शान्तिपर्वम् अध्यायः 60-85

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

060-अध्यायः

वैशम्पायन उवाच||

ततः पुनः स गाङ्गेयमभिवाद्य पितामहम् |

प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः ||१||

के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् |

चतुर्णामाश्रमाणां च राजधर्माश्च के मताः ||२||

केन स्विद्वर्धते राष्ट्रं राजा केन विवर्धते |

केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ ||३||

कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा |

ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः ||४||

केषु विश्वसितव्यं स्याद्राज्ञां कस्याञ्चिदापदि |

कुतो वात्मा दृढो रक्ष्यस्तन्मे ब्रूहि पितामह ||५||

भीष्म उवाच||

नमो धर्माय महते नमः कृष्णाय वेधसे |

ब्राह्मणेभ्यो नमस्कृत्वा धर्मान्वक्ष्यामि शाश्वतान् ||६||

अक्रोधः सत्यवचनं संविभागः क्षमा तथा |

प्रजनः स्वेषु दारेषु शौचमद्रोह एव च ||७||

आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः |

ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम् ||८||

दममेव महाराज धर्ममाहुः पुरातनम् |

स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते ||९||

तं चेद्वित्तमुपागच्छेद्वर्तमानं स्वकर्मणि |

अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम् ||१०||

कुर्वीतापत्यसन्तानमथो दद्याद्यजेत च |

संविभज्य हि भोक्तव्यं धनं सद्भिरितीष्यते ||११||

परिनिष्ठितकार्यस्तु स्वाध्यायेनैव ब्राह्मणः |

कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ||१२||

क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत |

दद्याद्राजा न याचेत यजेत न तु याजयेत् ||१३||

नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् |

नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम् ||१४||

ये च क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः |

य एवाहवजेतारस्त एषां लोकजित्तमाः ||१५||

अविक्षतेन देहेन समराद्यो निवर्तते |

क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ||१६||

वधं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः |

नास्य कृत्यतमं किञ्चिदन्यद्दस्युनिबर्हणात् ||१७||

दानमध्ययनं यज्ञो योगः क्षेमो विधीयते |

तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता ||१८||

स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्वा महीपतिः |

धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत् ||१९||

परिनिष्ठितकार्यः स्यान्नृपतिः परिपालनात् |

कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते ||२०||

वैश्यस्यापीह यो धर्मस्तं ते वक्ष्यामि भारत |

दानमध्ययनं यज्ञः शौचेन धनसञ्चयः ||२१||

पितृवत्पालयेद्वैश्यो युक्तः सर्वपशूनिह |

विकर्म तद्भवेदन्यत्कर्म यद्यत्समाचरेत् ||२२||

रक्षया स हि तेषां वै महत्सुखमवाप्नुयात् ||२२||

प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् |

ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ||२३||

तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् |

षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत् ||२४||

लये च सप्तमो भागस्तथा शृङ्गे कला खुरे |

सस्यस्य सर्वबीजानामेषा सांवत्सरी भृतिः ||२५||

न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति |

वैश्ये चेच्छति नान्येन रक्षितव्याः कथञ्चन ||२६||

शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत |

प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत् ||२७||

तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते |

तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात् ||२८||

शूद्र एतान्परिचरेत्त्रीन्वर्णाननसूयकः |

सञ्चयांश्च न कुर्वीत जातु शूद्रः कथञ्चन ||२९||

पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः |

राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः ||३०||

तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् |

अवश्यभरणीयो हि वर्णानां शूद्र उच्यते ||३१||

छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च |

यातयामानि देयानि शूद्राय परिचारिणे ||३२||

अधार्याणि विशीर्णानि वसनानि द्विजातिभिः |

शूद्रायैव विधेयानि तस्य धर्मधनं हि तत् ||३३||

यश्च कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् |

कल्प्यां तस्य तु तेनाहुर्वृत्तिं धर्मविदो जनाः ||३४||

देयः पिण्डोऽनपेताय भर्तव्यौ वृद्धदुर्बलौ ||३४||

शूद्रेण च न हातव्यो भर्ता कस्याञ्चिदापदि |

अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये ||३५||

न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो ह्यसौ ||३५||

उक्तस्त्रयाणां वर्णानां यज्ञस्त्रय्यैव भारत |

स्वाहाकारनमस्कारौ मन्त्रः शूद्रे विधीयते ||३६||

ताभ्यां शूद्रः पाकयज्ञैर्यजेत व्रतवान्स्वयम् |

पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् ||३७||

शूद्रः पैजवनो नाम सहस्राणां शतं ददौ |

ऐन्द्राग्नेन विधानेन दक्षिणामिति नः श्रुतम् ||३८||

अतो हि सर्ववर्णानां श्रद्धायज्ञो विधीयते |

दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत् ||३९||

दैवतं परमं विप्राः स्वेन स्वेन परस्परम् |

अयजन्निह सत्रैस्ते तैस्तैः कामैः सनातनैः ||४०||

संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः |

देवानामपि ये देवा यद्ब्रूयुस्ते परं हि तत् ||४१||

तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया ||४१||

ऋग्यजुःसामवित्पूज्यो नित्यं स्याद्देववद्द्विजः |

अनृग्यजुरसामा तु प्राजापत्य उपद्रवः ||४२||

यज्ञो मनीषया तात सर्ववर्णेषु भारत |

नास्य यज्ञहनो देवा ईहन्ते नेतरे जनाः ||४३||

तस्मात्सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते ||४३||

स्वं दैवतं ब्राह्मणाः स्वेन नित्यं; परान्वर्णानयजन्नेवमासीत् |

आरोचिता नः सुमहान्स धर्मः; सृष्टो ब्रह्मणा त्रिषु वर्णेषु दृष्टः ||४४||

तस्माद्वर्णा ऋजवो जातिधर्माः; संसृज्यन्ते तस्य विपाक एषः |

एकं साम यजुरेकमृगेका; विप्रश्चैकोऽनिश्चयस्तेषु दृष्टः ||४५||

अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः |

वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम् ||४६||

उदितेऽनुदिते वापि श्रद्दधानो जितेन्द्रियः |

वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत् ||४७||

यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम् |

बहूनि यज्ञरूपाणि नानाकर्मफलानि च ||४८||

तानि यः संविजानाति ज्ञाननिश्चयनिश्चितः |

द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषोऽर्हति ||४९||

स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः |

यष्टुमिच्छति यज्ञं यः साधुमेव वदन्ति तम् ||५०||

ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम् |

सर्वथा सर्ववर्णैर्हि यष्टव्यमिति निश्चयः ||५१||

न हि यज्ञसमं किञ्चित्त्रिषु लोकेषु विद्यते ||५१||

तस्माद्यष्टव्यमित्याहुः पुरुषेणानसूयता |

श्रद्धापवित्रमाश्रित्य यथाशक्ति प्रयच्छता ||५२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

