शान्तिपर्वम् अध्यायः 284-307

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

284-अध्यायः

पराशर उवाच||

एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः |

तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु ||१||

प्रायेण हि गृहस्थस्य ममत्वं नाम जायते |

सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः ||२||

गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च |

दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै ||३||

एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः |

रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः ||४||

रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् |

मोहजाता रतिर्नाम समुपैति नराधिप ||५||

कृतार्थो भोगतो भूत्वा स वै रतिपरायणः |

लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति ||६||

ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम् |

पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति ||७||

स जानन्नपि चाकार्यमर्थार्थं सेवते नरः |

बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते ||८||

ततो मानेन सम्पन्नो रक्षन्नात्मपराजयम् |

करोति येन भोगी स्यामिति तस्माद्विनश्यति ||९||

तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम् |

अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् ||१०||

स्नेहायतननाशाच्च धननाशाच्च पार्थिव |

आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति ||११||

निर्वेदादात्मसम्बोधः सम्बोधाच्छास्त्रदर्शनम् |

शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति ||१२||

दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् |

यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति ||१३||

तपः सर्वगतं तात हीनस्यापि विधीयते |

जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् ||१४||

प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः |

क्वचित्क्वचिद्व्रतपरो व्रतान्यास्थाय पार्थिव ||१५||

आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः |

विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः ||१६||

यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः |

संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः ||१७||

ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा |

ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा ||१८||

मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः |

महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् ||१९||

कौशिकानि च वस्त्राणि शुभान्याभरणानि च |

वाहनासनयानानि सर्वं तत्तपसः फलम् ||२०||

मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः |

वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् ||२१||

शयनानि च मुख्यानि भोज्यानि विविधानि च |

अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् ||२२||

नाप्राप्यं तपसा किञ्चित्त्रैलोक्येऽस्मिन्परन्तप |

उपभोगपरित्यागः फलान्यकृतकर्मणाम् ||२३||

सुखितो दुःखितो वापि नरो लोभं परित्यजेत् |

अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम ||२४||

असन्तोषोऽसुखायैव लोभादिन्द्रियविभ्रमः |

ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता ||२५||

नष्टप्रज्ञो यदा भवति तदा न्यायं न पश्यति |

तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत् ||२६||

यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते |

कृताकृतस्य तपसः फलं पश्यस्व यादृशम् ||२७||

नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते |

प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः ||२८||

अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम् |

फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम् ||२९||

धर्मे तपसि दाने च विचिकित्सास्य जायते |

स कृत्वा पापकान्येव निरयं प्रतिपद्यते ||३०||

सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम |

स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः ||३१||

इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता |

रसने दर्शने घ्राणे श्रवणे च विशां पते ||३२||

ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः |

बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम् ||३३||

ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः |

धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते ||३४||

अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा |

प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः ||३५||

मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् |

धर्मक्रियावियुक्तानामशक्त्या संवृतात्मनाम् ||३६||

क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् |

तेषां नान्यदृते लोके तपसः कर्म विद्यते ||३७||

सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम् |

दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप ||३८||

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् |

एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ||३९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

285-अध्यायः

जनक उवाच||

वर्णो विशेषवर्णानां महर्षे केन जायते |

एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर ||१||

यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः |

कथं ब्राह्मणतो जातो विशेषग्रहणं गतः ||२||

पराशर उवाच||

एवमेतन्महाराज येन जातः स एव सः |

तपसस्त्वपकर्षेण जातिग्रहणतां गतः ||३||

सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति सम्भवः |

अतोऽन्यतरतो हीनादवरो नाम जायते ||४||

वक्त्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे |

सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः ||५||

मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः |

ऊरुजा धनिनो राजन्पादजाः परिचारकाः ||६||

चतुर्णामेव वर्णानामागमः पुरुषर्षभ |

अतोऽन्ये त्वतिरिक्ता ये ते वै सङ्करजाः स्मृताः ||७||

क्षत्रजातिरथाम्बष्ठा उग्रा वैदेहकास्तथा |

श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः ||८||

आयोगाः करणा व्रात्याश्चण्डालाश्च नराधिप |

एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम् ||९||

जनक उवाच||

ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् |

बहूनीह हि लोके वै गोत्राणि मुनिसत्तम ||१०||

यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः |

शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे ||११||

पराशर उवाच||

राजन्नैतद्भवेद्ग्राह्यमपकृष्टेन जन्मना |

महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम् ||१२||

उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह |

स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः ||१३||

पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः |

वटस्ताण्ड्यः कृपश्चैव कक्षीवान्कमठादयः ||१४||

यवक्रीतश्च नृपते द्रोणश्च वदतां वरः |

आयुर्मतङ्गो दत्तश्च द्रुपदो मत्स्य एव च ||१५||

एते स्वां प्रकृतिं प्राप्ता वैदेह तपसोऽऽश्रयात् |

प्रतिष्ठिता वेदविदो दमे तपसि चैव हि ||१६||

मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव |

अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च ||१७||

कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव |

नामधेयानि तपसा तानि च ग्रहणं सताम् ||१८||

जनक उवाच||

विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम |

तथा सामान्यधर्मांश्च सर्वत्र कुशलो ह्यसि ||१९||

पराशर उवाच||

प्रतिग्रहो याजनं च तथैवाध्यापनं नृप |

विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना ||२०||

कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि |

द्विजानां परिचर्या च शूद्रकर्म नराधिप ||२१||

विशेषधर्मा नृपते वर्णानां परिकीर्तिताः |

धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे ||२२||

आनृशंस्यमहिंसा चाप्रमादः संविभागिता |

श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च ||२३||

स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता |

आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप ||२४||

ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः |

अत्र तेषामधीकारो धर्मेषु द्विपदां वर ||२५||

विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः |

उन्नमन्ति यथासन्तमाश्रित्येह स्वकर्मसु ||२६||

न चापि शूद्रः पततीति निश्चयो; न चापि संस्कारमिहार्हतीति वा |

श्रुतिप्रवृत्तं न च धर्ममाप्नुते; न चास्य धर्मे प्रतिषेधन

कृतम् ||२७||

वैदेहकं शूद्रमुदाहरन्ति; द्विजा महाराज श्रुतोपपन्नाः |

अहं हि पश्यामि नरेन्द्र देवं; विश्वस्य विष्णुं जगतः प्रधानम् ||२८||

सतां वृत्तमनुष्ठाय निहीना उज्जिहीर्षवः |

मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः ||२९||

यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः |

तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते ||३०||

जनक उवाच||

किं कर्म दूषयत्येनमथ जातिर्महामुने |

संदेहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि ||३१||

पराशर उवाच||

असंशयं महाराज उभयं दोषकारकम् |

कर्म चैव हि जातिश्च विशेषं तु निशामय ||३२||

जात्या च कर्मणा चैव दुष्टं कर्म निषेवते |

जात्या दुष्टश्च यः पापं न करोति स पूरुषः ||३३||

जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् |

कर्म तद्दूषयत्येनं तस्मात्कर्म नशोभनम् ||३४||

जनक उवाच||

कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम |

न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा ||३५||

पराशर उवाच||

शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि |

यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा ||३६||

संन्यस्याग्नीनुपासीनाः पश्यन्ति विगतज्वराः |

नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम् ||३७||

प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः |

प्रयान्ति स्थानमजरं सर्वकर्मविवर्जिताः ||३८||

सर्वे वर्णा धर्मकार्याणि सम्य; क्कृत्वा राजन्सत्यवाक्यानि चोक्त्वा |

त्यक्त्वाधर्मं दारुणं जीवलोके; यान्ति स्वर्गं नात्र कार्यो विचारः ||३९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

286-अध्यायः

पराशर उवाच||

पिता सखायो गुरवः स्त्रियश्च; न निर्गुणा नाम भवन्ति लोके |

अनन्यभक्ताः प्रियवादिनश्च; हिताश्च वश्याश्च तथैव राजन् ||१||

पिता परं दैवतं मानवानां; मातुर्विशिष्टं पितरं वदन्ति |

ज्ञानस्य लाभं परमं वदन्ति; जितेन्द्रियार्थाः परमाप्नुवन्ति ||२||

रणाजिरे यत्र शराग्निसंस्तरे; नृपात्मजो घातमवाप्य दह्यते |

प्रयाति लोकानमरैः सुदुर्लभा; न्निषेवते स्वर्गफलं यथासुखम् ||३||

श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं; पराङ्मुखं परिबर्हैश्च हीनम् |

अनुद्यतं रोगिणं याचमानं; न वै हिंस्याद्बालवृद्धौ च राजन् ||४||

परिबर्हैः सुसम्पन्नमुद्यतं तुल्यतां गतम् |

अतिक्रमेत नृपतिः सङ्ग्रामे क्षत्रियात्मजम् ||५||

तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः |

निहीनात्कातराच्चैव नृपाणां गर्हितो वधः ||६||

पापात्पापसमाचारान्निहीनाच्च नराधिप |

पाप एव वधः प्रोक्तो नरकायेति निश्चयः ||७||

न कश्चित्त्राति वै राजन्दिष्टान्तवशमागतम् |

सावशेषायुषं चापि कश्चिदेवापकर्षति ||८||

स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् |

हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा ||९||

गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम् |

निधनं शोभनं तात पुलिनेषु क्रियावताम् ||१०||

आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति |

नाकारणात्तद्भवति कारणैरुपपादितम् ||११||

तथा शरीरं भवति देहाद्येनोपपादितम् |

अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् ||१२||

द्वितीयं कारणं तत्र नान्यत्किञ्चन विद्यते |

तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते ||१३||

सिरास्नाय्वस्थिसङ्घातं बीभत्सामेध्यसङ्कुलम् |

भूतानामिन्द्रियाणां च गुणानां च समागमम् ||१४||

त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः |

गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम् ||१५||

शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् |

भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति ||१६||

भावितं कर्मयोगेन जायते तत्र तत्र ह |

इदं शरीरं वैदेह म्रियते यत्र तत्र ह ||१७||

तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा ||१७||

न जायते तु नृपते कञ्चित्कालमयं पुनः |

परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् ||१८||

स पुनर्जायते राजन्प्राप्येहायतनं नृप |

मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः ||१९||

द्विविधानां च भूतानां जङ्गमाः परमा नृप |

जङ्गमानामपि तथा द्विपदाः परमा मताः ||२०||

द्विपदानामपि तथा द्विजा वै परमाः स्मृताः ||२०||

द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः |

प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः ||२१||

जातमन्वेति मरणं नृणामिति विनिश्चयः |

अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः ||२२||

आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् |

नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् ||२३||

अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम् |

मृत्युनाप्राकृतेनेह कर्म कृत्वात्मशक्तितः ||२४||

विषमुद्बन्धनं दाहो दस्युहस्तात्तथा वधः |

दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते ||२५||

न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसन्धिजैः |

एवंविधैश्च बहुभिरपरैः प्राकृतैरपि ||२६||

ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्राणाः पुण्यकृतां नृप |

मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम् ||२७||

एकः शत्रुर्न द्वितीयोऽस्ति शत्रु; रज्ञानतुल्यः पुरुषस्य राजन् |

येनावृतः कुरुते सम्प्रयुक्तो; घोराणि कर्माणि सुदारुणानि ||२८||

प्रबोधनार्थं श्रुतिधर्मयुक्तं; वृद्धानुपास्यं च भवेत यस्य |

प्रयत्नसाध्यो हि स राजपुत्र; प्रज्ञाशरेणोन्मथितः परैति ||२९||

अधीत्य वेदांस्तपसा ब्रह्मचारी; यज्ञाञ्शक्त्या संनिसृज्येह पञ्च |

वनं गच्छेत्पुरुषो धर्मकामः; श्रेयश्चित्वा स्थापयित्वा स्ववंशम् ||३०||

उपभोगैरपि त्यक्तं नात्मानमवसादयेत् |

चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् ||३१||

इयं हि योनिः प्रथमा यां प्राप्य जगतीपते |

आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ||३२||

कथं न विप्रणश्येम योनितोऽस्या इति प्रभो |

कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात् ||३३||

यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः |

धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते ||३४||

यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति |

दीपोपमानि भूतानि यावदर्चिर्न नश्यति ||३५||

सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत |

समदुःखसुखो भूत्वा स परत्र महीयते ||३६||

दानं त्यागः शोभना मूर्तिरद्भ्यो; भूयः प्लाव्यं तपसा वै शरीरम् |

सरस्वतीनैमिषपुष्करेषु; ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् ||३७||

गृहेषु येषामसवः पतन्ति; तेषामथो निर्हरणं प्रशस्तम् |

यानेन वै प्रापणं च श्मशाने; शौचेन नूनं विधिना चैव दाहः ||३८||

इष्टिः पुष्टिर्यजनं याजनं च; दानं पुण्यानां कर्मणां च प्रयोगः |

शक्त्या पित्र्यं यच्च किञ्चित्प्रशस्तं; सर्वाण्यात्मार्थे मानवो यः करोति ||३९||

धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप |

श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः ||४०||

भीष्म उवाच||

एवद्वै सर्वमाख्यातं मुनिना सुमहात्मना |

विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप ||४१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

