अध्यायः-मोक्षधर्मपर्व सेनजित्पिङ्गलागीते युधिष्ठिर उवाच|| धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः | धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव ||१|| भीष्म उवाच|| सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः | बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ||२|| यस्मिन्यस्मिंस्तु विनये यो यो याति विनिश्चयम् | स तमेवाभिजानाति नान्यं भरतसत्तम ||३|| यथा यथा च पर्येति लोकतन्त्रमसारवत् | तथा तथा विरागोऽत्र […]

शान्तिपर्वम् अध्यायः 140-167

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   140-अध्यायः युधिष्ठिर उवाच|| यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम् | अस्ति स्विद्दस्युमर्यादा यामहं परिवर्जये ||१|| संमुह्यामि विषीदामि धर्मो मे शिथिलीकृतः | उद्यमं नाधिगच्छामि कुतश्चित्परिचिन्तयन् ||२|| भीष्म उवाच|| नैतच्छुद्धागमादेव तव धर्मानुशासनम् | प्रज्ञासमवतारोऽयं कविभिः सम्भृतं मधु ||३|| बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः | नैकशाखेन धर्मेण यात्रैषा सम्प्रवर्तते ||४|| बुद्धिसञ्जननं राज्ञां धर्ममाचरतां सदा | जयो भवति […]

शान्तिपर्वम् अध्यायः 118-139

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   118-अध्यायः भीष्म उवाच|| स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत् | ऋषिणा हुङ्कृतः पापस्तपोवनबहिष्कृतः ||१|| एवं राज्ञा मतिमता विदित्वा शीलशौचताम् | आर्जवं प्रकृतिं सत्त्वं कुलं वृत्तं श्रुतं दमम् ||२|| अनुक्रोशं बलं वीर्यं भावं सम्प्रशमं क्षमाम् | भृत्या ये यत्र योग्याः स्युस्तत्र स्थाप्याः सुशिक्षिताः ||३|| नापरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति | अकुलीननराकीर्णो न राजा […]

शान्तिपर्वम् अध्यायः 86-117

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   086-अध्यायः युधिष्ठिर उवाच|| कथं स्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः | प्रति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम् ||१|| भीष्म उवाच|| व्यवहारेण शुद्धेन प्रजापालनतत्परः | प्राप्य धर्मं च कीर्तिं च लोकावाप्नोत्युभौ शुचिः ||२|| युधिष्ठिर उवाच|| कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपः | एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि ||३|| ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रति | नैकस्मिन्पुरुषे ह्येते […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.