061-अध्यायः

भीष्म उवाच||

आश्रमाणां महाबाहो शृणु सत्यपराक्रम |

चतुर्णामिह वर्णानां कर्माणि च युधिष्ठिर ||१||

वानप्रस्थं भैक्षचर्यां गार्हस्थ्यं च महाश्रमम् |

ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्राह्मणैर्वृतम् ||२||

जटाकरणसंस्कारं द्विजातित्वमवाप्य च |

आधानादीनि कर्माणि प्राप्य वेदमधीत्य च ||३||

सदारो वाप्यदारो वा आत्मवान्संयतेन्द्रियः |

वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात् ||४||

तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित् |

ऊर्ध्वरेताः प्रजायित्वा गच्छत्यक्षरसात्मताम् ||५||

एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् |

कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता ||६||

चरितब्रह्मचर्यस्य ब्राह्मणस्य विशां पते |

भैक्षचर्यास्वधीकारः प्रशस्त इह मोक्षिणः ||७||

यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः |

यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ||८||

निराशीः स्यात्सर्वसमो निर्भोगो निर्विकारवान् |

विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम् ||९||

अधीत्य वेदान्कृतसर्वकृत्यः; सन्तानमुत्पाद्य सुखानि भुक्त्वा |

समाहितः प्रचरेद्दुश्चरं तं; गार्हस्थ्यधर्मं मुनिधर्मदृष्टम् ||१०||

स्वदारतुष्ट ऋतुकालगामी; नियोगसेवी नशठो नजिह्मः |

मिताशनो देवपरः कृतज्ञः; सत्यो मृदुश्चानृशंसः क्षमावान् ||११||

दान्तो विधेयो हव्यकव्येऽप्रमत्तो; अन्नस्य दाता सततं द्विजेभ्यः |

अमत्सरी सर्वलिङ्गिप्रदाता; वैताननित्यश्च गृहाश्रमी स्यात् ||१२||

अथात्र नारायणगीतमाहु; र्महर्षयस्तात महानुभावाः |

महार्थमत्यर्थतपःप्रयुक्तं; तदुच्यमानं हि मया निबोध ||१३||

सत्यार्जवं चातिथिपूजनं च; धर्मस्तथार्थश्च रतिश्च दारे |

निषेवितव्यानि सुखानि लोके; ह्यस्मिन्परे चैव मतं ममैतत् ||१४||

भरणं पुत्रदाराणां वेदानां पारणं तथा |

सतां तमाश्रमं श्रेष्ठं वदन्ति परमर्षयः ||१५||

एवं हि यो ब्राह्मणो यज्ञशीलो; गार्हस्थ्यमध्यावसते यथावत् |

गृहस्थवृत्तिं प्रविशोध्य सम्य; क्स्वर्गे विषुद्धं फलमाप्नुते सः ||१६||

तस्य देहपरित्यागादिष्टाः कामाक्षया मताः |

आनन्त्यायोपतिष्ठन्ति सर्वतोक्षिशिरोमुखाः ||१७||

खादन्नेको जपन्नेकः सर्पन्नेको युधिष्ठिर |

एकस्मिन्नेव आचार्ये शुश्रूषुर्मलपङ्कवान् ||१८||

ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी |

अविचार्य तथा वेदं कृत्यं कुर्वन्वसेत्सदा ||१९||

शुश्रूषां सततं कुर्वन्गुरोः सम्प्रणमेत च |

षट्कर्मस्वनिवृत्तश्च नप्रवृत्तश्च सर्वशः ||२०||

न चरत्यधिकारेण सेवितं द्विषतो न च |

एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते ||२१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

062-अध्यायः

युधिष्ठिर उवाच||

शिवान्सुखान्महोदर्कानहिंस्राँल्लोकसंमतान् |

ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान् ||१||

भीष्म उवाच||

ब्राह्मणस्येह चत्वार आश्रमा विहिताः प्रभो |

वर्णास्ताननुवर्तन्ते त्रयो भरतसत्तम ||२||

उक्तानि कर्माणि बहूनि राज; न्स्वर्ग्याणि राजन्यपरायणानि |

नेमानि दृष्टान्तविधौ स्मृतानि; क्षात्रे हि सर्वं विहितं यथावत् ||३||

क्षात्राणि वैश्यानि च सेवमानः; शौद्राणि कर्माणि च ब्राह्मणः सन् |

अस्मिँल्लोके निन्दितो मन्दचेताः; परे च लोके निरयं प्रयाति ||४||

या सञ्ज्ञा विहिता लोके दासे शुनि वृके पशौ |

विकर्मणि स्थिते विप्रे तां सञ्ज्ञां कुरु पाण्डव ||५||

षट्कर्मसम्प्रवृत्तस्य आश्रमेषु चतुर्ष्वपि |

सर्वधर्मोपपन्नस्य सम्भूतस्य कृतात्मनः ||६||

ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च |

निराशिषो वदान्यस्य लोका ह्यक्षरसञ्ज्ञिताः ||७||

यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च |

तादृशं तादृशेनैव स गुणं प्रतिपद्यते ||८||

वृद्ध्या कृषिवणिक्त्वेन जीवसञ्जीवनेन च |

वेत्तुमर्हसि राजेन्द्र स्वाध्यायगणितं महत् ||९||

कालसञ्चोदितः कालः कालपर्यायनिश्चितः |

उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः ||१०||

अन्तवन्ति प्रदानानि पुरा श्रेयस्कराणि च |

स्वकर्मनिरतो लोको ह्यक्षरः सर्वतोमुखः ||११||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