287-अध्यायः

भीष्म उवाच||

पुनरेव तु पप्रच्छ जनको मिथिलाधिपः |

पराशरं महात्मानं धर्मे परमनिश्चयम् ||१||

किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति |

क्व गतो न निवर्तेत तन्मे ब्रूहि महामुने ||२||

पराशर उवाच||

असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा |

चीर्णं तपो न प्रणश्येद्वापः क्षेत्रे न नश्यति ||३||

छित्त्वाधर्ममयं पाशं यदा धर्मेऽभिरज्यते |

दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुयात् ||४||

यो ददाति सहस्राणि गवामश्वशतानि च |

अभयं सर्वभूतेभ्यस्तद्दानमतिवर्तते ||५||

वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान् |

संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि ||६||

नाधर्मः श्लिष्यते प्राज्ञमापः पुष्करपर्णवत् |

अप्राज्ञमधिकं पापं श्लिष्यते जतु काष्ठवत् ||७||

नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति |

कर्ता खलु यथाकालं तत्सर्वमभिपद्यते ||८||

न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः ||८||

बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते |

शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद्भयम् ||९||

वीतरागो जितक्रोधः सम्यग्भवति यः सदा |

विषये वर्तमानोऽपि न स पापेन युज्यते ||१०||

मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति |

पुष्टस्रोत इवायत्तः स्फीतो भवति सञ्चयः ||११||

यथा भानुगतं तेजो मणिः शुद्धः समाधिना |

आदत्ते राजशार्दूल तथा योगः प्रवर्तते ||१२||

यथा तिलानामिह पुष्पसंश्रया; त्पृथक्पृथग्याति गुणोऽतिसौम्यताम् |

तथा नराणां भुवि भावितात्मनां; यथाश्रयं सत्त्वगुणः प्रवर्तते ||१३||

जहाति दारानिहते न सम्पदः; सदश्वयानं विविधाश्च याः क्रियाः |

त्रिविष्टपे जातमतिर्यदा नर; स्तदास्य बुद्धिर्विषयेषु भिद्यते ||१४||

प्रसक्तबुद्धिर्विषयेषु यो नरो; यो बुध्यते ह्यात्महितं कदा च न |

स सर्वभावानुगतेन चेतसा; नृपामिषेणेव झषो विकृष्यते ||१५||

सङ्घातवान्मर्त्यलोकः परस्परमपाश्रितः |

कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति ||१६||

न धर्मकालः पुरुषस्य निश्चितो; न चापि मृत्युः पुरुषं प्रतीक्षते |

क्रिया हि धर्मस्य सदैव शोभना; यदा नरो मृत्युमुखेऽभिवर्तते ||१७||

यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति |

तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम् ||१८||

मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम् |

अविद्वान्मोक्षधर्मेषु बद्धो भ्रमति चक्रवत् ||१९||

यथा मृणालोऽनुगतमाशु मुञ्चति कर्दमम् |

तथात्मा पुरुषस्येह मनसा परिमुच्यते ||२०||

मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति ||२०||

परार्थे वर्तमानस्तु स्वकार्यं योऽभिमन्यते |

इन्द्रियार्थेषु सक्तः सन्स्वकार्यात्परिहीयते ||२१||

अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम् |

प्राप्नोति स्वकृतैरात्मा प्राज्ञस्येहेतरस्य च ||२२||

मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः |

तथा शरीरं तपसा तप्तं विषयमश्नुते ||२३||

विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम् |

यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति ||२४||

नीहारेण हि संवीतः शिश्नोदरपरायणः |

जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते ||२५||

वणिग्यथा समुद्राद्वै यथार्थं लभते धनम् |

तथा मर्त्यार्णवे जन्तोः कर्मविज्ञानतो गतिः ||२६||

अहोरात्रमये लोके जरारूपेण सञ्चरन् |

मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ||२७||

स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते |

नाकृतं लभते कश्चित्किञ्चिदत्र प्रियाप्रियम् ||२८||

शयानं यान्तमासीनं प्रवृत्तं विषयेषु च |

शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा ||२९||

न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति |

दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे ||३०||

यथा भारावसक्ता हि नौर्महाम्भसि तन्तुना |

तथा मनोऽभियोगाद्वै शरीरं प्रतिकर्षति ||३१||

यथा समुद्रमभितः संस्यूताः सरितोऽपराः |

तथाद्या प्रकृतिर्योगादभिसंस्यूयते सदा ||३२||

स्नेहपाशैर्बहुविधैरासक्तमनसो नराः |

प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत् ||३३||

शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः |

बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च ||३४||

विस्तराः क्लेशसंयुक्ताः सङ्क्षेपास्तु सुखावहाः |

परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः ||३५||

सङ्कल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः |

भार्या दासाश्च पुत्राश्च स्वमर्थमनुयुञ्जते ||३६||

न माता न पिता किञ्चित्कस्यचित्प्रतिपद्यते |

दानपथ्योदनो जन्तुः स्वकर्मफलमश्नुते ||३७||

माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा |

अष्टापदपदस्थाने त्वक्षमुद्रेव न्यस्यते ||३८||

सर्वाणि कर्माणि पुरा कृतानि; शुभाशुभान्यात्मनो यान्ति जन्तोः |

उपस्थितं कर्मफलं विदित्वा; बुद्धिं तथा चोदयतेऽन्तरात्मा ||३९||

व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति |

न तस्य कश्चिदारम्भः कदाचिदवसीदति ||४०||

अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम् |

न श्रीः सन्त्यजते नित्यमादित्यमिव रश्मयः ||४१||

आस्तिक्यव्यवसायाभ्यामुपायाद्विस्मयाद्धिया |

यमारभत्यनिन्द्यात्मा न सोऽर्थः परिसीदति ||४२||

सर्वः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं;

गर्भात्सम्प्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम् |

मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिता;

दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत् ||४३||

स्वरूपतामात्मकृतं च विस्तरं; कुलान्वयं द्रव्यसमृद्धिसञ्चयम् |

नरो हि सर्वो लभते यथाकृतं; शुभाशुभेनात्मकृतेन कर्मणा ||४४||

भीष्म उवाच||

इत्युक्तो जनको राजन्यथातथ्यं मनीषिणा |

श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह ||४५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

288-अध्यायः

हंससाध्यसंवादः

युधिष्ठिर उवाच||

सत्यं क्षमां दमं प्रज्ञां प्रशंसन्ति पितामह |

विद्वांसो मनुजा लोके कथमेतन्मतं तव ||१||

भीष्म उवाच||

अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् |

साध्यानामिह संवादं हंसस्य च युधिष्ठिर ||२||

हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः |

स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ||३||

साध्या ऊचुः||

शकुने वयं स्म देवा वै साध्यास्त्वामनुयुज्महे |

पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ||४||

श्रुतोऽसि नः पण्डितो धीरवादी; साधुशब्दः पतते ते पतत्रिन् |

किं मन्यसे श्रेष्ठतमं द्विज त्वं; कस्मिन्मनस्ते रमते महात्मन् ||५||

तन्नः कार्यं पक्षिवर प्रशाधि; यत्कार्याणां मन्यसे श्रेष्ठमेकम् |

यत्कृत्वा वै पुरुषः सर्वबन्धै; र्विमुच्यते विहगेन्द्रेह शीघ्रम् ||६||

हंस उवाच||

इदं कार्यममृताशाः शृणोमि; तपो दमः सत्यमात्माभिगुप्तिः |

ग्रन्थीन्विमुच्य हृदयस्य सर्वा; न्प्रियाप्रिये स्वं वशमानयीत ||७||

नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत |

ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ||८||

वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि |

परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ||९||

परश्चेदेनमतिवादबाणै; र्भृशं विध्येच्छम एवेह कार्यः |

संरोष्यमाणः प्रतिमृष्यते यः; स आदत्ते सुकृतं वै परस्य ||१०||

क्षेपाभिमानादभिषङ्गव्यलीकं; निगृह्णाति ज्वलितं यश्च मन्युम् |

अदुष्टचेता मुदितोऽनसूयुः; स आदत्ते सुकृतं वै परेषाम् ||११||

आक्रुश्यमानो न वदामि किं चि; त्क्षमाम्यहं ताड्यमानश्च नित्यम् |

श्रेष्ठं ह्येतत्क्षममप्याहुरार्याः; सत्यं तथैवार्जवमानृशंस्यम् ||१२||

वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः |

दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम् ||१३||

वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगमुदरोपस्थवेगम् |

एतान्वेगान्यो विषहत्युदीर्णां; स्तं मन्येऽहं ब्राह्मणं वै मुनिं च ||१४||

अक्रोधनः क्रुध्यतां वै विशिष्ट; स्तथा तितिक्षुरतितिक्षोर्विशिष्टः |

अमानुषान्मानुषो वै विशिष्ट; स्तथाज्ञानाज्ज्ञानवान्वै प्रधानः ||१५||

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः |

आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ||१६||

यो नात्युक्तः प्राह रूक्षं प्रियं वा; यो वा हतो न प्रतिहन्ति धैर्यात् |

पापं च यो नेच्छति तस्य हन्तु; स्तस्मै देवाः स्पृहयन्ते सदैव ||१७||

पापीयसः क्षमेतैव श्रेयसः सदृशस्य च |

विमानितो हतोऽऽक्रुष्ट एवं सिद्धिं गमिष्यति ||१८||

सदाहमार्यान्निभृतोऽप्युपासे; न मे विवित्सा न च मेऽस्ति रोषः |

न चाप्यहं लिप्समानः परैमि; न चैव किञ्चिद्विषमेण यामि ||१९||

नाहं शप्तः प्रतिशपामि किं चि; द्दमं द्वारं ह्यमृतस्येह वेद्मि |

गुह्यं ब्रह्म तदिदं वो ब्रवीमि; न मानुषाच्छ्रेष्ठतरं हि किञ्चित् ||२०||

विमुच्यमानः पापेभ्यो धनेभ्य इव चन्द्रमाः |

विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति ||२१||

यः सर्वेषां भवति ह्यर्चनीय; उत्सेचने स्तम्भ इवाभिजातः |

यस्मै वाचं सुप्रशस्तां वदन्ति; स वै देवान्गच्छति संयतात्मा ||२२||

न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान् |

यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः ||२३||

यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा |

वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् ||२४||

आक्रोशनावमानाभ्यामबुधाद्वर्धते बुधः |

तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत् ||२५||

अमृतस्येव सन्तृप्येदवमानस्य वै द्विजः |

सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ||२६||

यत्क्रोधनो यजते यद्ददाति; यद्वा तपस्तप्यति यज्जुहोति |

वैवस्वतस्तद्धरतेऽस्य सर्वं; मोघः श्रमो भवति क्रोधनस्य ||२७||

चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः |

उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ||२८||

सत्यं दमं ह्यार्जवमानृशंस्यं; धृतिं तितिक्षामभिसेवमानः |

स्वाध्यायनित्योऽस्पृहयन्परेषा; मेकान्तशील्यूर्ध्वगतिर्भवेत्सः ||२९||

सर्वानेताननुचरन्वत्सवच्चतुरः स्तनान् |

न पावनतमं किञ्चित्सत्यादध्यगमं क्वचित् ||३०||

आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसञ्चरन् |

सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ||३१||

यादृशैः संनिवसति यादृशांश्चोपसेवते |

यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ||३२||

यदि सन्तं सेवते यद्यसन्तं; तपस्विनं यदि वा स्तेनमेव |

वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशमभ्युपैति ||३३||

सदा देवाः साधुभिः संवदन्ते; न मानुषं विषयं यान्ति द्रष्टुम् |

नेन्दुः समः स्यादसमो हि वायु; रुच्चावचं विषयं यः स वेद ||३४||

अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे |

तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै ||३५||

शिश्नोदरे येऽभिरताः सदैव; स्तेना नरा वाक्परुषाश्च नित्यम् |

अपेतदोषानिति तान्विदित्वा; दूराद्देवाः सम्परिवर्जयन्ति ||३६||

न वै देवा हीनसत्त्वेन तोष्याः; सर्वाशिना दुष्कृतकर्मणा वा |

सत्यव्रता ये तु नराः कृतज्ञा; धर्मे रतास्तैः सह सम्भजन्ते ||३७||

अव्याहृतं व्याहृताच्छ्रेय आहुः; सत्यं वदेद्व्याहृतं तद्द्वितीयम् |

धर्मं वदेद्व्याहृतं तत्तृतीयं; प्रियं वदेद्व्याहृतं तच्चतुर्थम् ||३८||

साध्या ऊचुः||

केनायमावृतो लोकः केन वा न प्रकाशते |

केन त्यजति मित्राणि केन स्वर्गं न गच्छति ||३९||

हंस उवाच||

अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते |

लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ||४०||

साध्या ऊचुः||

कः स्विदेको रमते ब्राह्मणानां; कः स्विदेको बहुभिर्जोषमास्ते |

कः स्विदेको बलवान्दुर्बलोऽपि; कः स्विदेषां कलहं नान्ववैति ||४१||

हंस उवाच||

प्राज्ञ एको रमते ब्राह्मणानां; प्राज्ञ एको बहुभिर्जोषमास्ते |

प्राज्ञ एको बलवान्दुर्बलोऽपि; प्राज्ञ एषां कलहं नान्ववैति ||४२||

साध्या ऊचुः||

किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते |

असाधुत्वं च किं तेषां किमेषां मानुषं मतम् ||४३||

हंस उवाच||

स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते |

असाधुत्वं परीवादो मृत्युर्मानुषमुच्यते ||४४||

भीष्म उवाच||

संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः |

क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ||४५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