063-अध्यायः

भीष्म उवाच||

ज्याकर्षणं शत्रुनिबर्हणं च; कृषिर्वणिज्या पशुपालनं च |

शुश्रूषणं चापि तथार्थहेतो; रकार्यमेतत्परमं द्विजस्य ||१||

सेव्यं तु ब्रह्मषट्कर्म गृहस्थेन मनीषिणा |

कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते ||२||

राजप्रैष्यं कृषिधनं जीवनं च वणिज्यया |

कौटिल्यं कौलटेयं च कुसीदं च विवर्जयेत् ||३||

शूद्रो राजन्भवति ब्रह्मबन्धु; र्दुश्चारित्र्यो यश्च धर्मादपेतः |

वृषलीपतिः पिशुनो नर्तकश्च; ग्रामप्रैष्यो यश्च भवेद्विकर्मा ||४||

जपन्वेदानजपंश्चापि राज; न्समः शूद्रैर्दासवच्चापि भोज्यः |

एते सर्वे शूद्रसमा भवन्ति; राजन्नेतान्वर्जयेद्देवकृत्ये ||५||

निर्मर्यादे चाशने क्रूरवृत्तौ; हिंसात्मके त्यक्तधर्मस्ववृत्ते |

हव्यं कव्यं यानि चान्यानि राज; न्देयान्यदेयानि भवन्ति तस्मिन् ||६||

तस्माद्धर्मो विहितो ब्राह्मणस्य; दमः शौचं चार्जवं चापि राजन् |

तथा विप्रस्याश्रमाः सर्व एव; पुरा राजन्ब्रह्मणा वै निसृष्टाः ||७||

यः स्याद्दान्तः सोमप आर्यशीलः; सानुक्रोशः सर्वसहो निराशीः |

ऋजुर्मृदुरनृशंसः क्षमावा; न्स वै विप्रो नेतरः पापकर्मा ||८||

शूद्रं वैश्यं राजपुत्रं च राजँ; ल्लोकाः सर्वे संश्रिता धर्मकामाः |

तस्माद्वर्णाञ्जातिधर्मेषु सक्ता; न्मत्वा विष्णुर्नेच्छति पाण्डुपुत्र ||९||

लोके चेदं सर्वलोकस्य न स्या; च्चातुर्वर्ण्यं वेदवादाश्च न स्युः |

सर्वाश्चेज्याः सर्वलोकक्रियाश्च; सद्यः सर्वे चाश्रमस्था न वै स्युः ||१०||

यश्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम् |

कर्तुमाश्रमदृष्टांश्च धर्मांस्ताञ्शृणु पाण्डव ||११||

शुश्रूषाकृतकृत्यस्य कृतसन्तानकर्मणः |

अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते ||१२||

अल्पान्तरगतस्यापि दशधर्मगतस्य वा |

आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् ||१३||

भैक्षचर्यां न तु प्राहुस्तस्य तद्धर्मचारिणः |

तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि ||१४||

कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः |

वैश्यो गच्छेदनुज्ञातो नृपेणाश्रममण्डलम् ||१५||

वेदानधीत्य धर्मेण राजशास्त्राणि चानघ |

सन्तानादीनि कर्माणि कृत्वा सोमं निषेव्य च ||१६||

पालयित्वा प्रजाः सर्वा धर्मेण वदतां वर |

राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च ||१७||

समानीय यथापाठं विप्रेभ्यो दत्तदक्षिणः |

सङ्ग्रामे विजयं प्राप्य तथाल्पं यदि वा बहु ||१८||

स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव |

अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ ||१९||

अर्चयित्वा पितॄन्सम्यक्पितृयज्ञैर्यथाविधि |

देवान्यज्ञैरृषीन्वेदैरर्चित्वा चैव यत्नतः ||२०||

अन्तकाले च सम्प्राप्ते य इच्छेदाश्रमान्तरम् |

आनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात् ||२१||

राजर्षित्वेन राजेन्द्र भैक्षचर्याध्वसेवया |

अपेतगृहधर्मोऽपि चरेज्जीवितकाम्यया ||२२||

न चैतन्नैष्ठिकं कर्म त्रयाणां भरतर्षभ |

चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम् ||२३||

बह्वायत्तं क्षत्रियैर्मानवानां; लोकश्रेष्ठं धर्ममासेवमानैः |

सर्वे धर्माः सोपधर्मास्त्रयाणां; राज्ञो धर्मादिति वेदाच्छृणोमि ||२४||

यथा राजन्हस्तिपदे पदानि; संलीयन्ते सर्वसत्त्वोद्भवानि |

एवं धर्मान्राजधर्मेषु सर्वा; न्सर्वावस्थं सम्प्रलीनान्निबोध ||२५||

अल्पाश्रयानल्पफलान्वदन्ति; धर्मानन्यान्धर्मविदो मनुष्याः |

महाश्रयं बहुकल्याणरूपं; क्षात्रं धर्मं नेतरं प्राहुरार्याः ||२६||

सर्वे धर्मा राजधर्मप्रधानाः; सर्वे धर्माः पाल्यमाना भवन्ति |

सर्वत्यागो राजधर्मेषु राजं; स्त्यागे चाहुर्धर्ममग्र्यं पुराणम् ||२७||

मज्जेत्त्रयी दण्डनीतौ हतायां; सर्वे धर्मा न भवेयुर्विरुद्धाः |

सर्वे धर्माश्चाश्रमाणां गताः स्युः; क्षात्रे त्यक्ते राजधर्मे पुराणे ||२८||

सर्वे त्यागा राजधर्मेषु दृष्टाः; सर्वा दीक्षा राजधर्मेषु चोक्ताः |

सर्वे योगा राजधर्मेषु चोक्ताः; सर्वे लोका राजधर्मान्प्रविष्टाः ||२९||

यथा जीवाः प्रकृतौ वध्यमाना; धर्माश्रितानामुपपीडनाय |

एवं धर्मा राजधर्मैर्वियुक्ताः; सर्वावस्थं नाद्रियन्ते स्वधर्मम् ||३०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

064-अध्यायः

इन्द्रमान्धातृसंवादः

भीष्म उवाच||

चातुराश्रम्यधर्माश्च जातिधर्माश्च पाण्डव |

लोकपालोत्तराश्चैव क्षात्रे धर्मे व्यवस्थिताः ||१||

सर्वाण्येतानि धर्माणि क्षात्रे भरतसत्तम |

निराशिषो जीवलोके क्षात्रे धर्मे व्यवस्थिताः ||२||

अप्रत्यक्षं बहुद्वारं धर्ममाश्रमवासिनाम् |

प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम् ||३||

अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चयम् |

अनिश्चयज्ञा धर्माणामदृष्टान्ते परे रताः ||४||

प्रत्यक्षसुखभूयिष्ठमात्मसाक्षिकमच्छलम् |

सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम् ||५||

धर्माश्रमव्यवसिनां ब्राह्मणानां युधिष्ठिर |

यथा त्रयाणां वर्णानां सङ्ख्यातोपश्रुतिः पुरा ||६||

राजधर्मेष्वनुपमा लोक्या सुचरितैरिह ||६||

उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम् |

सर्वभूतेश्वरं देवं प्रभुं नारायणं पुरा ||७||

जग्मुः सुबहवः शूरा राजानो दण्डनीतये ||७||

एकैकमात्मनः कर्म तुलयित्वाश्रमे पुरा |

राजानः पर्युपातिष्ठन्दृष्टान्तवचने स्थिताः ||८||

साध्या देवा वसवश्चाश्विनौ च; रुद्राश्च विश्वे मरुतां गणाश्च |

सृष्टाः पुरा आदिदेवेन देवा; क्षात्रे धर्मे वर्तयन्ते च सिद्धाः ||९||

अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चयम् |

निर्मर्यादे वर्तमाने दानवैकायने कृते ||१०||

बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान् ||१०||

पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया |

अनादिमध्यनिधनं देवं नारायणं प्रति ||११||

स राजा राजशार्दूल मान्धाता परमेष्ठिनः |

जग्राह शिरसा पादौ यज्ञे विष्णोर्महात्मनः ||१२||

दर्शयामास तं विष्णू रूपमास्थाय वासवम् |

स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम् ||१३||

तस्य पार्थिवसङ्घस्य तस्य चैव महात्मनः |

संवादोऽयं महानासीद्विष्णुं प्रति महाद्युते ||१४||

इन्द्र उवाच||

किमिष्यते धर्मभृतां वरिष्ठ; यद्द्रष्टुकामोऽसि तमप्रमेयम् |

अनन्तमायामितसत्त्ववीर्यं; नारायणं ह्यादिदेवं पुराणम् ||१५||

नासौ देवो विश्वरूपो मयापि; शक्यो द्रष्टुं ब्रह्मणा वापि साक्षात् |

येऽन्ये कामास्तव राजन्हृदिस्था; दास्यामि तांस्त्वं हि मर्त्येषु राजा ||१६||

सत्ये स्थितो धर्मपरो जितेन्द्रियः; शूरो दृढं प्रीतिरतः सुराणाम् |

बुद्ध्या भक्त्या चोत्तमश्रद्धया च; ततस्तेऽहं दद्मि वरं यथेष्टम् ||१७||

मान्धातोवाच||

असंशयं भगवन्नादिदेवं; द्रक्ष्याम्यहं शिरसाहं प्रसाद्य |

त्यक्त्वा भोगान्धर्मकामो ह्यरण्य; मिच्छे गन्तुं सत्पथं लोकजुष्टम् ||१८||

क्षात्राद्धर्माद्विपुलादप्रमेया; ल्लोकाः प्राप्ताः स्थापितं स्वं यशश्च |

धर्मो योऽसावादिदेवात्प्रवृत्तो; लोकज्येष्ठस्तं न जानामि कर्तुम् ||१९||

इन्द्र उवाच||

असैनिकोऽधर्मपरश्चरेथाः; परां गतिं लप्स्यसे चाप्रमत्तः |

क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः; पश्चादन्ये शेषभूताश्च धर्माः ||२०||

शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः; सुप्रस्थानाः क्षत्रधर्माविशिष्टाः |

अस्मिन्धर्मे सर्वधर्माः प्रविष्टा; स्तस्माद्धर्मं श्रेष्ठमिमं वदन्ति ||२१||

कर्मणा वै पुरा देवा ऋषयश्चामितौजसः |

त्राताः सर्वे प्रमथ्यारीन्क्षत्रधर्मेण विष्णुना ||२२||

यदि ह्यसौ भगवान्नाहनिष्य; द्रिपून्सर्वान्वसुमानप्रमेयः |

न ब्राह्मणा न च लोकादिकर्ता; न सद्धर्मा नादिधर्मा भवेयुः ||२३||

इमामुर्वीं न जयेद्विक्रमेण; देवश्रेष्ठोऽसौ पुरा चेदमेयः |

चातुर्वर्ण्यं चातुराश्रम्यधर्माः; सर्वे न स्युर्ब्रह्मणो वै विनाशात् ||२४||

दृष्टा धर्माः शतधा शाश्वतेन; क्षात्रेण धर्मेण पुनः प्रवृत्ताः |

युगे युगे ह्यादिधर्माः प्रवृत्ता; लोकज्येष्ठं क्षत्रधर्मं वदन्ति ||२५||

आत्मत्यागः सर्वभूतानुकम्पा; लोकज्ञानं मोक्षणं पालनं च |

विषण्णानां मोक्षणं पीडितानां; क्षात्रे धर्मे विद्यते पार्थिवानाम् ||२६||

निर्मर्यादाः काममन्युप्रवृत्ता; भीता राज्ञो नाधिगच्छन्ति पापम् |

शिष्टाश्चान्ये सर्वधर्मोपपन्नाः; साध्वाचाराः साधु धर्मं चरन्ति ||२७||

पुत्रवत्परिपाल्यानि लिङ्गधर्मेण पार्थिवैः |

लोके भूतानि सर्वाणि विचरन्ति न संशयः ||२८||

सर्वधर्मपरं क्षत्रं लोकज्येष्ठं सनातनम् |

शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम् ||२९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

065-अध्यायः

इन्द्र उवाच||

एवंवीर्यः सर्वधर्मोपपन्नः; क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः |

पाल्यो युष्माभिर्लोकसिंहैरुदारै; र्विपर्यये स्यादभावः प्रजानाम् ||१||

भुवः संस्कारं राजसंस्कारयोग; मभैक्षचर्यां पालनं च प्रजानाम् |

विद्याद्राजा सर्वभूतानुकम्पां; देहत्यागं चाहवे धर्ममग्र्यम् ||२||

त्यागं श्रेष्ठं मुनयो वै वदन्ति; सर्वश्रेष्ठो यः शरीरं त्यजेत |

नित्यं त्यक्तं राजधर्मेषु सर्वं; प्रत्यक्षं ते भूमिपालाः सदैते ||३||

बहुश्रुत्या गुरुशुश्रूषया वा; परस्य वा संहननाद्वदन्ति |

नित्यं धर्मं क्षत्रियो ब्रह्मचारी; चरेदेको ह्याश्रमं धर्मकामः ||४||

सामान्यार्थे व्यवहारे प्रवृत्ते; प्रियाप्रिये वर्जयन्नेव यत्नात् |

चातुर्वर्ण्यस्थापनात्पालनाच्च; तैस्तैर्योगैर्नियमैरौरसैश्च ||५||

सर्वोद्योगैराश्रमं धर्ममाहुः; क्षात्रं ज्येष्ठं सर्वधर्मोपपन्नम् |

स्वं स्वं धर्मं ये न चरन्ति वर्णा; स्तांस्तान्धर्मानयथावद्वदन्ति ||६||

निर्मर्यादे नित्यमर्थे विनष्टा; नाहुस्तान्वै पशुभूतान्मनुष्यान् |

यथा नीतिं गमयत्यर्थलोभा; च्छ्रेयांस्तस्मादाश्रमः क्षत्रधर्मः ||७||

त्रैविद्यानां या गतिर्ब्राह्मणानां; यश्चैवोक्तोऽथाश्रमो ब्राह्मणानाम् |

एतत्कर्म ब्राह्मणस्याहुरग्र्य; मन्यत्कुर्वञ्शूद्रवच्छस्त्रवध्यः ||८||

चातुराश्रम्यधर्माश्च वेदधर्माश्च पार्थिव |

ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कथञ्चन ||९||

अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते |

कर्मणा व्यज्यते धर्मो यथैव श्वा तथैव सः ||१०||

यो विकर्मस्थितो विप्रो न स सन्मानमर्हति |

कर्मस्वनुपयुञ्जानमविश्वास्यं हि तं विदुः ||११||

एते धर्माः सर्ववर्णाश्च वीरै; रुत्क्रष्टव्याः क्षत्रियैरेष धर्मः |

तस्माज्ज्येष्ठा राजधर्मा न चान्ये; वीर्यज्येष्ठा वीरधर्मा मता मे ||१२||

मान्धातोवाच||

यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः |

शकास्तुषाराः कह्वाश्च पह्लवाश्चान्ध्रमद्रकाः ||१३||

ओड्राः पुलिन्दा रमठाः काचा म्लेच्छाश्च सर्वशः |

ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः ||१४||

कथं धर्मं चरेयुस्ते सर्वे विषयवासिनः |

मद्विधैश्च कथं स्थाप्याः सर्वे ते दस्युजीविनः ||१५||

एतदिच्छाम्यहं श्रोतुं भगवंस्तद्ब्रवीहि मे |

त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर ||१६||

इन्द्र उवाच||

मातापित्रोर्हि कर्तव्या शुश्रूषा सर्वदस्युभिः |

आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् ||१७||

भूमिपालानां च शुश्रूषा कर्तव्या सर्वदस्युभिः |

वेदधर्मक्रियाश्चैव तेषां धर्मो विधीयते ||१८||

पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च |

दानानि च यथाकालं द्विजेषु दद्युरेव ते ||१९||

अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम् |

भरणं पुत्रदाराणां शौचमद्रोह एव च ||२०||

दक्षिणा सर्वयज्ञानां दातव्या भूतिमिच्छता |

पाकयज्ञा महार्हाश्च कर्तव्याः सर्वदस्युभिः ||२१||

एतान्येवम्प्रकाराणि विहितानि पुरानघ |

सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव ||२२||

मान्धातोवाच||

दृश्यन्ते मानवा लोके सर्ववर्णेषु दस्यवः |

लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्वपि ||२३||

इन्द्र उवाच||

विनष्टायां दण्डनीतौ राजधर्मे निराकृते |

सम्प्रमुह्यन्ति भूतानि राजदौरात्म्यतो नृप ||२४||

असङ्ख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा |

आश्रमाणां विकल्पाश्च निवृत्तेऽस्मिन्कृते युगे ||२५||

अशृण्वानाः पुराणानां धर्माणां प्रवरा गतीः |

उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः ||२६||

यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः |

तदा धर्मो न चलते सद्भूतः शाश्वतः परः ||२७||

परलोकगुरुं चैव राजानं योऽवमन्यते |

न तस्य दत्तं न हुतं न श्राद्धं फलति क्वचित् ||२८||

मानुषाणामधिपतिं देवभूतं सनातनम् |

देवाश्च बहु मन्यन्ते धर्मकामं नरेश्वरम् ||२९||

प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत् |

स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति ||३०||

प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम् |

स मे मान्यश्च पूज्यश्च तत्र क्षत्रं प्रतिष्ठितम् ||३१||

भीष्म उवाच||

एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः |

जगाम भवनं विष्णुरक्षरं परमं पदम् ||३२||

एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ |

कः क्षत्रमवमन्येत चेतनावान्बहुश्रुतः ||३३||

अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च |

अन्तरा विलयं यान्ति यथा पथि विचक्षुषः ||३४||

आदौ प्रवर्तिते चक्रे तथैवादिपरायणे |

वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ ||३५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