289-अध्यायः

योगकथनम्

युधिष्ठिर उवाच||

साङ्ख्ये योगे च मे तात विशेषं वक्तुमर्हसि |

तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम ||१||

भीष्म उवाच||

साङ्ख्याः साङ्ख्यं प्रशंसन्ति योगा योगं द्विजातयः |

वदन्ति कारणैः श्रैष्ठ्यं स्वपक्षोद्भावनाय वै ||२||

अनीश्वरः कथं मुच्येदित्येवं शत्रुकर्शन |

वदन्ति कारणैः श्रैष्ठ्यं योगाः सम्यङ्मनीषिणः ||३||

वदन्ति कारणं चेदं साङ्ख्याः सम्यग्द्विजातयः |

विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ||४||

ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा |

एतदाहुर्महाप्राज्ञाः साङ्ख्यं वै मोक्षदर्शनम् ||५||

स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् |

शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः ||६||

प्रत्यक्षहेतवो योगाः साङ्ख्याः शास्त्रविनिश्चयाः |

उभे चैते मते तत्त्वे मम तात युधिष्ठिर ||७||

उभे चैते मते ज्ञाने नृपते शिष्टसंमते |

अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ||८||

तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघ |

व्रतानां धारणं तुल्यं दर्शनं न समं तयोः ||९||

युधिष्ठिर उवाच||

यदि तुल्यं व्रतं शौचं दया चात्र पितामह |

तुल्यं न दर्शनं कस्मात्तन्मे ब्रूहि पितामह ||१०||

भीष्म उवाच||

रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् |

योगाच्छित्त्वादितो दोषान्पञ्चैतान्प्राप्नुवन्ति तत् ||११||

यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम् |

प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः ||१२||

तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः |

प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ||१३||

लोभजानि तथा राजन्बन्धनानि बलान्विताः |

छित्त्वा योगाः परं मार्गं गच्छन्ति विमलाः शिवम् ||१४||

अबलाश्च मृगा राजन्वागुरासु तथापरे |

विनश्यन्ति न संदेहस्तद्वद्योगबलादृते ||१५||

बलहीनाश्च कौन्तेय यथा जालगता झषाः |

अन्तं गच्छन्ति राजेन्द्र तथा योगाः सुदुर्बलाः ||१६||

यथा च शकुनाः सूक्ष्माः प्राप्य जालमरिंदम |

तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः ||१७||

कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगाः परन्तप |

अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः ||१८||

अल्पकश्च यथा राजन्वह्निः शाम्यति दुर्बलः |

आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगोऽबलः प्रभो ||१९||

स एव च यदा राजन्वह्निर्जातबलः पुनः |

समीरणयुतः कृत्स्नां दहेत्क्षिप्रं महीमपि ||२०||

तद्वज्जातबलो योगी दीप्ततेजा महाबलः |

अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् ||२१||

दुर्बलश्च यथा राजन्स्रोतसा ह्रियते नरः |

बलहीनस्तथा योगो विषयैर्ह्रियतेऽवशः ||२२||

तदेव च यथा स्रोतो विष्टम्भयति वारणः |

तद्वद्योगबलं लब्ध्वा व्यूहते विषयान्बहून् ||२३||

विशन्ति चावशाः पार्थ योगा योगबलान्विताः |

प्रजापतीनृषीन्देवान्महाभूतानि चेश्वराः ||२४||

न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः |

ईशते नृपते सर्वे योगस्यामिततेजसः ||२५||

आत्मनां च सहस्राणि बहूनि भरतर्षभ |

योगः कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ||२६||

प्राप्नुयाद्विषयांश्चैव पुनश्चोग्रं तपश्चरेत् |

सङ्क्षिपेच्च पुनः पार्थ सूर्यस्तेजोगुणानिव ||२७||

बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव |

विमोक्षप्रभविष्णुत्वमुपपन्नमसंशयम् ||२८||

बलानि योगे प्रोक्तानि मयैतानि विशां पते |

निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव ||२९||

आत्मनश्च समाधाने धारणां प्रति चाभिभो |

निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ ||३०||

अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः |

युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम् ||३१||

स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम् |

पुरुषो यत्त आरोहेत्सोपानं युक्तमानसः ||३२||

युक्त्वा तथायमात्मानं योगः पार्थिव निश्चलम् |

करोत्यमलमात्मानं भास्करोपमदर्शनम् ||३३||

यथा च नावं कौन्तेय कर्णधारः समाहितः |

महार्णवगतां शीघ्रं नयेत्पार्थिव पत्तनम् ||३४||

तद्वदात्मसमाधानं युक्त्वा योगेन तत्त्ववित् |

दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप ||३५||

सारथिश्च यथा युक्त्वा सदश्वान्सुसमाहितः |

देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभ ||३६||

तथैव नृपते योगी धारणासु समाहितः |

प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः ||३७||

आवेश्यात्मनि चात्मानं योगी तिष्ठति योऽचलः |

पापं हन्तेव मीनानां पदमाप्नोति सोऽजरम् ||३८||

नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः |

दर्शने स्पर्शने चापि घ्राणे चामितविक्रम ||३९||

स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः |

आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्विशां पते ||४०||

स शीघ्रममलप्रज्ञः कर्म दग्ध्वा शुभाशुभम् |

उत्तमं योगमास्थाय यदीच्छति विमुच्यते ||४१||

युधिष्ठिर उवाच||

आहारान्कीदृशान्कृत्वा कानि जित्वा च भारत |

योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति ||४२||

भीष्म उवाच||

कणानां भक्षणे युक्तः पिण्याकस्य च भक्षणे |

स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ||४३||

भुञ्जानो यावकं रूक्षं दीर्घकालमरिंदम |

एकारामो विशुद्धात्मा योगी बलमवाप्नुयात् ||४४||

पक्षान्मासानृतूंश्चित्रान्सञ्चरंश्च गुहास्तथा |

अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात् ||४५||

अखण्डमपि वा मासं सततं मनुजेश्वर |

उपोष्य सम्यक्षुद्धात्मा योगी बलमवाप्नुयात् ||४६||

कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च |

भयं निद्रां तथा श्वासं पौरुषं विषयांस्तथा ||४७||

अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव |

स्पर्शान्सर्वांस्तथा तन्द्रीं दुर्जयां नृपसत्तम ||४८||

दीपयन्ति महात्मानः सूक्ष्ममात्मानमात्मना |

वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा ||४९||

दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् |

न कश्चिद्व्रजति ह्यस्मिन्क्षेमेण भरतर्षभ ||५०||

यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम् |

श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् ||५१||

अभक्तमटवीप्रायं दावदग्धमहीरुहम् |

पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद्युवा ||५२||

योगमार्गं तथासाद्य यः कश्चिद्भजते द्विजः |

क्षेमेणोपरमेन्मार्गाद्बहुदोषो हि स स्मृतः ||५३||

सुस्थेयं क्षुरधारासु निशितासु महीपते |

धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः ||५४||

विपन्ना धारणास्तात नयन्ति नशुभां गतिम् |

नेतृहीना यथा नावः पुरुषानर्णवे नृप ||५५||

यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि |

मरणं जन्म दुःखं च सुखं च स विमुञ्चति ||५६||

नानाशास्त्रेषु निष्पन्नं योगेष्विदमुदाहृतम् |

परं योगं तु यत्कृत्स्नं निश्चितं तद्द्विजातिषु ||५७||

परं हि तद्ब्रह्म महन्महात्म; न्ब्रह्माणमीशं वरदं च विष्णुम् |

भवं च धर्मं च षडाननं च; षड्ब्रह्मपुत्रांश्च महानुभावान् ||५८||

तमश्च कष्टं सुमहद्रजश्च; सत्त्वं च शुद्धं प्रकृतिं परां च |

सिद्धिं च देवीं वरुणस्य पत्नीं; तेजश्च कृत्स्नं सुमहच्च धैर्यम् ||५९||

ताराधिपं वै विमलं सतारं; विश्वांश्च देवानुरगान्पितॄंश्च |

शैलांश्च कृत्स्नानुदधींश्च घोरा; न्नदीश्च सर्वाः

सवनान्घनांश्च ||६०||

नागान्नगान्यक्षगणान्दिशश्च; गन्धर्वसङ्घान्पुरुषान्स्त्रियश्च |

परस्परं प्राप्य महान्महात्मा; विशेत योगी नचिराद्विमुक्तः ||६१||

कथा च येयं नृपते प्रसक्ता; देवे महावीर्यमतौ शुभेयम् |

योगान्स सर्वानभिभूय मर्त्या; न्नारायणात्मा कुरुते महात्मा ||६२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

290-अध्यायः

सांख्यवर्णनम्

युधिष्ठिर उवाच||

सम्यक्त्वयायं नृपते वर्णितः शिष्टसंमतः |

योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ||१||

साङ्ख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते |

त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते ||२||

भीष्म उवाच||

शृणु मे त्वमिदं शुद्धं साङ्ख्यानां विदितात्मनाम् |

विहितं यतिभिर्बुद्धैः कपिलादिभिरीश्वरैः ||३||

यस्मिन्न विभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ |

गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ||४||

ज्ञानेन परिसङ्ख्याय सदोषान्विषयान्नृप |

मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ||५||

राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा |

विषयानौरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा ||६||

पितॄणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप |

सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा ||७||

राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा |

आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च ||८||

देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान् |

विषयांश्च प्रजेशानां ब्रह्मणो विषयांस्तथा ||९||

आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः |

सुखस्य च परं तत्त्वं विज्ञाय वदतां वर ||१०||

प्राप्ते काले च यद्दुःखं पततां विषयैषिणाम् |

तिर्यक्च पततां दुःखं पततां नरके च यत् ||११||

स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत |

वेदवादे च ये दोषा गुणा ये चापि वैदिकाः ||१२||

ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप |

साङ्ख्यज्ञाने च ये दोषास्तथैव च गुणा नृप ||१३||

सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा |

तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा ||१४||

षड्गुणं च नभो ज्ञात्वा मनः पञ्चगुणं तथा |

बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं महत् ||१५||

द्विगुणं च रजो ज्ञात्वा सत्त्वमेकगुणं पुनः |

मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणं तथा ||१६||

ज्ञानविज्ञानसम्पन्नाः कारणैर्भाविताः शुभैः |

प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इह नभः परम् ||१७||

रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च |

शब्दे सक्तं तथा श्रोत्रं जिह्वां रसगुणेषु च ||१८||

तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम् |

मोहं तमसि संसक्तं लोभमर्थेषु संश्रितम् ||१९||

विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् |

अप्सु देवीं तथा सक्तामपस्तेजसि चाश्रिताः ||२०||

तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम् |

नभो महति संयुक्तं महद्बुद्धौ च संश्रितम् ||२१||

बुद्धिं तमसि संसक्तां तमो रजसि चाश्रितम् |

रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि ||२२||

सक्तमात्मानमीशे च देवे नारायणे तथा |

देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित् ||२३||

ज्ञात्वा सत्त्वयुतं देहं वृतं षोडशभिर्गुणैः |

स्वभावं चेतनां चैव ज्ञात्वा वै देहमाश्रिते ||२४||

मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते |

द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् ||२५||

इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् |

प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ||२६||

अवाक्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः |

सप्त वातांस्तथा शेषान्सप्तधा विधिवत्पुनः ||२७||

प्रजापतीनृषींश्चैव मार्गांश्च सुबहून्वरान् |

सप्तर्षींश्च बहूञ्ज्ञात्वा राजर्षींश्च परन्तप ||२८||

सुरर्षीन्महतश्चान्यान्महर्षीन्सूर्यसंनिभान् |

ऐश्वर्याच्च्याविताञ्ज्ञात्वा कालेन महता नृप ||२९||

महतां भूतसङ्घानां श्रुत्वा नाशं च पार्थिव |

गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मणाम् ||३०||

वैतरण्यां च यद्दुःखं पतितानां यमक्षये |

योनीषु च विचित्रासु संसारानशुभांस्तथा ||३१||

जठरे चाशुभे वासं शोणितोदकभाजने |

श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ||३२||

शुक्रशोणितसङ्घाते मज्जास्नायुपरिग्रहे |

सिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ ||३३||

विज्ञायाहितमात्मानं योगांश्च विविधान्नृप |

तामसानां च जन्तूनां रमणीयावृतात्मनाम् ||३४||

सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ |

गर्हितं महतामर्थे साङ्ख्यानां विदितात्मनाम् ||३५||

उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा |

ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ||३६||

द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं नृप |

अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ||३७||

बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् |

रागे मोहे च सम्प्राप्ते क्वचित्सत्त्वं समाश्रितम् ||३८||

सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः |

दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ||३९||

बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः |

विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः ||४०||

गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाशुभान् |

वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत ||४१||

ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् |

सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् ||४२||

गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ||४२||

जननीषु च वर्तन्ते ये न सम्यग्युधिष्ठिर |

सदेवकेषु लोकेषु ये न वर्तन्ति मानवाः ||४३||

तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् |

तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक् ||४४||

वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा |

क्षयं संवत्सराणां च मासानां प्रक्षयं तथा ||४५||

पक्षक्षयं तथा दृष्ट्वा दिवसानां च सङ्क्षयम् |

क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा ||४६||

वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः |

क्षयं धनानां च तथा पुनर्वृद्धिं तथैव च ||४७||

संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः |

क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा ||४८||

वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः |

जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह ||४९||

देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः |

देहविक्लवतां चैव सम्यग्विज्ञाय भारत ||५०||

आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान् |

स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभान् ||५१||

युधिष्ठिर उवाच||

कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम |

एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः ||५२||

भीष्म उवाच||

पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः |

मार्गज्ञाः कापिलाः साङ्ख्याः शृणु तानरिसूदन ||५३||

कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते |

एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ||५४||

छिन्दन्ति क्षमया क्रोधं कामं सङ्कल्पवर्जनात् |

सत्त्वसंशीलनान्निद्रामप्रमादाद्भयं तथा ||५५||

छिन्दन्ति पञ्चमं श्वासं लघ्वाहारतया नृप ||५५||

गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि |

हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः ||५६||

अपां फेनोपमं लोकं विष्णोर्मायाशतैर्वृतम् |

चित्तभित्तिप्रतीकाशं नलसारमनर्थकम् ||५७||

तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम् |

नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम् ||५८||

रजस्तमसि संमग्नं पङ्के द्विपमिवावशम् ||५८||

साङ्ख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतम् |

ज्ञानज्ञेयेन साङ्ख्येन व्यापिना महता नृप ||५९||

राजसानशुभान्गन्धांस्तामसांश्च तथाविधान् |

पुण्यांश्च सात्त्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् ||६०||

छित्त्वाशु ज्ञानशस्त्रेण तपोदण्डेन भारत ||६०||

ततो दुःखोदकं घोरं चिन्ताशोकमहाह्रदम् |

व्याधिमृत्युमहाग्राहं महाभयमहोरगम् ||६१||

तमःकूर्मं रजोमीनं प्रज्ञया सन्तरन्त्युत |

स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपमरिंदम ||६२||

कर्मागाधं सत्यतीरं स्थितव्रतमिदं नृप |

हिंसाशीघ्रमहावेगं नानारसमहाकरम् ||६३||

नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम् |

शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम् ||६४||

अस्थिसङ्घातसङ्घाटं श्लेष्मफेनमरिंदम |

दानमुक्ताकरं भीमं शोणितह्रदविद्रुमम् ||६५||

हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम् |

रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम् ||६६||

पुनराजन्मलोकौघं पुत्रबान्धवपत्तनम् |

अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम् ||६७||

वेदान्तगमनद्वीपं सर्वभूतदयोदधिम् |

मोक्षदुष्प्रापविषयं वडवामुखसागरम् ||६८||

तरन्ति मुनयः सिद्धा ज्ञानयोगेन भारत |

तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः ||६९||

ततस्तान्सुकृतीन्साङ्ख्यान्सूर्यो वहति रश्मिभिः |

पद्मतन्तुवदाविश्य प्रवहन्विषयान्नृप ||७०||

तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत |

वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् ||७१||

सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत |

सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् ||७२||

स तान्वहति कौन्तेय नभसः परमां गतिम् ||७२||

नभो वहति लोकेश रजसः परमां गतिम् |

रजो वहति राजेन्द्र सत्त्वस्य परमां गतिम् ||७३||

सत्त्वं वहति शुद्धात्मन्परं नारायणं प्रभुम् |

प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ||७४||

परमात्मानमासाद्य तद्भूतायतनामलाः |

अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभो ||७५||

परमा सा गतिः पार्थ निर्द्वंद्वानां महात्मनाम् ||७५||

युधिष्ठिर उवाच||

स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः |

आजन्ममरणं वा ते स्मरन्त्युत न वानघ ||७६||

यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि |

त्वदृते मानवं नान्यं प्रष्टुमर्हामि कौरव ||७७||

मोक्षदोषो महानेष प्राप्य सिद्धिं गतानृषीन् |

यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ||७८||

प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप |

मग्नस्य हि परे ज्ञाने किं नु दुःखतरं भवेत् ||७९||

भीष्म उवाच||

यथान्यायं त्वया तात प्रश्नः पृष्टः सुसङ्कटः |

बुद्धानामपि संमोहः प्रश्नेऽस्मिन्भरतर्षभ ||८०||

अत्रापि तत्त्वं परमं शृणु सम्यङ्मयेरितम् ||८०||

बुद्धिश्च परमा यत्र कापिलानां महात्मनाम् |

इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनो नृप ||८१||

कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः ||८१||

आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु |

विनश्यन्ति न संदेहः फेना इव महार्णवे ||८२||

इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन |

सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ||८३||

स पश्यति यथान्यायं स्पर्शान्स्पृशति चाभिभो |

बुध्यमानो यथापूर्वमखिलेनेह भारत ||८४||

इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि |

अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव ||८५||

इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः |

आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः ||८६||

सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः |

गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च भारत ||८७||

गुणांश्च मनसस्तद्वन्नभसश्च गुणांस्तथा |

गुणान्वायोश्च धर्मात्मंस्तेजसश्च गुणान्पुनः ||८८||

अपां गुणांस्तथा पार्थ पार्थिवांश्च गुणानपि |

सर्वात्मना गुणैर्व्याप्य क्षेत्रज्ञः स युधिष्ठिर ||८९||

आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे |

शिष्या इव महात्मानमिन्द्रियाणि च तं विभो ||९०||

प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम् |

परं नारायणात्मानं निर्द्वंद्वं प्रकृतेः परम् ||९१||

विमुक्तः पुण्यपापेभ्यः प्रविष्टस्तमनामयम् |

परमात्मानमगुणं न निवर्तति भारत ||९२||

शिष्टं त्वत्र मनस्तात इन्द्रियाणि च भारत |

आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ||९३||

शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना |

एवं युक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा ||९४||

साङ्ख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम् |

ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते ||९५||

अत्र ते संशयो मा भूज्ज्ञानं साङ्ख्यं परं मतम् |

अक्षरं ध्रुवमव्यक्तं पूर्वं ब्रह्म सनातनम् ||९६||

अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् |

कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ||९७||

यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः |

यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः ||९८||

सर्वे विप्राश्च देवाश्च तथागमविदो जनाः |

ब्रह्मण्यं परमं देवमनन्तं परतोऽच्युतम् ||९९||

प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः |

सम्यग्युक्तास्तथा योगाः साङ्ख्याश्चामितदर्शनाः ||१००||

अमूर्तेस्तस्य कौन्तेय साङ्ख्यं मूर्तिरिति श्रुतिः |

अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ ||१०१||

द्विविधानीह भूतानि पृथिव्यां पृथिवीपते |

जङ्गमागमसञ्ज्ञानि जङ्गमं तु विशिष्यते ||१०२||

ज्ञानं महद्यद्धि महत्सु राज; न्वेदेषु साङ्ख्येषु तथैव योगे |

यच्चापि दृष्टं विविधं पुराणं; साङ्ख्यागतं तन्निखिलं नरेन्द्र ||१०३||

यच्चेतिहासेषु महत्सु दृष्टं; यच्चार्थशास्त्रे नृप शिष्टजुष्टे |

ज्ञानं च लोके यदिहास्ति किं चि; त्साङ्ख्यागतं तच्च महन्महात्मन् ||१०४||

शमश्च दृष्टः परमं बलं च; ज्ञानं च सूक्ष्मं च यथावदुक्तम् |

तपांसि सूक्ष्माणि सुखानि चैव; साङ्ख्ये यथावद्विहितानि राजन् ||१०५||

विपर्यये तस्य हि पार्थ देवा; न्गच्छन्ति साङ्ख्याः सततं सुखेन |

तांश्चानुसञ्चार्य ततः कृतार्थाः; पतन्ति विप्रेषु यतेषु भूयः ||१०६||

हित्वा च देहं प्रविशन्ति मोक्षं; दिवौकसो द्यामिव पार्थ साङ्ख्याः |

ततोऽधिकं तेऽभिरता महार्हे; साङ्ख्ये द्विजाः पार्थिव शिष्टजुष्टे ||१०७||

तेषां न तिर्यग्गमनं हि दृष्टं; नावाग्गतिः पापकृतां निवासः |

न चाबुधानामपि ते द्विजातयो; ये ज्ञानमेतन्नृपतेऽनुरक्ताः ||१०८||

साङ्क्यं विशालं परमं पुराणं; महार्णवं विमलमुदारकान्तम् |

कृत्स्नं च साङ्ख्यं नृपते महात्मा; नारायणो धारयतेऽप्रमेयम् ||१०९||

एतन्मयोक्तं नरदेव तत्त्वं; नारायणो विश्वमिदं पुराणम् |

स सर्गकाले च करोति सर्गं; संहारकाले च तदत्ति भूयः ||११०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

291-अध्यायः

वसिष्ठकरालजनकसंवादः

युधिष्ठिर उवाच||

किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः |

किं च तत्क्षरमित्युक्तं यस्मादावर्तते पुनः ||१||

अक्षरक्षरयोर्व्यक्तिमिच्छाम्यरिनिषूदन |

उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन ||२||

त्वं हि ज्ञाननिधिर्विप्रैरुच्यसे वेदपारगैः |

ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ||३||

शेषमल्पं दिनानां ते दक्षिणायनभास्करे |

आवृत्ते भगवत्यर्के गन्तासि परमां गतिम् ||४||

त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम् |

कुरुवंशप्रदीपस्त्वं ज्ञानद्रव्येण दीप्यसे ||५||

तदेतच्छ्रोतुमिच्छामि त्वत्तः कुरुकुलोद्वह |

न तृप्यामीह राजेन्द्र शृण्वन्नमृतमीदृशम् ||६||

भीष्म उवाच||

अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् |

वसिष्ठस्य च संवादं करालजनकस्य च ||७||

वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम् |

पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ||८||

परमध्यात्मकुशलमध्यात्मगतिनिश्चयम् |

मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः ||९||

स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्बणम् |

पप्रच्छर्षिवरं राजा करालजनकः पुरा ||१०||

भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम् |

यस्मान्न पुनरावृत्तिमाप्नुवन्ति मनीषिणः ||११||

यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत् |

यच्चाक्षरमिति प्रोक्तं शिवं क्षेम्यमनामयम् ||१२||

वसिष्ठ उवाच||

श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् |

यन्न क्षरति पूर्वेण यावत्कालेन चाप्यथ ||१३||

युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्गुणम् |

दशकल्पशतावृत्तं तदहर्ब्राह्ममुच्यते ||१४||

रात्रिश्चैतावती राजन्यस्यान्ते प्रतिबुध्यते ||१४||

सृजत्यनन्तकर्माणं महान्तं भूतमग्रजम् |

मूर्तिमन्तममूर्तात्मा विश्वं शम्भुः स्वयम्भुवः ||१५||

अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् ||१५||

सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् |

सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ||१६||

हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः |

महानिति च योगेषु विरिञ्च इति चाप्युत ||१७||

साङ्ख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः |

विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः ||१८||

वृतं नैकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना |

तथैव बहुरूपत्वाद्विश्वरूप इति स्मृतः ||१९||

एष वै विक्रियापन्नः सृजत्यात्मानमात्मना |

अहङ्कारं महातेजाः प्रजापतिमहङ्कृतम् ||२०||

अव्यक्ताद्व्यक्तमुत्पन्नं विद्यासर्गं वदन्ति तम् |

महान्तं चाप्यहङ्कारमविद्यासर्गमेव च ||२१||

अविधिश्च विधिश्चैव समुत्पन्नौ तथैकतः |

विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः ||२२||

भूतसर्गमहङ्कारात्तृतीयं विद्धि पार्थिव |

अहङ्कारेषु भूतेषु चतुर्थं विद्धि वैकृतम् ||२३||

वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा |

शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ||२४||

एवं युगपदुत्पन्नं दशवर्गमसंशयम् |

पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थवत् ||२५||

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् |

वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ||२६||

बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च |

सम्भूतानीह युगपन्मनसा सह पार्थिव ||२७||

एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते |

यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ||२८||

एतद्देहं समाख्यातं त्रैलोक्ये सर्वदेहिषु |

वेदितव्यं नरश्रेष्ठ सदेवनरदानवे ||२९||

सयक्षभूतगन्धर्वे सकिंनरमहोरगे |

सचारणपिशाचे वै सदेवर्षिनिशाचरे ||३०||

सदंशकीटमशके सपूतिकृमिमूषके |

शुनि श्वपाके वैणेये सचण्डाले सपुल्कसे ||३१||

हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह |

यच्च मूर्तिमयं किञ्चित्सर्वत्रैतन्निदर्शनम् ||३२||

जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः |

स्थानं देहवतामस्ति इत्येवमनुशुश्रुम ||३३||

कृत्स्नमेतावतस्तात क्षरते व्यक्तसञ्ज्ञकम् |

अहन्यहनि भूतात्मा ततः क्षर इति स्मृतः ||३४||

एतदक्षरमित्युक्तं क्षरतीदं यथा जगत् |

जगन्मोहात्मकं प्राहुरव्यक्तं व्यक्तसञ्ज्ञकम् ||३५||

महांश्चैवाग्रजो नित्यमेतत्क्षरनिदर्शनम् |

कथितं ते महाराज यस्मान्नावर्तते पुनः ||३६||

पञ्चविंशतिमो विष्णुर्निस्तत्त्वस्तत्त्वसञ्ज्ञकः |

तत्त्वसंश्रयणादेतत्तत्त्वमाहुर्मनीषिणः ||३७||

यदमूर्त्यसृजद्व्यक्तं तत्तन्मूर्त्यधितिष्ठति |

चतुर्विंशतिमो व्यक्तो ह्यमूर्तः पञ्चविंशकः ||३८||

स एव हृदि सर्वासु मूर्तिष्वातिष्ठतेऽऽत्मवान् |

चेतयंश्चेतनो नित्यः सर्वमूर्तिरमूर्तिमान् ||३९||

सर्गप्रलयधर्मिण्या असर्गप्रलयात्मकः |

गोचरे वर्तते नित्यं निर्गुणो गुणसञ्ज्ञकः ||४०||

एवमेष महानात्मा सर्गप्रलयकोविदः |

विकुर्वाणः प्रकृतिमानभिमन्यत्यबुद्धिमान् ||४१||

तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु |

लीयतेऽप्रतिबुद्धत्वादबुद्धजनसेवनात् ||४२||

सहवासो निवासात्मा नान्योऽहमिति मन्यते |

योऽहं सोऽहमिति ह्युक्त्वा गुणाननु निवर्तते ||४३||

तमसा तामसान्भावान्विविधान्प्रतिपद्यते |

रजसा राजसांश्चैव सात्त्विकान्सत्त्वसंश्रयात् ||४४||

शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु |

सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि वै ||४५||

तामसा निरयं यान्ति राजसा मानुषांस्तथा |

सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ||४६||

निष्कैवल्येन पापेन तिर्यग्योनिमवाप्नुयात् |

पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः ||४७||

एवमव्यक्तविषयं क्षरमाहुर्मनीषिणः |

पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते ||४८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

292-अध्यायः

वसिष्ठ उवाच||

एवमप्रतिबुद्धत्वादबुद्धमनुवर्तते |

देहाद्देहसहस्राणि तथा समभिपद्यते ||१||

तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि |

उपपद्यति संयोगाद्गुणैः सह गुणक्षयात् ||२||

मानुषत्वाद्दिवं याति दिवो मानुष्यमेव च |

मानुष्यान्निरयस्थानमानन्त्यं प्रतिपद्यते ||३||

कोशकारो यथात्मानं कीटः समनुरुन्धति |

सूत्रतन्तुगुणैर्नित्यं तथायमगुणो गुणैः ||४||

द्वंद्वमेति च निर्द्वंद्वस्तासु तास्विह योनिषु |

शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे ||५||

जलोदरेऽर्शसां रोगे ज्वरगण्डविषूचिके |

श्वित्रे कुष्ठेऽग्निदाहे च सिध्मापस्मारयोरपि ||६||

यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिषु |

उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते ||७||

अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि ||७||

एकवासाश्च दुर्वासाः शायी नित्यमधस्तथा |

मण्डूकशायी च तथा वीरासनगतस्तथा ||८||

चीरधारणमाकाशे शयनं स्थानमेव च |

इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा ||९||

भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः |

वीरस्थानाम्बुपङ्के च शयनं फलकेषु च ||१०||

विविधासु च शय्यासु फलगृद्ध्यान्वितोऽफलः |

मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च ||११||

शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः |

सिंहचर्मपरीधानः पट्टवासास्तथैव च ||१२||

कीटकावसनश्चैव चीरवासास्तथैव च |

वस्त्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान् ||१३||

भोजनानि विचित्राणि रत्नानि विविधानि च |

एकवस्त्रान्तराशित्वमेककालिकभोजनम् ||१४||

चतुर्थाष्टमकालश्च षष्ठकालिक एव च |

षड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः ||१५||

सप्तरात्रदशाहारो द्वादशाहार एव च |

मासोपवासी मूलाशी फलाहारस्तथैव च ||१६||

वायुभक्षोऽम्बुपिण्याकगोमयादन एव च |

गोमूत्रभोजनश्चैव शाकपुष्पाद एव च ||१७||

शैवालभोजनश्चैव तथाचामेन वर्तयन् |

वर्तयञ्शीर्णपर्णैश्च प्रकीर्णफलभोजनः ||१८||

विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया |

चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च ||१९||

चातुराश्रम्यपन्थानमाश्रयत्याश्रमानपि |

उपासीनश्च पाषण्डान्गुहाः शैलांस्तथैव च ||२०||

विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च |

विविधानि च जप्यानि विविधानि व्रतानि च ||२१||

नियमान्सुविचित्रांश्च विविधानि तपांसि च |

यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा ||२२||

वणिक्पथं द्विजक्षत्रं वैश्यशूद्रं तथैव च |

दानं च विविधाकारं दीनान्धकृपणेष्वपि ||२३||

अभिमन्यत्यसम्बोधात्तथैव त्रिविधान्गुणान् |

सत्त्वं रजस्तमश्चैव धर्मार्थौ काम एव च ||२४||

प्रकृत्यात्मानमेवात्मा एवं प्रविभजत्युत ||२४||

स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः |

याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम् ||२५||

यजनाध्ययने चैव यच्चान्यदपि किञ्चन ||२५||

जन्ममृत्युविवादे च तथा विशसनेऽपि च |

शुभाशुभमयं सर्वमेतदाहुः क्रियापथम् ||२६||

प्रकृतिः कुरुते देवी महाप्रलयमेव च |

दिवसान्ते गुणानेतानभ्येत्यैकोऽवतिष्ठति ||२७||

रश्मिजालमिवादित्यस्तत्कालेन नियच्छति |

एवमेषोऽसकृत्सर्वं क्रीडार्थमभिमन्यते ||२८||

आत्मरूपगुणानेतान्विविधान्हृदयप्रियान् |

एवमेव विकुर्वाणः सर्गप्रलयकर्मणी ||२९||

क्रियाक्रिया पथे रक्तस्त्रिगुणस्त्रिगुणातिगः |

क्रियाक्रियापथोपेतस्तथा तदिति मन्यते ||३०||

एवं द्वंद्वान्यथैतानि वर्तन्ते मम नित्यशः |

ममैवैतानि जायन्ते बाधन्ते तानि मामिति ||३१||

निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप |

मन्यतेऽयं ह्यबुद्धित्वात्तथैव सुकृतान्यपि ||३२||

भोक्तव्यानि मयैतानि देवलोकगतेन वै |

इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् ||३३||

सुखमेव च कर्तव्यं सकृत्कृत्वा सुखं मम |

यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति ||३४||

भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम् |

महद्दुःखं हि मानुष्यं निरये चापि मज्जनम् ||३५||

निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः |

मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः ||३६||

मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति ||३६||

य एवं वेत्ति वै नित्यं निरात्मात्मगुणैर्वृतः |

तेन देवमनुष्येषु निरये चोपपद्यते ||३७||

ममत्वेनावृतो नित्यं तत्रैव परिवर्तते |

सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु ||३८||

य एवं कुरुते कर्म शुभाशुभफलात्मकम् |

स एव फलमश्नाति त्रिषु लोकेषु मूर्तिमान् ||३९||

प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् |

प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा ||४०||

तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च |

त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानि ह ||४१||

अलिङ्गां प्रकृतिं त्वाहुर्लिङ्गैरनुमिमीमहे |

तथैव पौरुषं लिङ्गमनुमानाद्धि पश्यति ||४२||

स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् |

व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते ||४३||

श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च |

वागादीनि प्रवर्तन्ते गुणेष्वेव गुणैः सह ||४४||

अहमेतानि वै कुर्वन्ममैतानीन्द्रियाणि च ||४४||

निरिन्द्रियोऽभिमन्येत व्रणवानस्मि निर्व्रणः |

अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः ||४५||

असत्त्वं सत्त्वमात्मानमतत्त्वं तत्त्वमात्मनः |

अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः ||४६||

अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः |

अतपास्तप आत्मानमगतिर्गतिमात्मनः ||४७||

अभवो भवमात्मानमभयो भयमात्मनः |

अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते ||४८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