066-अध्यायः

युधिष्ठिर उवाच||

श्रुता मे कथिताः पूर्वैश्चत्वारो मानवाश्रमाः |

व्याख्यानमेषामाचक्ष्व पृच्छतो मे पितामह ||१||

भीष्म उवाच||

विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर |

यथा मम महाबाहो विदिताः साधुसंमताः ||२||

यत्तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर |

धर्मं धर्मभृतां श्रेष्ठ तन्निबोध नराधिप ||३||

सर्वाण्येतानि कौन्तेय विद्यन्ते मनुजर्षभ |

साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम् ||४||

अकामद्वेषयुक्तस्य दण्डनीत्या युधिष्ठिर |

समेक्षिणश्च भूतेषु भैक्षाश्रमपदं भवेत् ||५||

वेत्त्यादानविसर्गं यो निग्रहानुग्रहौ तथा |

यथोक्तवृत्तेर्वीरस्य क्षेमाश्रमपदं भवेत् ||६||

ज्ञातिसम्बन्धिमित्राणि व्यापन्नानि युधिष्ठिर |

समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत् ||७||

आह्निकं भूतयज्ञांश्च पितृयज्ञांश्च मानुषान् |

कुर्वतः पार्थ विपुलान्वन्याश्रमपदं भवेत् ||८||

पालनात्सर्वभूतानां स्वराष्ट्रपरिपालनात् |

दीक्षा बहुविधा राज्ञो वन्याश्रमपदं भवेत् ||९||

वेदाध्ययननित्यत्वं क्षमाथाचार्यपूजनम् |

तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत् ||१०||

अजिह्ममशठं मार्गं सेवमानस्य भारत |

सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत् ||११||

वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत |

प्रयच्छतोऽर्थान्विपुलान्वन्याश्रमपदं भवेत् ||१२||

सर्वभूतेष्वनुक्रोशं कुर्वतस्तस्य भारत |

आनृशंस्यप्रवृत्तस्य सर्वावस्थं पदं भवेत् ||१३||

बालवृद्धेषु कौरव्य सर्वावस्थं युधिष्ठिर |

अनुक्रोशं विदधतः सर्वावस्थं पदं भवेत् ||१४||

बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह |

शरणागतेषु कौरव्य कुर्वन्गार्हस्थ्यमावसेत् ||१५||

चराचराणां भूतानां रक्षामपि च सर्वशः |

यथार्हपूजां च सदा कुर्वन्गार्हस्थ्यमावसेत् ||१६||

ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तृणाम् |

निग्रहानुग्रहौ पार्थ गार्हस्थ्यमिति तत्तपः ||१७||

साधूनामर्चनीयानां प्रजासु विदितात्मनाम् |

पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत् ||१८||

आश्रमस्थानि सर्वाणि यस्तु वेश्मनि भारत |

आददीतेह भोज्येन तद्गार्हस्थ्यं युधिष्ठिर ||१९||

यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत् |

आश्रमाणां स सर्वेषां फलं प्राप्नोत्यनुत्तमम् ||२०||

यस्मिन्न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा |

आश्रमस्थं तमप्याहुर्नरश्रेष्ठं युधिष्ठिर ||२१||

स्थानमानं वयोमानं कुलमानं तथैव च |

कुर्वन्वसति सर्वेषु ह्याश्रमेषु युधिष्ठिर ||२२||

देशधर्मांश्च कौन्तेय कुलधर्मांस्तथैव च |

पालयन्पुरुषव्याघ्र राजा सर्वाश्रमी भवेत् ||२३||

काले विभूतिं भूतानामुपहारांस्तथैव च |

अर्हयन्पुरुषव्याघ्र साधूनामाश्रमे वसेत् ||२४||

दशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते |

सर्वलोकस्य कौन्तेय राजा भवति सोऽऽश्रमी ||२५||

ये धर्मकुशला लोके धर्मं कुर्वन्ति साधवः |

पालिता यस्य विषये पादोंऽशस्तस्य भूपतेः ||२६||

धर्मारामान्धर्मपरान्ये न रक्षन्ति मानवान् |

पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते ||२७||

ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर |

ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ ||२८||

सर्वाश्रमपदे ह्याहुर्गार्हस्थ्यं दीप्तनिर्णयम् |

पावनं पुरुषव्याघ्र यं वयं पर्युपास्महे ||२९||

आत्मोपमस्तु भूतेषु यो वै भवति मानवः |

न्यस्तदण्डो जितक्रोधः स प्रेत्य लभते सुखम् ||३०||

धर्मोत्थिता सत्त्ववीर्या धर्मसेतुवटाकरा |

त्यागवाताध्वगा शीघ्रा नौस्त्वा सन्तारयिष्यति ||३१||

यदा निवृत्तः सर्वस्मात्कामो योऽस्य हृदि स्थितः |

तदा भवति सत्त्वस्थस्ततो ब्रह्म समश्नुते ||३२||

सुप्रसन्नस्तु भावेन योगेन च नराधिप |

धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ||३३||

वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम् |

पालने यत्नमातिष्ठ सर्वलोकस्य चानघ ||३४||

वने चरति यो धर्ममाश्रमेषु च भारत |

रक्षया तच्छतगुणं धर्मं प्राप्नोति पार्थिवः ||३५||

एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः |

अनुतिष्ठ त्वमेनं वै पूर्वैर्दृष्टं सनातनम् ||३६||

चातुराश्रम्यमेकाग्रः चातुर्वर्ण्यं च पाण्डव |

धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ||३७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

067-अध्यायः

मनुराजकरणोपन्यासः

युधिष्ठिर उवाच||

चातुराश्रम्य उक्तोऽत्र चातुर्वर्ण्यस्तथैव च |

राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

राष्ट्रस्यैतत्कृत्यतमं राज्ञ एवाभिषेचनम् |

अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्ति च ||२||

अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते |

परस्परं च खादन्ति सर्वथा धिगराजकम् ||३||

इन्द्रमेनं प्रवृणुते यद्राजानमिति श्रुतिः |

यथैवेन्द्रस्तथा राजा सम्पूज्यो भूतिमिच्छता ||४||

नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम् |

नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहत्यपि ||५||

अथ चेदभिवर्तेत राज्यार्थी बलवत्तरः |

अराजकानि राष्ट्राणि हतराजानि वा पुनः ||६||

प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम् |

न हि पापात्पापतरमस्ति किञ्चिदराजकात् ||७||

स चेत्समनुपश्येत समग्रं कुशलं भवेत् |

बलवान्हि प्रकुपितः कुर्यान्निःशेषतामपि ||८||

भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा |

सुदुहा या तु भवति नैव तां क्लेशयन्त्युत ||९||

यदतप्तं प्रणमति न तत्सन्तापयन्त्युत |

यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि ||१०||

एतयोपमया धीरः संनमेत बलीयसे |

इन्द्राय स प्रणमते नमते यो बलीयसे ||११||

तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता |

न धनार्थो न दारार्थस्तेषां येषामराजकम् ||१२||

प्रीयते हि हरन्पापः परवित्तमराजके |

यदास्य उद्धरन्त्यन्ये तदा राजानमिच्छति ||१३||

पापा अपि तदा क्षेमं न लभन्ते कदाचन |

एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे ||१४||

अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः |

एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे ||१५||

राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः |

शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ||१६||

अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम् |

परस्परं भक्षयन्तो मत्स्या इव जले कृशान् ||१७||

ताः समेत्य ततश्चक्रुः समयानिति नः श्रुतम् |

वाक्क्रूरो दण्डपुरुषो यश्च स्यात्पारदारिकः ||१८||

यश्च न स्वमथादद्यात्त्याज्या नस्तादृशा इति ||१८||

विश्वासनार्थं वर्णानां सर्वेषामविशेषतः |

तास्तथा समयं कृत्वा समये नावतस्थिरे ||१९||

सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम् |

अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश ||२०||

यं पूजयेम सम्भूय यश्च नः परिपालयेत् |

ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः ||२१||

मनुरुवाच||

बिभेमि कर्मणः क्रूराद्राज्यं हि भृशदुष्करम् |

विशेषतो मनुष्येषु मिथ्यावृत्तिषु नित्यदा ||२२||

भीष्म उवाच||

तमब्रुवन्प्रजा मा भैः कर्मणैनो गमिष्यति |

पशूनामधिपञ्चाशद्धिरण्यस्य तथैव च ||२३||

धान्यस्य दशमं भागं दास्यामः कोशवर्धनम् ||२३||

मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः |

भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः ||२४||

स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान् |

सुखे धास्यसि नः सर्वान्कुबेर इव नैरृतान् ||२५||

यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः |

चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति ||२६||

तेन धर्मेण महता सुखलब्धेन भावितः |

पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः ||२७||

विजयायाशु निर्याहि प्रतपन्रश्मिमानिव |

मानं विधम शत्रूणां धर्मो जयतु नः सदा ||२८||

स निर्ययौ महातेजा बलेन महता वृतः |

महाभिजनसम्पन्नस्तेजसा प्रज्वलन्निव ||२९||

तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताः |

अपतत्रसिरे सर्वे स्वधर्मे च दधुर्मनः ||३०||

ततो महीं परिययौ पर्जन्य इव वृष्टिमान् |

शमयन्सर्वतः पापान्स्वकर्मसु च योजयन् ||३१||

एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित् |

कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात् ||३२||

नमस्येयुश्च तं भक्त्या शिष्या इव गुरुं सदा |

देवा इव सहस्राक्षं प्रजा राजानमन्तिके ||३३||

सत्कृतं स्वजनेनेह परोऽपि बहु मन्यते |

स्वजनेन त्ववज्ञातं परे परिभवन्त्युत ||३४||

राज्ञः परैः परिभवः सर्वेषामसुखावहः |

तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च ||३५||

भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च |

आसनानि च शय्याश्च सर्वोपकरणानि च ||३६||

गुप्तात्मा स्याद्दुराधर्षः स्मितपूर्वाभिभाषिता |

आभाषितश्च मधुरं प्रतिभाषेत मानवान् ||३७||

कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियः |

ईक्षितः प्रतिवीक्षेत मृदु चर्जु च वल्गु च ||३८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