293-अध्यायः

वसिष्ठ उवाच||

एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् |

सर्गकोटिसहस्राणि पतनान्तानि गच्छति ||१||

धाम्ना धामसहस्राणि मरणान्तानि गच्छति |

तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च ||२||

चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः |

लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान् ||३||

कलाः पञ्चदशा योनिस्तद्धाम इति पठ्यते |

नित्यमेतद्विजानीहि सोमः षोडशमी कला ||४||

कलायां जायतेऽजस्रं पुनः पुनरबुद्धिमान् |

धाम तस्योपयुञ्जन्ति भूय एव तु जायते ||५||

षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् |

न तूपयुज्यते देवैर्देवानुपयुनक्ति सा ||६||

एवं तां क्षपयित्वा हि जायते नृपसत्तम |

सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते ||७||

तदेवं षोडशकलं देहमव्यक्तसञ्ज्ञकम् |

ममायमिति मन्वानस्तत्रैव परिवर्तते ||८||

पञ्चविंशस्तथैवात्मा तस्यैवा प्रतिबोधनात् |

विमलस्य विशुद्धस्य शुद्धानिलनिषेवणात् ||९||

अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव |

अबुद्धसेवनाच्चापि बुद्धोऽप्यबुधतां व्रजेत् ||१०||

तथैवाप्रतिबुद्धोऽपि ज्ञेयो नृपतिसत्तम |

प्रकृतेस्त्रिगुणायास्तु सेवनात्प्राकृतो भवेत् ||११||

करालजनक उवाच||

अक्षरक्षरयोरेष द्वयोः सम्बन्ध इष्यते |

स्त्रीपुंसोर्वापि भगवन्सम्बन्धस्तद्वदुच्यते ||१२||

ऋते न पुरुषेणेह स्त्री गर्भं धारयत्युत |

ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत्तथा ||१३||

अन्योन्यस्याभिसम्बन्धादन्योन्यगुणसंश्रयात् |

रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु ||१४||

रत्यर्थमभिसंरोधादन्योन्यगुणसंश्रयात् |

ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम् ||१५||

ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा |

अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ||१६||

त्वङ्मांसं शोणितं चैव मातृजान्यपि शुश्रुम |

एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ||१७||

प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते |

वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम् ||१८||

एवमेवाभिसम्बद्धौ नित्यं प्रकृतिपूरुषौ |

पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते ||१९||

अथ वानन्तरकृतं किञ्चिदेव निदर्शनम् |

तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा ||२०||

मोक्षकामा वयं चापि काङ्क्षामो यदनामयम् |

अदेहमजरं दिव्यमतीन्द्रियमनीश्वरम् ||२१||

वसिष्ठ उवाच||

यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम् |

एवमेतद्यथा चैतन्न गृह्णाति तथा भवान् ||२२||

धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः |

न तु ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वर ||२३||

यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः |

न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ||२४||

भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः |

यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ||२५||

ग्रन्थस्यार्थं च पृष्टः संस्तादृशो वक्तुमर्हति |

यथा तत्त्वाभिगमनादर्थं तस्य स विन्दति ||२६||

यस्तु संसत्सु कथयेद्ग्रन्थार्थं स्थूलबुद्धिमान् |

स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ||२७||

निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः |

सोपहासात्मतामेति यस्माच्चैवात्मवानपि ||२८||

तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते |

याथातथ्येन साङ्ख्येषु योगेषु च महात्मसु ||२९||

यदेव योगाः पश्यन्ति साङ्ख्यैस्तदनुगम्यते |

एकं साङ्ख्यं च योगं च यः पश्यति स बुद्धिमान् ||३०||

त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च |

एतदैन्द्रियकं तात यद्भवानिदमाह वै ||३१||

द्रव्याद्द्रव्यस्य निष्पत्तिरिन्द्रियादिन्द्रियं तथा |

देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च ||३२||

निरिन्द्रियस्याबीजस्य निर्द्रव्यस्यास्य देहिनः |

कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ||३३||

गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च |

एवं गुणाः प्रकृतितो जायन्ते च न सन्ति च ||३४||

त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च |

अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै ||३५||

पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम् |

नैव पुमान्पुमांश्चैव स लिङ्गीत्यभिधीयते ||३६||

अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति सात्मजैः |

यथा पुष्पफलैर्नित्यमृतवो मूर्तयस्तथा ||३७||

एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते |

पञ्चविंशतिमस्तात लिङ्गेष्वनियतात्मकः ||३८||

अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः |

केवलं त्वभिमानित्वाद्गुणेष्वगुण उच्यते ||३९||

गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः |

तस्मादेवं विजानन्ति ये जना गुणदर्शिनः ||४०||

यदा त्वेष गुणान्सर्वान्प्राकृतानभिमन्यते |

तदा स गुणवानेव परमेणानुपश्यति ||४१||

यत्तद्बुद्धेः परं प्राहुः साङ्ख्या योगाश्च सर्वशः |

बुध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात् ||४२||

अप्रबुद्धमथाव्यक्तं सगुणं प्राहुरीश्वरम् |

निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ||४३||

प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः |

साङ्ख्ययोगे च कुशला बुध्यन्ते परमैषिणः ||४४||

यदा प्रबुद्धास्त्वव्यक्तमवस्थाजन्मभीरवः |

बुध्यमानं प्रबुध्यन्ति गमयन्ति समं तदा ||४५||

एतन्निदर्शनं सम्यगसम्यगनुदर्शनम् |

बुध्यमानाप्रबुद्धाभ्यां पृथक्पृथगरिंदम ||४६||

परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् |

एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते ||४७||

पञ्चविंशतिनिष्ठोऽयं यदासम्यक्प्रवर्तते |

एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम् ||४८||

तत्त्वनिस्तत्त्वयोरेतत्पृथगेव निदर्शनम् |

पञ्चविंशतिसर्गं तु तत्त्वमाहुर्मनीषिणः ||४९||

निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम् |

वर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम् ||५०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

294-अध्यायः

करालजनक उवाच||

नानात्वैकत्वमित्युक्तं त्वयैतदृषिसत्तम |

पश्यामि चाभिसंदिग्धमेतयोर्वै निदर्शनम् ||१||

तथाप्रबुद्धबुद्धाभ्यां बुध्यमानस्य चानघ |

स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः ||२||

अक्षरक्षरयोरुक्तं त्वया यदपि कारणम् |

तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ ||३||

तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् |

बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ||४||

विद्याविद्ये च भगवन्नक्षरं क्षरमेव च |

साङ्ख्यं योगं च कार्त्स्न्येन पृथक्चैवापृथक्च ह ||५||

वसिष्ठ उवाच||

हन्त ते सम्प्रवक्ष्यामि यदेतदनुपृच्छसि |

योगकृत्यं महाराज पृथगेव शृणुष्व मे ||६||

योगकृत्यं तु योगानां ध्यानमेव परं बलम् |

तच्चापि द्विविधं ध्यानमाहुर्वेदविदो जनाः ||७||

एकाग्रता च मनसः प्राणायामस्तथैव च |

प्राणायामस्तु सगुणो निर्गुणो मनसस्तथा ||८||

मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप |

त्रिकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः ||९||

इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः |

दशद्वादशभिर्वापि चतुर्विंशात्परं ततः ||१०||

तं चोदनाभिर्मतिमानात्मानं चोदयेदथ |

तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः ||११||

तैश्चात्मा सततं ज्ञेय इत्येवमनुशुश्रुम |

द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः ||१२||

विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः |

पूर्वरात्रे परे चैव धारयेत मनोऽऽत्मनि ||१३||

स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर |

मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ||१४||

स्थाणुवच्चाप्यकम्पः स्याद्गिरिवच्चापि निश्चलः |

बुधा विधिविधानज्ञास्तदा युक्तं प्रचक्षते ||१५||

न शृणोति न चाघ्राति न रस्यति न पश्यति |

न च स्पर्शं विजानाति न सङ्कल्पयते मनः ||१६||

न चाभिमन्यते किञ्चिन्न च बुध्यति काष्ठवत् |

तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ||१७||

निवाते च यथा दीप्यन्दीपस्तद्वत्स दृश्यते |

निरिङ्गश्चाचलश्चोर्ध्वं न तिर्यग्गतिमाप्नुयात् ||१८||

तदा तमनुपश्येत यस्मिन्दृष्टे तु कथ्यते |

हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ||१९||

विधूम इव सप्तार्चिरादित्य इव रश्मिमान् |

वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथात्मनि ||२०||

यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः |

ब्राह्मणा ब्रह्मयोनिष्ठा ह्ययोनिममृतात्मकम् ||२१||

तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम् |

तदन्तः सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते ||२२||

बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत् |

महतस्तमसस्तात पारे तिष्ठन्नतामसः ||२३||

स तमोनुद इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः |

विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसञ्ज्ञितः ||२४||

योगमेतद्धि योगानां मन्ये योगस्य लक्षणम् |

एवं पश्यं प्रपश्यन्ति आत्मानमजरं परम् ||२५||

योगदर्शनमेतावदुक्तं ते तत्त्वतो मया |

साङ्ख्यज्ञानं प्रवक्ष्यामि परिसङ्ख्यानिदर्शनम् ||२६||

अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः |

तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम ||२७||

अहङ्कारस्तु महतस्तृतीयमिति नः श्रुतम् |

पञ्च भूतान्यहङ्कारादाहुः साङ्ख्यानुदर्शिनः ||२८||

एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश |

पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च ||२९||

एतावदेव तत्त्वानां साङ्ख्यमाहुर्मनीषिणः |

साङ्ख्ये विधिविधानज्ञा नित्यं साङ्ख्यपथे रताः ||३०||

यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते |

लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना ||३१||

अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः |

गुणा गुणेषु सततं सागरस्योर्मयो यथा ||३२||

सर्गप्रलय एतावान्प्रकृतेर्नृपसत्तम |

एकत्वं प्रलये चास्य बहुत्वं च यदासृजत् ||३३||

एवमेव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः ||३३||

अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम् |

एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववान् ||३४||

एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् ||३४||

बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् |

तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति ||३५||

अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः |

अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् ||३६||

क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते |

अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते ||३७||

अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते |

क्षेत्रमव्यक्तमित्युक्तं ज्ञाता वै पञ्चविंशकः ||३८||

अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते |

ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः ||३९||

अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम् |

अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् ||४०||

साङ्ख्यदर्शनमेतावत्परिसङ्ख्यानदर्शनम् |

साङ्ख्यं प्रकुरुते चैव प्रकृतिं च प्रचक्षते ||४१||

तत्त्वानि च चतुर्विंशत्परिसङ्ख्याय तत्त्वतः |

साङ्ख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ||४२||

पञ्चविंशोऽप्रबुद्धात्मा बुध्यमान इति स्मृतः |

यदा तु बुध्यतेऽऽत्मानं तदा भवति केवलः ||४३||

सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः |

एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत ||४४||

सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा |

गुणतत्त्वान्यथैतानि निर्गुणोऽन्यस्तथा भवेत् ||४५||

न त्वेवं वर्तमानानामावृत्तिर्विद्यते पुनः |

विद्यतेऽक्षरभावत्वादपरस्परमव्ययम् ||४६||

पश्येरन्नेकमतयो न सम्यक्तेषु दर्शनम् |

तेऽव्यक्तं प्रतिपद्यन्ते पुनः पुनररिंदम ||४७||

सर्वमेतद्विजानन्तो न सर्वस्य प्रबोधनात् |

व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः ||४८||

सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः |

य एनमभिजानन्ति न भयं तेषु विद्यते ||४९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

295-अध्यायः

वसिष्ठ उवाच||

साङ्ख्यदर्शनमेतावदुक्तं ते नृपसत्तम |

विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ||१||

अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मि वै |

सर्गप्रलयनिर्मुक्तं विद्यां वै पञ्चविंशकम् ||२||

परस्परमविद्यां वै तन्निबोधानुपूर्वशः |

यथोक्तमृषिभिस्तात साङ्ख्यस्यास्य निदर्शनम् ||३||

कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् |

बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ||४||

विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः |

मनसः पञ्चभूतानि विद्या इत्यभिचक्षते ||५||

अहङ्कारस्तु भूतानां पञ्चानां नात्र संशयः |

अहङ्कारस्य च तथा बुद्धिर्विद्या नरेश्वर ||६||

बुद्धेः प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरम् |

विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ||७||

अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम् |

सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव ||८||

ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंशकम् |

तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ||९||

विद्याविद्यार्थतत्त्वेन मयोक्तं ते विशेषतः |

अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे ||१०||

उभावेतौ क्षरावुक्तावुभावेतौ च नक्षरौ |

कारणं तु प्रवक्ष्यामि यथा ख्यातौ तु तत्त्वतः ||११||

अनादिनिधनावेतावुभावेवेश्वरौ मतौ |

तत्त्वसञ्ज्ञावुभावेतौ प्रोच्येते ज्ञानचिन्तकैः ||१२||

सर्गप्रलयधर्मित्वादव्यक्तं प्राहुरक्षरम् |

तदेतद्गुणसर्गाय विकुर्वाणं पुनः पुनः ||१३||

गुणानां महदादीनामुत्पद्यति परस्परम् |

अधिष्ठानात्क्षेत्रमाहुरेतत्तत्पञ्चविंशकम् ||१४||

यदा तु गुणजालं तदव्यक्तात्मनि सङ्क्षिपेत् |

तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते ||१५||

गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत् |

क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे सम्प्रलीयते ||१६||

तदाक्षरत्वं प्रकृतिर्गच्छते गुणसञ्ज्ञिता |

निर्गुणत्वं च वैदेह गुणेषु प्रतिवर्तनात् ||१७||

एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षये |

प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ||१८||

क्षरो भवत्येष यदा तदा गुणवतीमथ |

प्रकृतिं त्वभिजानाति निर्गुणत्वं तथात्मनः ||१९||

तदा विशुद्धो भवति प्रकृतेः परिवर्जनात् |

अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ||२०||

तदैषोऽन्यत्वतामेति न च मिश्रत्वमाव्रजेत् |

प्रकृत्या चैव राजेन्द्र नमिश्रोऽन्यश्च दृश्यते ||२१||

यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते |

पश्यते चापरं पश्यं तदा पश्यन्न सञ्ज्वरेत् ||२२||

किं मया कृतमेतावद्योऽहं कालमिमं जनम् |

मत्स्यो जालं ह्यविज्ञानादनुवर्तितवांस्तथा ||२३||

अहमेव हि संमोहादन्यमन्यं जनाज्जनम् |

मत्स्यो यथोदकज्ञानादनुवर्तितवानिह ||२४||

मत्स्योऽन्यत्वं यथाज्ञानादुदकान्नाभिमन्यते |

आत्मानं तद्वदज्ञानादन्यत्वं चैव वेद्म्यहम् ||२५||

ममास्तु धिगबुद्धस्य योऽहं मग्नमिमं पुनः |

अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ||२६||

अयमत्र भवेद्बन्धुरनेन सह मोक्षणम् |

साम्यमेकत्वमायातो यादृशस्तादृशस्त्वहम् ||२७||

तुल्यतामिह पश्यामि सदृशोऽहमनेन वै |

अयं हि विमलो व्यक्तमहमीदृशकस्तथा ||२८||

योऽहमज्ञानसंमोहादज्ञया सम्प्रवृत्तवान् |

ससङ्गयाहं निःसङ्गः स्थितः कालमिमं त्वहम् ||२९||

अनयाहं वशीभूतः कालमेतं न बुद्धवान् |

उच्चमध्यमनीचानां तामहं कथमावसे ||३०||

समानयानया चेह सहवासमहं कथम् |

गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे ||३१||

सहवासं न यास्यामि कालमेतद्धि वञ्चनात् |

वञ्चितोऽस्म्यनया यद्धि निर्विकारो विकारया ||३२||

न चायमपराधोऽस्या अपराधो ह्ययं मम |

योऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः ||३३||

ततोऽस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान् |

अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः ||३४||

प्रकृतेरनयत्वेन तासु तास्विह योनिषु |

निर्ममस्य ममत्वेन किं कृतं तासु तासु च ||३५||

योनीषु वर्तमानेन नष्टसञ्ज्ञेन चेतसा ||३५||

न ममात्रानया कार्यमहङ्कारकृतात्मया |

आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम् ||३६||

इदानीमेष बुद्धोऽस्मि निर्ममो निरहङ्कृतः ||३६||

ममत्वमनया नित्यमहङ्कारकृतात्मकम् |

अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम् ||३७||

अनेन साम्यं यास्यामि नानयाहमचेतसा |

क्षमं मम सहानेन नैकत्वमनया सह ||३८||

एवं परमसम्बोधात्पञ्चविंशोऽनुबुद्धवान् ||३८||

अक्षरत्वं नियच्छेत त्यक्त्वा क्षरमनामयम् |

अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा ||३९||

निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल ||३९||

अक्षरक्षरयोरेतदुक्तं तव निदर्शनम् |

मयेह ज्ञानसम्पन्नं यथाश्रुतिनिदर्शनात् ||४०||

निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं तथा |

प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम् ||४१||

साङ्ख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात् |

यदेव शास्त्रं साङ्ख्योक्तं योगदर्शनमेव तत् ||४२||

प्रबोधनकरं ज्ञानं साङ्ख्यानामवनीपते |

विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ||४३||

बृहच्चैव हि तच्छास्त्रमित्याहुः कुशला जनाः |

अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनः शरः ||४४||

पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप |

साङ्ख्यानां तु परं तत्र यथावदनुवर्णितम् ||४५||

बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः |

बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम् ||४६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

296-अध्यायः

वसिष्ठ उवाच||

अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणु |

गुणान्धारयते ह्येषा सृजत्याक्षिपते तथा ||१||

अजस्रं त्विह क्रीडार्थं विकुर्वन्ती नराधिप |

आत्मानं बहुधा कृत्वा तान्येव च विचक्षते ||२||

एतदेवं विकुर्वाणां बुध्यमानो न बुध्यते |

अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि ||३||

न त्वेव बुध्यतेऽव्यक्तं सगुणं वाथ निर्गुणम् |

कदाचित्त्वेव खल्वेतदाहुरप्रतिबुद्धकम् ||४||

बुध्यते यदि वाव्यक्तमेतद्वै पञ्चविंशकम् |

बुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः ||५||

अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम् |

अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत ||६||

पञ्चविंशं महात्मानं न चासावपि बुध्यते |

षड्विंशं विमलं बुद्धमप्रमेयं सनातनम् ||७||

सततं पञ्चविंशं च चतुर्विंशं च बुध्यते |

दृश्यादृश्ये ह्यनुगतमुभावेव महाद्युती ||८||

अव्यक्तं न तु तद्ब्रह्म बुध्यते तात केवलम् |

केवलं पञ्चविंशं च चतुर्विंशं न पश्यति ||९||

बुध्यमानो यदात्मानमन्योऽहमिति मन्यते |

तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः ||१०||

बुध्यते च परां बुद्धिं विशुद्धाममलां यदा |

षड्विंशो राजशार्दूल तदा बुद्धत्वमाव्रजेत् ||११||

ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मिणम् |

निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम् ||१२||

ततः केवलधर्मासौ भवत्यव्यक्तदर्शनात् |

केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात् ||१३||

एतत्तत्तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् |

तत्त्वसंश्रयणादेतत्तत्त्ववन्न च मानद ||१४||

पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ||१४||

न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान् |

एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धस्य लक्षणम् ||१५||

षड्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः |

केवलेन बलेनैव समतां यात्यसंशयम् ||१६||

षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान् |

एतन्नानात्वमित्युक्तं साङ्ख्यश्रुतिनिदर्शनात् ||१७||

चेतनेन समेतस्य पञ्चविंशतिकस्य च |

एकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते ||१८||

बुध्यमानोऽप्रबुद्धेन समतां याति मैथिल |

सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ||१९||

निःसङ्गात्मानमासाद्य षड्विंशकमजं विदुः |

विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते ||२०||

चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात् ||२०||

एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ |

प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् ||२१||

नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः ||२१||

मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः |

मत्स्योऽम्भसि यथा तद्वदन्यत्वमुपलभ्यते ||२२||

एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः |

एतद्विमोक्ष इत्युक्तमव्यक्तज्ञानसंहितम् ||२३||

पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते |

एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात् ||२४||

सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः |

परेण परधर्मा च भवत्येष समेत्य वै ||२५||

विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान् |

विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ ||२६||

नियोगधर्मिणा चैव नियोगात्मा भवत्यपि |

विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् ||२७||

शुचिकर्मा शुचिश्चैव भवत्यमितदीप्तिमान् |

विमलात्मा च भवति समेत्य विमलात्मना ||२८||

केवलात्मा तथा चैव केवलेन समेत्य वै |

स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते ||२९||

एतावदेतत्कथितं मया ते; तथ्यं महाराज यथार्थतत्त्वम् |

अमत्सरत्वं प्रतिगृह्य चार्थं; सनातनं ब्रह्म विशुद्धमाद्यम् ||३०||

न वेदनिष्ठस्य जनस्य राज; न्प्रदेयमेतत्परमं त्वया भवेत् |

विवित्समानाय विबोधकारकं; प्रबोधहेतोः प्रणतस्य शासनम् ||३१||

न देयमेतच्च तथानृतात्मने; शठाय क्लीबाय न जिह्मबुद्धये |

न पण्डितज्ञानपरोपतापिने; देयं त्वयेदं विनिबोध यादृशे ||३२||

श्रद्धान्वितायाथ गुणान्विताय; परापवादाद्विरताय नित्यम् |

विशुद्धयोगाय बुधाय चैव; क्रियावतेऽथ क्षमिणे हिताय ||३३||

विविक्तशीलाय विधिप्रियाय; विवादहीनाय बहुश्रुताय |

विजानते चैव न चाहितक्षमे; दमे च शक्ताय शमे च देहिनाम् ||३४||

एतैर्गुणैर्हीनतमे न देय; मेतत्परं ब्रह्म विशुद्धमाहुः |

न श्रेयसा योक्ष्यति तादृशे कृतं; धर्मप्रवक्तारमपात्रदानात् ||३५||

पृथ्वीमिमां यद्यपि रत्नपूर्णां; दद्यान्नदेयं त्विदमव्रताय |

जितेन्द्रियायैतदसंशयं ते; भवेत्प्रदेयं परमं नरेन्द्र ||३६||

कराल मा ते भयमस्तु किं चि; देतच्छ्रुतं ब्रह्म परं त्वयाद्य |

यथावदुक्तं परमं पवित्रं; निःशोकमत्यन्तमनादिमध्यम् ||३७||

अगाधजन्मामरणं च राज; न्निरामयं वीतभयं शिवं च |

समीक्ष्य मोहं त्यज चाद्य सर्वं; ज्ञानस्य तत्त्वार्थमिदं विदित्वा ||३८||

अवाप्तमेतद्धि पुरा सनातना; द्धिरण्यगर्भाद्गदतो नराधिप |

प्रसाद्य यत्नेन तमुग्रतेजसं; सनातनं ब्रह्म यथाद्य वै त्वया ||३९||

पृष्टस्त्वया चास्मि यथा नरेन्द्र; तथा मयेदं त्वयि चोक्तमद्य |

तथावाप्तं ब्रह्मणो मे नरेन्द्र; महज्ज्ञानं मोक्षविदां पुराणम् ||४०||

भीष्म उवाच||

एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः |

पञ्चविंशो महाराज परमर्षिनिदर्शनात् ||४१||

पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च |

नावबुध्यति तत्त्वेन बुध्यमानोऽजरामरः ||४२||

एतन्निःश्रेयसकरं ज्ञानानां ते परं मया |

कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप ||४३||

हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना |

वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम् ||४४||

नारदाद्विदितं मह्यमेतद्ब्रह्म सनातनम् |

मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम् ||४५||

येन क्षराक्षरे वित्ते न भयं तस्य विद्यते |

विद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव ||४६||

अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवन् |

प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ||४७||

देवलोकं तथा तिर्यङ्मानुष्यमपि चाश्नुते |

यदि शुध्यति कालेन तस्मादज्ञानसागरात् ||४८||

अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते |

अहन्यहनि मज्जन्ति यत्र भूतानि भारत ||४९||

यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात् |

तस्मात्त्वं विरजाश्चैव वितमस्कश्च पार्थिव ||५०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

297-अध्यायः

भृगुजनकसंवादः

भीष्म उवाच||

मृगयां विचरन्कश्चिद्विजने जनकात्मजः |

वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः ||१||

तमासीनमुपासीनः प्रणम्य शिरसा मुनिम् |

पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम् ||२||

भगवन्किमिदं श्रेयः प्रेत्य वापीह वा भवेत् |

पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः ||३||

सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः |

निजगाद ततस्तस्मै श्रेयस्करमिदं वचः ||४||

मनसोऽप्रतिकूलानि प्रेत्य चेह च वाञ्छसि |

भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः ||५||

धर्मः सतां हितः पुंसां धर्मश्चैवाश्रयः सताम् |

धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः ||६||

स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि |

मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि ||७||

यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना |

तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना ||८||

असता धर्मकामेन विशुद्धं कर्म दुष्करम् |

सता तु धर्मकामेन सुकरं कर्म दुष्करम् ||९||

वने ग्राम्यसुखाचारो यथा ग्राम्यस्तथैव सः |

ग्रामे वनसुखाचारो यथा वनचरस्तथा ||१०||

मनोवाक्कर्मके धर्मे कुरु श्रद्धां समाहितः |

निवृत्तौ वा प्रवृत्तौ वा सम्प्रधार्य गुणागुणान् ||११||

नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता |

प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः ||१२||

शुभेन विधिना लब्धमर्हाय प्रतिपादयेत् |

क्रोधमुत्सृज्य दत्त्वा च नानुतप्येन्न कीर्तयेत् ||१३||

अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः |

योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः ||१४||

सत्कृता चैकपत्नी च जात्या योनिरिहेष्यते |

ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते ||१५||

स एव धर्मः सोऽधर्मस्तं तं प्रतिनरं भवेत् |

पात्रकर्मविशेषेण देशकालाववेक्ष्य च ||१६||

लीलयाल्पं यथा गात्रात्प्रमृज्याद्रजसः पुमान् |

बहुयत्नेन महता पापनिर्हरणं तथा ||१७||

विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम् |

तथा निर्हृतदोषस्य प्रेत्यधर्मः सुखावहः ||१८||

मानसं सर्वभूतेषु वर्तते वै शुभाशुभे |

अशुभेभ्यः समाक्षिप्य शुभेष्वेवावतारयेत् ||१९||

सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय |

स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम् ||२०||

अधृतात्मन्धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान्भव |

अप्रशान्त प्रशाम्य त्वमप्राज्ञ प्राज्ञवच्चर ||२१||

तेजसा शक्यते प्राप्तुमुपायसहचारिणा |

इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा ||२२||

राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः |

ययातिः क्षीणपुण्यश्च धृत्या लोकानवाप्तवान् ||२३||

तपस्विनां धर्मवतां विदुषां चोपसेवनात् |

प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे ||२४||

स तु स्वभावसम्पन्नस्तच्छ्रुत्वा मुनिभाषितम् |

विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह ||२५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

298-अध्यायः

याज्ञवल्क्यजनकसंवादः

युधिष्ठिर उवाच||

धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंश्रयात् |

जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः ||१||

यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम् |

शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति ||२||

भीष्म उवाच||

अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् |

याज्ञवल्क्यस्य संवादं जनकस्य च भारत ||३||

याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः |

पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः ||४||

कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः |

किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम् ||५||

प्रभवं चाप्ययं चैव कालसङ्ख्यां तथैव च |

वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः ||६||

अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः |

तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम् ||७||

याज्ञवल्क्य उवाच||

श्रूयतामवनीपाल यदेतदनुपृच्छसि |

योगानां परमं ज्ञानं साङ्ख्यानां च विशेषतः ||८||

न तवाविदितं किञ्चिन्मां तु जिज्ञासते भवान् |

पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः ||९||

अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश |

अथ सप्त तु व्यक्तानि प्राहुरध्यात्मचिन्तकाः ||१०||

अव्यक्तं च महांश्चैव तथाहङ्कार एव च |

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ||११||

एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु |

श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ||१२||

शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च |

वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ||१३||

एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु |

बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल ||१४||

मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः |

त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः ||१५||

अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव |

प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः ||१६||

महतश्चाप्यहङ्कार उत्पद्यति नराधिप |

द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम् ||१७||

अहङ्काराच्च सम्भूतं मनो भूतगुणात्मकम् |

तृतीयः सर्ग इत्येष आहङ्कारिक उच्यते ||१८||

मनसस्तु समुद्भूता महाभूता नराधिप |

चतुर्थं सर्गमित्येतन्मानसं परिचक्षते ||१९||

शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च |

पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः ||२०||

श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् |

सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम् ||२१||

अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप |

सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम् ||२२||

ऊर्ध्वस्रोतस्तथा तिर्यगुत्पद्यति नराधिप |

अष्टमं सर्गमित्याहुरेतदार्जवकं बुधाः ||२३||

तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप |

नवमं सर्गमित्याहुरेतदार्जवकं बुधाः ||२४||

एतानि नव सर्गाणि तत्त्वानि च नराधिप |

चतुर्विंशतिरुक्तानि यथाश्रुति निदर्शनात् ||२५||

अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः |

महात्मभिरनुप्रोक्तां कालसङ्ख्यां निबोध मे ||२६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

299-अध्यायः

याज्ञवल्क्य उवाच||

अव्यक्तस्य नरश्रेष्ठ कालसङ्ख्यां निबोध मे |

पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते ||१||

रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप |

सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् ||२||

ततो ब्रह्माणमसृजद्धैरण्याण्डसमुद्भवम् |

सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम ||३||

संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः |

संदधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः ||४||

द्यावापृथिव्योरित्येष राजन्वेदेषु पठ्यते |

तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः ||५||

एतस्यापि च सङ्ख्यानं वेदवेदाङ्गपारगैः |

दश कल्पसहस्राणि पादोनान्यहरुच्यते ||६||

रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः ||६||

सृजत्यहङ्कारमृषिर्भूतं दिव्यात्मकं तथा |

चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः ||७||

ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम ||७||

देवाः पितॄणां च सुता देवैर्लोकाः समावृताः |

चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम ||८||

परमेष्ठी त्वहङ्कारोऽसृजद्भूतानि पञ्चधा |

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ||९||

एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः |

पञ्च कल्पसहस्राणि तावदेवाहरुच्यते ||१०||

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः |

एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ||११||

यैराविष्टानि भूतानि अहन्यहनि पार्थिव ||११||

अन्योन्यं स्पृहयन्त्येते अन्योन्यस्य हिते रताः |

अन्योन्यमभिमन्यन्ते अन्योन्यस्पर्धिनस्तथा ||१२||

ते वध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः |

इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः ||१३||

त्रीणि कल्पसहस्राणि एतेषामहरुच्यते |

रत्रिरेतावती चैव मनसश्च नराधिप ||१४||

मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः |

न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति ||१५||

चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा |

मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति ||१६||

तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते ||१६||

मनस्युपरते राजन्निन्द्रियोपरमो भवेत् |

न चेन्द्रियव्युपरमे मनस्युपरमो भवेत् ||१७||

एवं मनःप्रधानानि इन्द्रियाणि विभावयेत् ||१७||

इन्द्रियाणां हि सर्वेषामीश्वरं मन उच्यते |

एतद्विशन्ति भूतानि सर्वाणीह महायशाः ||१८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