068-अध्यायः

बृहस्पतिकौसल्यसंवादः

युधिष्ठिर उवाच||

किमाहुर्दैवतं विप्रा राजानं भरतर्षभ |

मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

बृहस्पतिं वसुमना यथा पप्रच्छ भारत ||२||

राजा वसुमना नाम कौसल्यो धीमतां वरः |

महर्षिं परिपप्रच्छ कृतप्रज्ञो बृहस्पतिम् ||३||

सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतेः |

दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम् ||४||

विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः |

प्रजानां हितमन्विच्छन्धर्ममूलं विशां पते ||५||

केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन च |

कमर्चन्तो महाप्राज्ञ सुखमत्यन्तमाप्नुयुः ||६||

इति पृष्टो महाराज्ञा कौसल्येनामितौजसा |

राजसत्कारमव्यग्रः शशंसास्मै बृहस्पतिः ||७||

राजमूलो महाराज धर्मो लोकस्य लक्ष्यते |

प्रजा राजभयादेव न खादन्ति परस्परम् ||८||

राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम् |

प्रसादयति धर्मेण प्रसाद्य च विराजते ||९||

यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः |

अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् ||१०||

यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः |

विहरेयुर्यथाकाममभिसृत्य पुनः पुनः ||११||

विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम् |

अभावमचिरेणैव गच्छेयुर्नात्र संशयः ||१२||

एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः |

अन्धे तमसि मज्जेयुरगोपाः पशवो यथा ||१३||

हरेयुर्बलवन्तो हि दुर्बलानां परिग्रहान् |

हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् ||१४||

यानं वस्त्रमलङ्कारान्रत्नानि विविधानि च |

हरेयुः सहसा पापा यदि राजा न पालयेत् ||१५||

ममेदमिति लोकेऽस्मिन्न भवेत्सम्परिग्रहः |

विश्वलोपः प्रवर्तेत यदि राजा न पालयेत् ||१६||

मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् |

क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत् ||१७||

पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु |

अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् ||१८||

वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत् |

ममत्वं च न विन्देयुर्यदि राजा न पालयेत् ||१९||

अन्तश्चाकाशमेव स्याल्लोकोऽयं दस्युसाद्भवेत् |

पतेच्च नरकं घोरं यदि राजा न पालयेत् ||२०||

न योनिपोषो वर्तेत न कृषिर्न वणिक्पथः |

मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत् ||२१||

न यज्ञाः सम्प्रवर्तेरन्विधिवत्स्वाप्तदक्षिणाः |

न विवाहाः समाजा वा यदि राजा न पालयेत् ||२२||

न वृषाः सम्प्रवर्तेरन्न मथ्येरंश्च गर्गराः |

घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत् ||२३||

त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम् |

क्षणेन विनशेत्सर्वं यदि राजा न पालयेत् ||२४||

न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः |

विधिवद्दक्षिणावन्ति यदि राजा न पालयेत् ||२५||

ब्राह्मणाश्चतुरो वेदान्नाधीयेरंस्तपस्विनः |

विद्यास्नातास्तपःस्नाता यदि राजा न पालयेत् ||२६||

हस्तो हस्तं स मुष्णीयाद्भिद्येरन्सर्वसेतवः |

भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत् ||२७||

न लभेद्धर्मसंश्लेषं हतविप्रहतो जनः |

कर्ता स्वेच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत् ||२८||

अनयाः सम्प्रवर्तेरन्भवेद्वै वर्णसङ्करः |

दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत् ||२९||

विवृत्य हि यथाकामं गृहद्वाराणि शेरते |

मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः ||३०||

नाक्रुष्टं सहते कश्चित्कुतो हस्तस्य लङ्घनम् |

यदि राजा मनुष्येषु त्राता भवति धार्मिकः ||३१||

स्त्रियश्चापुरुषा मार्गं सर्वालङ्कारभूषिताः |

निर्भयाः प्रतिपद्यन्ते यदा रक्षति भूमिपः ||३२||

धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम् |

अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः ||३३||

यजन्ते च त्रयो वर्णा महायज्ञैः पृथग्विधैः |

युक्ताश्चाधीयते शास्त्रं यदा रक्षति भूमिपः ||३४||

वार्तामूलो ह्ययं लोकस्त्रय्या वै धार्यते सदा |

तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः ||३५||

यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः |

महता बलयोगेन तदा लोकः प्रसीदति ||३६||

यस्याभावे च भूतानामभावः स्यात्समन्ततः |

भावे च भावो नित्यः स्यात्कस्तं न प्रतिपूजयेत् ||३७||

तस्य यो वहते भारं सर्वलोकसुखावहम् |

तिष्ठेत्प्रियहिते राज्ञ उभौ लोकौ हि यो जयेत् ||३८||

यस्तस्य पुरुषः पापं मनसाप्यनुचिन्तयेत् |

असंशयमिह क्लिष्टः प्रेत्यापि नरकं पतेत् ||३९||

न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः |

महती देवता ह्येषा नररूपेण तिष्ठति ||४०||

कुरुते पञ्च रूपाणि कालयुक्तानि यः सदा |

भवत्यग्निस्तथादित्यो मृत्युर्वैश्रवणो यमः ||४१||

यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा |

मिथ्योपचरितो राजा तदा भवति पावकः ||४२||

यदा पश्यति चारेण सर्वभूतानि भूमिपः |

क्षेमं च कृत्वा व्रजति तदा भवति भास्करः ||४३||

अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान् |

सपुत्रपौत्रान्सामात्यांस्तदा भवति सोऽन्तकः ||४४||

यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्डैर्नियच्छति |

धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा ||४५||

यदा तु धनधाराभिस्तर्पयत्युपकारिणः |

आच्छिनत्ति च रत्नानि विविधान्यपकारिणाम् ||४६||

श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति |

तदा वैश्रवणो राजँल्लोके भवति भूमिपः ||४७||

नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा |

धर्म्यमाकाङ्क्षता लाभमीश्वरस्यानसूयता ||४८||

न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात् |

पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत् ||४९||

कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः |

न तु राज्ञाभिपन्नस्य शेषं क्वचन विद्यते ||५०||

तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत् |

मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः ||५१||

नश्येदभिमृशन्सद्यो मृगः कूटमिव स्पृशन् |

आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान् ||५२||

महान्तं नरकं घोरमप्रतिष्ठमचेतसः |

पतन्ति चिररात्राय राजवित्तापहारिणः ||५३||

राजा भोजो विराट्सम्राट्क्षत्रियो भूपतिर्नृपः |

य एवं स्तूयते शब्दैः कस्तं नार्चितुमिच्छति ||५४||

तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः |

मेधावी स्मृतिमान्दक्षः संश्रयेत महीपतिम् ||५५||

कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् |

धर्मनित्यं स्थितं स्थित्यां मन्त्रिणं पूजयेन्नृपः ||५६||

दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम् |

शूरमक्षुद्रकर्माणं निषिद्धजनमाश्रयेत् ||५७||

राजा प्रगल्भं पुरुषं करोति; राजा कृशं बृंहयते मनुष्यम् |

राजाभिपन्नस्य कुतः सुखानि; राजाभ्युपेतं सुखिनं करोति ||५८||

राजा प्रजानां हृदयं गरीयो; गतिः प्रतिष्ठा सुखमुत्तमं च |

यमाश्रिता लोकमिमं परं च; जयन्ति सम्यक्पुरुषा नरेन्द्रम् ||५९||

नराधिपश्चाप्यनुशिष्य मेदिनीं; दमेन सत्येन च सौहृदेन |

महद्भिरिष्ट्वा क्रतुभिर्महायशा; स्त्रिविष्टपे स्थानमुपैति सत्कृतम् ||६०||

स एवमुक्तो गुरुणा कौसल्यो राजसत्तमः |

प्रयत्नात्कृतवान्वीरः प्रजानां परिपालनम् ||६१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