300-अध्यायः

याज्ञवल्क्य उवाच||

तत्त्वानां सर्गसङ्ख्या च कालसङ्ख्या तथैव च |

मया प्रोक्तानुपूर्व्येण संहारमपि मे शृणु ||१||

यथा संहरते जन्तून्ससर्ज च पुनः पुनः |

अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च ||२||

अहःक्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा |

चोदयामास भगवानव्यक्तोऽहङ्कृतं नरम् ||३||

ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः |

कृत्वा द्वादशधात्मानमादित्यो ज्वलदग्निवत् ||४||

चतुर्विधं प्रजाजालं निर्दहत्याशु तेजसा |

जराय्वण्डस्वेदजातमुद्भिज्जं च नराधिप ||५||

एतदुन्मेषमात्रेण विनिष्टं स्थाणुजङ्गमम् |

कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः ||६||

जगद्दग्ध्वामितबलः केवलं जगतीं ततः |

अम्भसा बलिना क्षिप्रमापूर्यत समन्ततः ||७||

ततः कालाग्निमासाद्य तदम्भो याति सङ्क्षयम् |

विनष्टेऽम्भसि राजेन्द्र जाज्वलीत्यनलो महान् ||८||

तमप्रमेयोऽतिबलं ज्वलमानं विभावसुम् |

ऊष्माणं सर्वभूतानां सप्तार्चिषमथाञ्जसा ||९||

भक्षयामास बलवान्वायुरष्टात्मको बली |

विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा ||१०||

तमप्रतिबलं भीममाकाशं ग्रसतेऽऽत्मना |

आकाशमप्यतिनदन्मनो ग्रसति चारिकम् ||११||

मनो ग्रसति सर्वात्मा सोऽहङ्कारः प्रजापतिः |

अहङ्कारं महानात्मा भूतभव्यभविष्यवित् ||१२||

तमप्यनुपमात्मानं विश्वं शम्भुः प्रजापतिः |

अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ||१३||

सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः |

सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ||१४||

हृदयं सर्वभूतानां पर्वणोऽङ्गुष्ठमात्रकः |

अनुग्रसत्यनन्तं हि महात्मा विश्वमीश्वरः ||१५||

ततः समभवत्सर्वमक्षयाव्ययमव्रणम् |

भूतभव्यमनुष्याणां स्रष्टारमनघं तथा ||१६||

एषोऽप्ययस्ते राजेन्द्र यथावत्परिभाषितः |

अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् ||१७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

301-अध्यायः

याज्ञवल्क्य उवाच||

पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः |

गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम् ||१||

पायुरध्यात्ममित्याहुर्यथातत्त्वार्थदर्शिनः |

विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम् ||२||

उपस्थोऽध्यात्ममित्याहुर्यथायोगनिदर्शनम् |

अधिभूतं तथानन्दो दैवतं च प्रजापतिः ||३||

हस्तावध्यात्ममित्याहुर्यथासाङ्ख्यनिदर्शनम् |

कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम् ||४||

वागध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम् |

वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ||५||

चक्षुरध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् |

रूपमत्राधिभूतं तु सूर्यस्तत्राधिदैवतम् ||६||

श्रोत्रमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् |

शब्दस्तत्राधिभूतं तु दिशस्तत्राधिदैवतम् ||७||

जिह्वामध्यात्ममित्याहुर्यथातत्त्वनिदर्शनम् |

रस एवाधिभूतं तु आपस्तत्राधिदैवतम् ||८||

घ्राणमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् |

गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् ||९||

त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः |

स्पर्श एवाधिभूतं तु पवनश्चाधिदैवतम् ||१०||

मनोऽध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम् |

मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम् ||११||

अहङ्कारिकमध्यात्ममाहुस्तत्त्वनिदर्शनम् |

अभिमानोऽधिभूतं तु भवस्तत्राधिदैवतम् ||१२||

बुद्धिरध्यात्ममित्याहुर्यथावेदनिदर्शनम् |

बोद्धव्यमधिभूतं तु क्षेत्रज्ञोऽत्राधिदैवतम् ||१३||

एषा ते व्यक्ततो राजन्विभूतिरनुवर्णिता |

आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित् ||१४||

प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्मकाम्यया |

क्रीडार्थं तु महाराज शतशोऽथ सहस्रशः ||१५||

यथा दीपसहस्राणि दीपान्मर्त्याः प्रकुर्वते |

प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून् ||१६||

सत्त्वमानन्द उद्रेकः प्रीतिः प्राकाश्यमेव च |

सुखं शुद्धित्वमारोग्यं सन्तोषः श्रद्दधानता ||१७||

अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता |

समता सत्यमानृण्यं मार्दवं ह्रीरचापलम् ||१८||

शौचमार्जवमाचारमलौल्यं हृद्यसम्भ्रमः |

इष्टानिष्टवियोगानां कृतानामविकत्थनम् ||१९||

दानेन चानुग्रहणमस्पृहार्थे परार्थता |

सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः ||२०||

रजोगुणानां सङ्घातो रूपमैश्वर्यविग्रहे |

अत्याशित्वमकारुण्यं सुखदुःखोपसेवनम् ||२१||

परापवादेषु रतिर्विवादानां च सेवनम् |

अहङ्कारस्त्वसत्कारश्चिन्ता वैरोपसेवनम् ||२२||

परितापोऽपहरणं ह्रीनाशोऽनार्जवं तथा |

भेदः परुषता चैव कामक्रोधौ मदस्तथा ||२३||

दर्पो द्वेषोऽतिवादश्च एते प्रोक्ता रजोगुणाः ||२३||

तामसानां तु सङ्घातं प्रवक्ष्याम्युपधार्यताम् |

मोहोऽप्रकाशस्तामिस्रमन्धतामिस्रसञ्ज्ञितम् ||२४||

मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते |

तमसो लक्षणानीह भक्षाणामभिरोचनम् ||२५||

भोजनानामपर्याप्तिस्तथा पेयेष्वतृप्तता |

गन्धवासो विहारेषु शयनेष्वासनेषु च ||२६||

दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः |

नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता ||२७||

द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः ||२७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

302-अध्यायः

याज्ञवल्क्य उवाच||

एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम |

कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा ||१||

शतधा सहस्रधा चैव तथा शतसहस्रधा |

कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना ||२||

सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् |

तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः ||३||

केवलेनेह पुण्येन गतिमूर्ध्वामवाप्नुयात् |

पुण्यपापेन मानुष्यमधर्मेणाप्यधोगतिम् ||४||

द्वंद्वमेषां त्रयाणां तु संनिपातं च तत्त्वतः |

सत्त्वस्य रजसश्चैव तमसश्च शृणुष्व मे ||५||

सत्त्वस्य तु रजो दृष्टं रजसश्च तमस्तथा |

तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च ||६||

अव्यक्तसत्त्वसंयुक्तो देवलोकमवाप्नुयात् |

रजःसत्त्वसमायुक्तो मनुष्येषूपपद्यते ||७||

रजस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते |

रजस्तामससत्त्वैश्च युक्तो मानुष्यमाप्नुयात् ||८||

पुण्यपापवियुक्तानां स्थानमाहुर्मनीषिणाम् |

शास्वतं चाव्ययं चैव अक्षरं चाभयं च यत् ||९||

ज्ञानिनां सम्भवं श्रेष्ठं स्थानमव्रणमच्युतम् |

अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम् ||१०||

अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप |

स एष प्रकृतिष्ठो हि तस्थुरित्यभिधीयते ||११||

अचेतनश्चैष मतः प्रकृतिस्थश्च पार्थिव |

एतेनाधिष्ठितश्चैव सृजते संहरत्यपि ||१२||

जनक उवाच||

अनादिनिधनावेतावुभावेव महामुने |

अमूर्तिमन्तावचलावप्रकम्प्यौ च निर्व्रणौ ||१३||

अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः |

चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः ||१४||

त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे |

साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः ||१५||

अस्तित्वं केवलत्वं च विनाभावं तथैव च |

तथैवोत्क्रमणस्थानं देहिनोऽपि वियुज्यतः ||१६||

कालेन यद्धि प्राप्नोति स्थानं तद्ब्रूहि मे द्विज |

साङ्ख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च ||१७||

अरिष्टानि च तत्त्वेन वक्तुमर्हसि सत्तम |

विदितं सर्वमेतत्ते पाणावामलकं यथा ||१८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

303-अध्यायः

याज्ञवल्क्य उवाच||

न शक्यो निर्गुणस्तात गुणीकर्तुं विशां पते |

गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे ||१||

गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा |

प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः ||२||

गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते |

उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः ||३||

अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः |

न मत्तः परमस्तीति नित्यमेवाभिमन्यते ||४||

अनेन कारणेनैतदव्यक्तं स्यादचेतनम् |

नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा ||५||

यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः |

यदात्मानं न जानीते तदाव्यक्तमिहोच्यते ||६||

कर्तृत्वाच्चापि तत्त्वानां तत्त्वधर्मी तथोच्यते |

कर्तृत्वाच्चैव योनीनां योनिधर्मा तथोच्यते ||७||

कर्तृत्वात्प्रकृतीनां तु तथा प्रकृतिधर्मिता |

कर्तृत्वाच्चापि बीजानां बीजधर्मी तथोच्यते ||८||

गुणानां प्रसवत्वाच्च तथा प्रसवधर्मवान् |

कर्तृत्वात्प्रलयानां च तथा प्रलयधर्मिता ||९||

बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च |

उपेक्षकत्वादन्यत्वादभिमानाच्च केवलम् ||१०||

मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः |

अनित्यं नित्यमव्यक्तमेवमेतद्धि शुश्रुम ||११||

अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषस्तथा |

सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः ||१२||

अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसञ्ज्ञकः |

यथा मुञ्ज इषीकायास्तथैवैतद्धि जायते ||१३||

अन्यं च मशकं विद्यादन्यच्चोदुम्बरं तथा |

न चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते ||१४||

अन्य एव तथा मत्स्यस्तथान्यदुदकं स्मृतम् |

न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः ||१५||

अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवैहि भोः |

न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै ||१६||

पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम् |

न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् ||१७||

एतेषां सह संवासं विवासं चैव नित्यशः |

यथा तथैनं पश्यन्ति न नित्यं प्राकृता जनाः ||१८||

ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् |

ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः ||१९||

साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यातमुत्तमम् |

एवं हि परिसङ्ख्याय साङ्ख्याः केवलतां गताः ||२०||

ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् |

अतः परं प्रवक्ष्यामि योगानामपि दर्शनम् ||२१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

304-अध्यायः

याज्ञवल्क्य उवाच||

साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे |

यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम ||१||

नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम् |

तावुभावेकचर्यौ तु उभावनिधनौ स्मृतौ ||२||

पृथक्पृथक्तु पश्यन्ति येऽल्पबुद्धिरता नराः |

वयं तु राजन्पश्याम एकमेव तु निश्चयात् ||३||

यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते |

एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित् ||४||

रुद्रप्रधानानपरान्विद्धि योगान्परन्तप |

तेनैव चाथ देहेन विचरन्ति दिशो दश ||५||

यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन वै |

योगेन लोकान्विचरन्सुखं संन्यस्य चानघ ||६||

वेदेषु चाष्टगुणितं योगमाहुर्मनीषिणः |

सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम ||७||

द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम् |

सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् ||८||

धारणा चैव मनसः प्राणायामश्च पार्थिव |

प्राणायामो हि सगुणो निर्गुणं धारणं मनः ||९||

यत्र दृश्येत मुञ्चन्वै प्राणान्मैथिलसत्तम |

वाताधिक्यं भवत्येव तस्माद्धि न समाचरेत् ||१०||

निशायाः प्रथमे यामे चोदना द्वादश स्मृताः |

मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः ||११||

तदेवमुपशान्तेन दान्तेनैकान्तशीलिना |

आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः ||१२||

पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा |

शब्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च ||१३||

प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल |

इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह ||१४||

मनस्तथैवाहङ्कारे प्रतिष्ठाप्य नराधिप |

अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ||१५||

एवं हि परिसङ्ख्याय ततो ध्यायेत केवलम् |

विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम् ||१६||

तस्थुषं पुरुषं सत्त्वमभेद्यमजरामरम् |

शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम् ||१७||

युक्तस्य तु महाराज लक्षणान्युपधारयेत् |

लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ||१८||

निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः |

निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिणः ||१९||

पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः |

नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम् ||२०||

शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः |

क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम् ||२१||

तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः |

सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिपाणिभिः ||२२||

संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत् |

तथैवोत्तरमाणस्य एकाग्रमनसस्तथा ||२३||

स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च |

एवं युक्तस्य तु मुनेर्लक्षणान्युपधारयेत् ||२४||

स युक्तः पश्यति ब्रह्म यत्तत्परममव्ययम् |

महतस्तमसो मध्ये स्थितं ज्वलनसंनिभम् ||२५||

एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् |

कालेन महता राजञ्श्रुतिरेषा सनातनी ||२६||

एतद्धि योगं योगानां किमन्यद्योगलक्षणम् |

विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ||२७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

305-अध्यायः

याज्ञवल्क्य उवाच||

तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप |

पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते ||१||

जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम् |

जानुभ्यां च महाभागान्देवान्साध्यानवाप्नुयात् ||२||

पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात् |

पृथिवीं जघनेनाथ ऊरुभ्यां तु प्रजापतिम् ||३||

पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च |

बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च ||४||

ग्रीवायास्तमृषिश्रेष्ठं नरमाप्नोत्यनुत्तमम् |

विश्वेदेवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात् ||५||

घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च |

भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन पितॄनथ ||६||

ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा |

एतान्युत्क्रमणस्थानान्युक्तानि मिथिलेश्वर ||७||

अरिष्टानि तु वक्ष्यामि विहितानि मनीषिभिः |

संवत्सरवियोगस्य सम्भवेयुः शरीरिणः ||८||

योऽरुन्धतीं न पश्येत दृष्टपूर्वां कदाचन |

तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च ||९||

खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः ||९||

परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव |

आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः ||१०||

अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा |

प्रकृतेर्विक्रियापत्तिः षण्मासान्मृत्युलक्षणम् ||११||

दैवतान्यवजानाति ब्राह्मणैश्च विरुध्यते |

कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणम् ||१२||

शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति |

तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् ||१३||

शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः |

देवतायतनस्थस्तु षड्रात्रेण स मृत्युभाक् ||१४||

कर्णनासावनमनं दन्तदृष्टिविरागिता |

सञ्ज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम् ||१५||

अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप |

मूर्धतश्चोत्पतेद्धूमः सद्योमृत्युनिदर्शनम् ||१६||

एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान् |

निशि चाहनि चात्मानं योजयेत्परमात्मनि ||१७||

प्रतीक्षमाणस्तत्कालं यत्कालं प्रति तद्भवेत् |

अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम् ||१८||

सर्वगन्धान्रसांश्चैव धारयेत समाहितः |

तथा हि मृत्युं जयति तत्परेणान्तरात्मना ||१९||

ससाङ्ख्यधारणं चैव विदित्वा मनुजर्षभ |

जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना ||२०||

गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम् |

शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः ||२१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