069-अध्यायः

युधिष्ठिर उवाच||

पार्थिवेन विशेषेण किं कार्यमवशिष्यते |

कथं रक्ष्यो जनपदः कथं रक्ष्याश्च शत्रवः ||१||

कथं चारं प्रयुञ्जीत वर्णान्विश्वासयेत्कथम् |

कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत ||२||

भीष्म उवाच||

राजवृत्तं महाराज शृणुष्वावहितोऽखिलम् |

यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा ||३||

आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः |

अजितात्मा नरपतिर्विजयेत कथं रिपून् ||४||

एतावानात्मविजयः पञ्चवर्गविनिग्रहः |

जितेन्द्रियो नरपतिर्बाधितुं शक्नुयादरीन् ||५||

न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन |

नगरोपवने चैव पुरोद्यानेषु चैव ह ||६||

संस्थानेषु च सर्वेषु पुरेषु नगरस्य च |

मध्ये च नरशार्दूल तथा राजनिवेशने ||७||

प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन् |

पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासातपक्षमान् ||८||

अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च |

पुत्रेषु च महाराज प्रणिदध्यात्समाहितः ||९||

पुरे जनपदे चैव तथा सामन्तराजसु |

यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते ||१०||

चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ |

आपणेषु विहारेषु समवायेषु भिक्षुषु ||११||

आरामेषु तथोद्याने पण्डितानां समागमे |

वेशेषु चत्वरे चैव सभास्वावसथेषु च ||१२||

एवं विहन्याच्चारेण परचारं विचक्षणः |

चारेण विहतं सर्वं हतं भवति पाण्डव ||१३||

यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना |

अमात्यैः सह संमन्त्र्य कुर्यात्सन्धिं बलीयसा ||१४||

अज्ञायमानो हीनत्वे कुर्यात्सन्धिं परेण वै |

लिप्सुर्वा कञ्चिदेवार्थं त्वरमाणो विचक्षणः ||१५||

गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये |

संदधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन् ||१६||

उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः |

पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः ||१७||

यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः |

अशक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत् ||१८||

यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम् |

व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः ||१९||

यात्रामाज्ञापयेद्वीरः कल्यपुष्टबलः सुखी |

पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा ||२०||

न च वश्यो भवेदस्य नृपो यद्यपि वीर्यवान् |

हीनश्च बलवीर्याभ्यां कर्शयंस्तं परावसेत् ||२१||

राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्छनैः |

अमात्यवल्लभानां च विवादांस्तस्य कारयेत् ||२२||

वर्जनीयं सदा युद्धं राज्यकामेन धीमता ||२२||

उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः |

सान्त्वेनानुप्रदानेन भेदेन च नराधिप ||२३||

यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येद्धि पण्डितः ||२३||

आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन |

षड्भागममितप्रज्ञस्तासामेवाभिगुप्तये ||२४||

दशधर्मगतेभ्यो यद्वसु बह्वल्पमेव च |

तन्नाददीत सहसा पौराणां रक्षणाय वै ||२५||

यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः |

भक्तिश्चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते ||२६||

सुतं च स्थापयेद्राजा प्राज्ञं सर्वार्थदर्शिनम् |

व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम् ||२७||

आकरे लवणे शुल्के तरे नागवने तथा |

न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् ||२८||

सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात् |

नृपस्य सततं दण्डः सम्यग्धर्मे प्रशस्यते ||२९||

वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत् |

दानशीलश्च सततं यज्ञशीलश्च भारत ||३०||

एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः |

क्रियालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः ||३१||

यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा |

त्रिधा त्वाक्रन्द्य मित्राणि विधानमुपकल्पयेत् ||३२||

घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि |

प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि ||३३||

ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत् |

धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः ||३४||

सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः |

असम्भवे प्रवेशस्य दाहयेदग्निना भृशम् ||३५||

क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान् |

विनाशयेद्वा सर्वस्वं बलेनाथ स्वकेन वै ||३६||

नदीषु मार्गेषु सदा सङ्क्रमानवसादयेत् |

जलं निस्रावयेत्सर्वमनिस्राव्यं च दूषयेत् ||३७||

तदात्वेनायतीभिश्च विवदन्भूम्यनन्तरम् |

प्रतीघातः परस्याजौ मित्रकालेऽप्युपस्थिते ||३८||

दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत् |

सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत् ||३९||

प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत्तथा |

चैत्यानां सर्वथा वर्ज्यमपि पत्रस्य पातनम् ||४०||

प्रकण्ठीः कारयेत्सम्यगाकाशजननीस्तथा |

आपूरयेच्च परिखाः स्थाणुनक्रझषाकुलाः ||४१||

कडङ्गद्वारकाणि स्युरुच्छ्वासार्थे पुरस्य ह |

तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत् ||४२||

द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा |

आरोपयेच्छतघ्नीश्च स्वाधीनानि च कारयेत् ||४३||

काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत् |

संशोधयेत्तथा कूपान्कृतान्पूर्वं पयोर्थिभिः ||४४||

तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपयेत् |

निर्हरेच्च तृणं मासे चैत्रे वह्निभयात्पुरः ||४५||

नक्तमेव च भक्तानि पाचयेत नराधिपः |

न दिवाग्निर्ज्वलेद्गेहे वर्जयित्वाग्निहोत्रिकम् ||४६||

कर्मारारिष्टशालासु ज्वलेदग्निः समाहितः |

गृहाणि च प्रविश्याथ विधेयः स्याद्धुताशनः ||४७||

महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत् |

प्रघोषयेदथैवं च रक्षणार्थं पुरस्य वै ||४८||

भिक्षुकांश्चाक्रिकांश्चैव क्षीबोन्मत्तान्कुशीलवान् |

बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि तेऽन्यथा ||४९||

चत्वरेषु च तीर्थेषु सभास्वावसथेषु च |

यथार्हवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः ||५०||

विशालान्राजमार्गांश्च कारयेत नराधिपः |

प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत् ||५१||

भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः |

अश्वागारान्गजागारान्बलाधिकरणानि च ||५२||

परिखाश्चैव कौरव्य प्रतोलीः सङ्कटानि च |

न जातु कश्चित्पश्येत्तु गुह्यमेतद्युधिष्ठिर ||५३||

अथ संनिचयं कुर्याद्राजा परबलार्दितः |

तैलं मधु घृतं सस्यमौषधानि च सर्वशः ||५४||

अङ्गारकुशमुञ्जानां पलाशशरपर्णिनाम् |

यवसेन्धनदिग्धानां कारयेत च सञ्चयान् ||५५||

आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम् |

सञ्चयानेवमादीनां कारयेत नराधिपः ||५६||

औषधानि च सर्वाणि मूलानि च फलानि च |

चतुर्विधांश्च वैद्यान्वै सङ्गृह्णीयाद्विशेषतः ||५७||

नटाश्च नर्तकाश्चैव मल्ला मायाविनस्तथा |

शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः ||५८||

यतः शङ्का भवेच्चापि भृत्यतो वापि मन्त्रितः |

पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान् ||५९||

कृते कर्मणि राजेन्द्र पूजयेद्धनसञ्चयैः |

मानेन च यथार्हेण सान्त्वेन विविधेन च ||६०||

निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन |

गतानृण्यो भवेद्राजा यथा शास्त्रेषु दर्शितम् ||६१||

राज्ञा सप्तैव रक्ष्याणि तानि चापि निबोध मे |

आत्मामात्यश्च कोशश्च दण्डो मित्राणि चैव हि ||६२||

तथा जनपदश्चैव पुरं च कुरुनन्दन |

एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः ||६३||

षाड्गुण्यं च त्रिवर्गं च त्रिवर्गमपरं तथा |

यो वेत्ति पुरुषव्याघ्र स भुनक्ति महीमिमाम् ||६४||

षाड्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर |

सन्धायासनमित्येव यात्रासन्धानमेव च ||६५||

विगृह्यासनमित्येव यात्रां सम्परिगृह्य च |

द्वैधीभावस्तथान्येषां संश्रयोऽथ परस्य च ||६६||

त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु |

क्षयः स्थानं च वृद्धिश्च त्रिवर्गमपरं तथा ||६७||

धर्मश्चार्थश्च कामश्च सेवितव्योऽथ कालतः |

धर्मेण हि महीपालश्चिरं पालयते महीम् ||६८||

अस्मिन्नर्थे च यौ श्लोकौ गीतावङ्गिरसा स्वयम् |

यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि ||६९||

कृत्वा सर्वाणि कार्याणि सम्यक्सम्पाल्य मेदिनीम् |

पालयित्वा तथा पौरान्परत्र सुखमेधते ||७०||

किं तस्य तपसा राज्ञः किं च तस्याध्वरैरपि |

अपालिताः प्रजा यस्य सर्वा धर्मविनाकृताः ||७१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

070-अध्यायः

युधिष्ठिर उवाच||

दण्डनीतिश्च राजा च समस्तौ तावुभावपि |

कस्य किं कुर्वतः सिद्ध्यै तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः सहेतुकैः |