306-अध्यायः

याज्ञवल्क्य उवाच||

अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप |

परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप ||१||

यथार्षेणेह विधिना चरतावमतेन ह |

मयादित्यादवाप्तानि यजूंषि मिथिलाधिप ||२||

महता तपसा देवस्तपिष्ठः सेवितो मया |

प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ ||३||

वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् |

तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः ||४||

ततः प्रणम्य शिरसा मयोक्तस्तपतां वरः |

यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् ||५||

ततो मां भगवानाह वितरिष्यामि ते द्विज |

सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति ||६||

ततो मामाह भगवानास्यं स्वं विवृतं कुरु |

विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती ||७||

ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ |

अविज्ञानादमर्षाच्च भास्करस्य महात्मनः ||८||

ततो विदह्यमानं मामुवाच भगवान्रविः |

मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यसि ||९||

शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः |

प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज ||१०||

कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ |

तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति ||११||

प्राप्स्यसे च यदिष्टं तत्साङ्ख्ययोगेप्सितं पदम् |

एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत ||१२||

ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ |

गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् ||१३||

ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता |

ओङ्कारमादितः कृत्वा मम देवी सरस्वती ||१४||

ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम् |

तपतां च वरिष्ठाय निषण्णस्तत्परायणः ||१५||

ततः शतपथं कृत्स्नं सरहस्यं ससङ्ग्रहम् |

चक्रे सपरिशेषं च हर्षेण परमेण ह ||१६||

कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् |

विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः ||१७||

ततः सशिष्येण मया सूर्येणेव गभस्तिभिः |

व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः ||१८||

मिषतो देवलस्यापि ततोऽर्धं हृतवानहम् |

स्ववेददक्षिणायाथ विमर्दे मातुलेन ह ||१९||

सुमन्तुनाथ पैलेन तथा जैमिनिना च वै |

पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः ||२०||

दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयानघ |

तथैव लोमहर्षाच्च पुराणमवधारितम् ||२१||

बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् |

सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप ||२२||

कर्तुं शतपथं वेदमपूर्वं कारितं च मे |

यथाभिलषितं मार्गं तथा तच्चोपपादितम् ||२३||

शिष्याणामखिलं कृत्स्नमनुज्ञातं ससङ्ग्रहम् |

सर्वे च शिष्याः शुचयो गताः परमहर्षिताः ||२४||

शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः |

प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम् ||२५||

किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम् |

चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत ||२६||

विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः |

चतुर्विंशतिकान्प्रश्नान्पृष्ट्वा वेदस्य पार्थिव ||२७||

पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा ||२७||

विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव च |

ज्ञानं ज्ञेयं तथाज्ञो ज्ञः कस्तपा अतपास्तथा ||२८||

सूर्यादः सूर्य इति च विद्याविद्ये तथैव च ||२८||

वेद्यावेद्यं तथा राजन्नचलं चलमेव च |

अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम् ||२९||

अथोक्तश्च मया राजन्राजा गन्धर्वसत्तमः |

पृष्टवाननुपूर्वेण प्रश्नमुत्तममर्थवत् ||३०||

मुहूर्तं मृष्यतां तावद्यावदेनं विचिन्तये |

बाढमित्येव कृत्वा स तूष्णीं गन्धर्व आस्थितः ||३१||

ततोऽन्वचिन्तयमहं भूयो देवीं सरस्वतीम् |

मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम् ||३२||

तत्रोपनिषदं चैव परिशेषं च पार्थिव |

मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् ||३३||

चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी |

उदीरिता मया तुभ्यं पञ्चविंशेऽधि धिष्ठिता ||३४||

अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा |

श्रूयतां यद्भवानस्मान्प्रश्नं सम्पृष्टवानिह ||३५||

विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि |

विश्वाव्यक्तं परं विद्याद्भूतभव्यभयङ्करम् ||३६||

त्रिगुणं गुणकर्तृत्वादविश्वो निष्कलस्तथा |

अश्वस्तथैव मिथुनमेवमेवानुदृश्यते ||३७||

अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम् |

तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा ||३८||

ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च |

अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते ||३९||

कस्तपा अतपाः प्रोक्तः कोऽसौ पुरुष उच्यते |

तपाः प्रकृतिरित्याहुरतपा निष्कलः स्मृतः ||४०||

तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते |

चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु ||४१||

चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः |

अक्षेपसर्गयोःकर्ता निश्चलः पुरुषः स्मृतः ||४२||

अजावुभावप्रजौ च अक्षयौ चाप्युभावपि |

अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः ||४३||

अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम् |

अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते ||४४||

गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः |

एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी साम्परायिकी ||४५||

विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि |

एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः ||४६||

जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः |

वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम ||४७||

साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते |

वेदवेद्यं न जानीते वेदभारवहो हि सः ||४८||

यो घृतार्थी खरीक्षीरं मथेद्गन्धर्वसत्तम |

विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम् ||४९||

तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति |

स केवलं मूढमतिर्ज्ञानभारवहः स्मृतः ||५०||

द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना |

यथास्य जन्मनिधने न भवेतां पुनः पुनः ||५१||

अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम् |

परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः ||५२||

यदा तु पश्यतेऽत्यन्तमहन्यहनि काश्यप |

तदा स केवलीभूतः षड्विंशमनुपश्यति ||५३||

अन्यश्च शश्वदव्यक्तस्तथान्यः पञ्चविंशकः |

तस्य द्वावनुपश्येत तमेकमिति साधवः ||५४||

तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम् |

जन्ममृत्युभयाद्योगाः साङ्ख्याश्च परमैषिणः ||५५||

विश्वावसुरुवाच||

पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम |

तथा तन्न तथा वेति तद्भवान्वक्तुमर्हति ||५६||

जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम् |

पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः ||५७||

भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च |

गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः ||५८||

नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः |

सनत्कुमारस्य ततः शुक्रस्य च महात्मनः ||५९||

कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् |

तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः ||६०||

दैवतेभ्यः पितृभ्यश्च दैत्येभ्यश्च ततस्ततः |

प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत ||६१||

तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण |

भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् ||६२||

न तवाविदितं किञ्चिद्भवाञ्श्रुतिनिधिः स्मृतः |

कथ्यते देवलोके च पितृलोके च ब्राह्मण ||६३||

ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः |

पतिश्च तपतां शश्वदादित्यस्तव भाषते ||६४||

साङ्ख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च |

तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः ||६५||

निःसंदिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् |

श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा ||६६||

याज्ञवल्क्य उवाच||

कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम |

जिज्ञाससि च मां राजंस्तन्निबोध यथाश्रुतम् ||६७||

अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः |

न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम् ||६८||

अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम् |

साङ्ख्ययोगाश्च तत्त्वज्ञा यथाश्रुतिनिदर्शनात् ||६९||

पश्यंस्तथैवापश्यंश्च पश्यत्यन्यस्तथानघ |

षड्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति ||७०||

न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति ||७०||

पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम |

न चतुर्विंशकोऽग्राह्यो मनुजैर्ज्ञानदर्शिभिः ||७१||

मत्स्येवोदकमन्वेति प्रवर्तति प्रवर्तनात् |

यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते ||७२||

सस्नेहः सहवासाच्च साभिमानश्च नित्यशः ||७२||

स निमज्जति कालस्य यदैकत्वं न बुध्यते |

उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः ||७३||

यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः |

तदा स केवलीभूतः षड्विंशमनुपश्यति ||७४||

अन्यश्च राजन्नवरस्तथान्यः पञ्चविंशकः |

तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः ||७५||

तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् |

जन्ममृत्युभयाद्भीता योगाः साङ्ख्याश्च काश्यप ||७६||

षड्विंशमनुपश्यन्ति शुचयस्तत्परायणाः ||७६||

यदा स केवलीभूतः षड्विंशमनुपश्यति |

तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति ||७७||

एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ |

बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात् ||७८||

पश्यापश्यं योऽनुपश्येत्क्षेमं तत्त्वं च काश्यप |

केवलाकेवलं चाद्यं पञ्चविंशात्परं च यत् ||७९||

विश्वावसुरुवाच||

तथ्यं शुभं चैतदुक्तं त्वया भोः; सम्यक्क्षेम्यं देवताद्यं यथावत् |

स्वस्त्यक्षयं भवतश्चास्तु नित्यं; बुद्ध्या सदा बुद्धियुक्तं नमस्ते ||८०||

याज्ञवल्क्य उवाच||

एवमुक्त्वा सम्प्रयातो दिवं स; विभ्राजन्वै श्रीमता दर्शनेन |

तुष्टश्च तुष्ट्या परयाभिनन्द्य; प्रदक्षिणं मम कृत्वा महात्मा ||८१||

ब्रह्मादीनां खेचराणां क्षितौ च; ये चाधस्तात्संवसन्ते नरेन्द्र |

तत्रैव तद्दर्शनं दर्शयन्वै; सम्यक्क्षेम्यं ये पथं संश्रिता वै ||८२||

साङ्ख्याः सर्वे साङ्ख्यधर्मे रताश्च; तद्वद्योगा योगधर्मे रताश्च |

ये चाप्यन्ये मोक्षकामा मनुष्या; स्तेषामेतद्दर्शनं ज्ञानदृष्टम् ||८३||

ज्ञानान्मोक्षो जायते पूरुषाणां; नास्त्यज्ञानादेवमाहुर्नरेन्द्र |

तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं; येनात्मानं मोक्षयेज्जन्ममृत्योः ||८४||

प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा; वैश्याच्छूद्रादपि नीचादभीक्ष्णम् |

श्रद्धातव्यं श्रद्दधानेन नित्यं; न श्रद्धिनं जन्ममृत्यू विशेताम् ||८५||

सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च; सर्वे नित्यं व्याहरन्ते च ब्रह्म |

तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि; सर्वं विश्वं ब्रह्म चैतत्समस्तम् ||८६||

ब्रह्मास्यतो ब्राह्मणाः सम्प्रसूता; बाहुभ्यां वै क्षत्रियाः सम्प्रसूताः |

नाभ्यां वैश्याः पादतश्चापि शूद्राः; सर्वे वर्णा नान्यथा वेदितव्याः ||८७||

अज्ञानतः कर्मयोनिं भजन्ते; तां तां राजंस्ते यथा यान्त्यभावम् |

तथा वर्णा ज्ञानहीनाः पतन्ते; घोरादज्ञानात्प्राकृतं योनिजालम् ||८८||

तस्माज्ज्ञानं सर्वतो मार्गितव्यं; सर्वत्रस्थं चैतदुक्तं मया ते |

तस्थौ ब्रह्मा तस्थिवांश्चापरो य; स्तस्मै नित्यं मोक्षमाहुर्द्विजेन्द्राः ||८९||

यत्ते पृष्टं तन्मया चोपदिष्टं; याथातथ्यं तद्विशोको भवस्व |

राजन्गच्छस्वैतदर्थस्य पारं; सम्यक्प्रोक्तं स्वस्ति तेऽस्त्वत्र नित्यम् ||९०||

भीष्म उवाच||

स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता |

प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा ||९१||

गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणे |

दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् ||९२||

गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च |

रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा ||९३||

विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै |

यतिधर्ममुपासंश्चाप्यवसन्मिथिलाधिपः ||९४||

साङ्ख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः |

धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन् ||९५||

अनन्तमिति कृत्वा स नित्यं केवलमेव च |

धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च ||९६||

जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् |

ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप ||९७||

पश्यन्ति योगाः साङ्ख्याश्च स्वशास्त्रकृतलक्षणाः |

इष्टानिष्टवियुक्तं हि तस्थौ ब्रह्म परात्परम् ||९८||

नित्यं तमाहुर्विद्वांसः शुचिस्तस्माच्छुचिर्भव ||९८||

दीयते यच्च लभते दत्तं यच्चानुमन्यते |

ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह ||९९||

ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति तच्च वै ||९९||

आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्त्वत्तोऽधिको भवेत् |

एवं मन्यस्व सततमन्यथा मा विचिन्तय ||१००||

यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः |

तेन तीर्थानि यज्ञाश्च सेवितव्याविपश्चिता ||१०१||

न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन |

लभतेऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते ||१०२||

तथैव महतः स्थानमाहङ्कारिकमेव च |

अहङ्कारात्परं चापि स्थानानि समवाप्नुयात् ||१०३||

ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः |

जन्ममृत्युवियुक्तं च वियुक्तं सदसच्च यत् ||१०४||

एतन्मयाप्तं जनकात्पुरस्ता; त्तेनापि चाप्तं नृप याज्ञवल्क्यात् |

ज्ञानं विशिष्टं न तथा हि यज्ञा; ज्ञानेन दुर्गं तरते न यज्ञैः ||१०५||

दुर्गं जन्म निधनं चापि राज; न्न भूतिकं ज्ञानविदो वदन्ति |

यज्ञैस्तपोभिर्नियमैर्व्रतैश्च; दिवं समासाद्य पतन्ति भूमौ ||१०६||

तस्मादुपासस्व परं महच्छुचि; शिवं विमोक्षं विमलं पवित्रम् |

क्षेत्रज्ञवित्पार्थिव ज्ञानयज्ञ; मुपास्य वै तत्त्वमृषिर्भविष्यसि ||१०७||

उपनिषदमुपाकरोत्तदा वै; जनकनृपस्य पुरा हि याज्ञवल्क्यः |

यदुपगणितशाश्वताव्ययं त; च्छुभममृतत्वमशोकमृच्छतीति ||१०८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

307-अध्यायः

पञ्चशिखजनकसंवादः

युधिष्ठिर उवाच||

ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ |

दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत् ||१||

तपसा वा सुमहता कर्मणा वा श्रुतेन वा |

रसायनप्रयोगैर्वा कैर्नोपैति जरान्तकौ ||२||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च ||३||

वैदेहो जनको राजा महर्षिं वेदवित्तमम् |

पर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशयम् ||४||

केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ |

तपसा वाथ बुद्ध्या वा कर्मणा वा श्रुतेन वा ||५||

एवमुक्तः स वैदेहं प्रत्युवाच परोक्षवित् |

निवृत्तिर्नैतयोरस्ति नानिवृत्तिः कथञ्चन ||६||

न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः |

सोऽयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः ||७||

सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा |

उह्यमानं निमज्जन्तमप्लवे कालसागरे ||८||

जरामृत्युमहाग्राहे न कश्चिदभिपद्यते ||८||

नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् |

पथि सङ्गतमेवेदं दारैरन्यैश्च बन्धुभिः ||९||

नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित् ||९||

क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः |

कालेन जाता जाता हि वायुनेवाभ्रसञ्चयाः ||१०||

जरामृत्यू हि भूतानां खादितारौ वृकाविव |

बलिनां दुर्बलानां च ह्रस्वानां महतामपि ||११||

एवम्भूतेषु भूतेषु नित्यभूताध्रुवेषु च |

कथं हृष्येत जातेषु मृतेषु च कथं ज्वरेत् ||१२||

कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा |

कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि ||१३||

द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च |

आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च ||१४||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.