शृणु मे शंसतो राजन्यथावदिह भारत ||२||

दण्डनीतिः स्वधर्मेभ्यश्चातुर्वर्ण्यं नियच्छति |

प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति ||३||

चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसङ्करे |

दण्डनीतिकृते क्षेमे प्रजानामकुतोभये ||४||

सोमे प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि |

तस्माद्देवमनुष्याणां सुखं विद्धि समाहितम् ||५||

कालो वा कारणं राज्ञो राजा वा कालकारणम् |

इति ते संशयो मा भूद्राजा कालस्य कारणम् ||६||

दण्डनीत्या यदा राजा सम्यक्कार्त्स्न्येन वर्तते |

तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ||७||

भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित् |

सर्वेषामेव वर्णानां नाधर्मे रमते मनः ||८||

योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः |

वैदिकानि च कर्माणि भवन्त्यविगुणान्युत ||९||

ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः |

प्रसीदन्ति नराणां च स्वरवर्णमनांसि च ||१०||

व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः |

विधवा न भवन्त्यत्र नृशंसो नाभिजायते ||११||

अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा |

त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च ||१२||

नाधर्मो विद्यते तत्र धर्म एव तु केवलः |

इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर ||१३||

दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते |

चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते ||१४||

अशुभस्य चतुर्थांशस्त्रीनंशाननुवर्तते |

कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा ||१५||

अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते |

ततस्तु द्वापरं नाम स कालः सम्प्रवर्तते ||१६||

अशुभस्य तदा अर्धं द्वावंशावनुवर्तते |

कृष्टपच्यैव पृथिवी भवत्यल्पफला तथा ||१७||

दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः |

प्रजाः क्लिश्नात्ययोगेन प्रविश्यति तदा कलिः ||१८||

कलावधर्मो भूयिष्ठं धर्मो भवति तु क्वचित् |

सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः ||१९||

शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया |

योगक्षेमस्य नाशश्च वर्तते वर्णसङ्करः ||२०||

वैदिकानि च कर्माणि भवन्ति विगुणान्युत |

ऋतवो नसुखाः सर्वे भवन्त्यामयिनस्तथा ||२१||

ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्युत |

व्याधयश्च भवन्त्यत्र म्रियन्ते चागतायुषः ||२२||

विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा |

क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति ||२३||

रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः |

प्रजाः संरक्षितुं सम्यग्दण्डनीतिसमाहितः ||२४||

राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च |

युगस्य च चतुर्थस्य राजा भवति कारणम् ||२५||

कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते |

त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते ||२६||

प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते |

कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते ||२७||

ततो वसति दुष्कर्मा नरके शाश्वतीः समाः |

प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विन्दति ||२८||

दण्डनीतिं पुरस्कृत्य विजानन्क्षत्रियः सदा |

अनवाप्तं च लिप्सेत लब्धं च परिपालयेत् ||२९||

लोकस्य सीमन्तकरी मर्यादा लोकभावनी |

सम्यङ्नीता दण्डनीतिर्यथा माता यथा पिता ||३०||

यस्यां भवन्ति भूतानि तद्विद्धि भरतर्षभ |

एष एव परो धर्मो यद्राजा दण्डनीतिमान् ||३१||

तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान् |

एवंवृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम् ||३२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

071-अध्यायः

युधिष्ठिर उवाच||

केन वृत्तेन वृत्तज्ञ वर्तमानो महीपतिः |

सुखेनार्थान्सुखोदर्कानिह च प्रेत्य चाप्नुयात् ||१||

भीष्म उवाच||

इयं गुणानां षट्त्रिंशत्षट्त्रिंशद्गुणसंयुता |

यान्गुणांस्तु गुणोपेतः कुर्वन्गुणमवाप्नुयात् ||२||

चरेद्धर्मानकटुको मुञ्चेत्स्नेहं न नास्तिकः |

अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः ||३||

प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः |

दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः ||४||

संदधीत न चानार्यैर्विगृह्णीयान्न बन्धुभिः |

नानाप्तैः कारयेच्चारं कुर्यात्कार्यमपीडया ||५||

अर्थान्ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः |

आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ||६||

नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् |

विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु ||७||

अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः |

स्त्रियं सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् ||८||

अस्तब्धः पूजयेन्मान्यान्गुरून्सेवेदमायया |

अर्चेद्देवान्न दम्भेन श्रियमिच्छेदकुत्सिताम् ||९||

सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित् |

सान्त्वयेन्न च भोगार्थमनुगृह्णन्न चाक्षिपेत् ||१०||

प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शेषयेत् |

क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु ||११||

एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि |

अतोऽन्यथा नरपतिर्भयमृच्छत्यनुत्तमम् ||१२||

इति सर्वान्गुणानेतान्यथोक्तान्योऽनुवर्तते |

अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते ||१३||

वैशम्पायन उवाच||

इदं वचः शान्तनवस्य शुश्रुवा; न्युधिष्ठिरः पाण्डवमुख्यसंवृतः |

तदा ववन्दे च पितामहं नृपो; यथोक्तमेतच्च चकार बुद्धिमान् ||१४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

072-अध्यायः

युधिष्ठिर उवाच||

कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते |

धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

समासेनैव ते तात धर्मान्वक्ष्यामि निश्चितान् |

विस्तरेण हि धर्माणां न जात्वन्तमवाप्नुयात् ||२||

धर्मनिष्ठाञ्श्रुतवतो वेदव्रतसमाहितान् |

अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान् ||३||

प्रत्युत्थायोपसङ्गृह्य चरणावभिवाद्य च |

अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः ||४||

धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च |

ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः ||५||

आर्जवेन च सम्पन्नो धृत्या बुद्ध्या च भारत |

अर्थार्थं परिगृह्णीयात्कामक्रोधौ च वर्जयेत् ||६||

कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठति |

न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः ||७||

मा स्म लुब्धांश्च मूर्खांश्च कामे चार्थेषु यूयुजः |

अलुब्धान्बुद्धिसम्पन्नान्सर्वकर्मसु योजयेत् ||८||

मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः |

प्रजाः क्लिश्नात्ययोगेन कामद्वेषसमन्वितः ||९||

बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम् |

शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम् ||१०||

दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि |

अशेषान्कल्पयेद्राजा योगक्षेमानतन्द्रितः ||११||

गोपायितारं दातारं धर्मनित्यमतन्द्रितम् |

अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः ||१२||

मा स्माधर्मेण लाभेन लिप्सेथास्त्वं धनागमम् |

धर्मार्थावध्रुवौ तस्य योऽपशास्त्रपरो भवेत् ||१३||

अपशास्त्रपरो राजा सञ्चयान्नाधिगच्छति |

अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ||१४||

अर्थमूलोऽपहिंसां च कुरुते स्वयमात्मनः |

करैरशास्त्रदृष्टैर्हि मोहात्सम्पीडयन्प्रजाः ||१५||

ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत्पयः |

एवं राष्ट्रमयोगेन पीडितं न विवर्धते ||१६||

यो हि दोग्ध्रीमुपास्ते तु स नित्यं लभते पयः |

एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम् ||१७||

अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम् |

जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर ||१८||

दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता |

नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ||१९||

मालाकारोपमो राजन्भव माङ्गारिकोपमः |

तथा युक्तश्चिरं राष्ट्रं भोक्तुं शक्यसि पालयन् ||२०||

परचक्राभियानेन यदि ते स्याद्धनक्षयः |

अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत् ||२१||

मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः |

अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत ||२२||

धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः |

सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम् ||२३||

एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालयन् |

स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन ||२४||

धर्मेण व्यवहारेण प्रजाः पालय पाण्डव |

युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे ||२५||

एष एव परो धर्मो यद्राजा रक्षते प्रजाः |

भूतानां हि यथा धर्मे रक्षणं च परा दया ||२६||

तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः |

यद्राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् ||२७||

यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः |

राजा वर्षसहस्रेण तस्यान्तमधिगच्छति ||२८||

यदह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन् |

दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि ||२९||

स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः |

क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् ||३०||

एवं धर्मं प्रयत्नेन कौन्तेय परिपालयन् |

इह पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे ||३१||

स्वर्गलोके च महतीं श्रियं प्राप्स्यसि पाण्डव |

असम्भवश्च धर्माणामीदृशानामराजसु ||३२||

तस्माद्राजैव नान्योऽस्ति यो महत्फलमाप्नुयात् ||३२||

स राज्यमृद्धिमत्प्राप्य धर्मेण परिपालयन् |

इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान् ||३३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

073-अध्यायः

पुरुरवःपवनसंवादः

भीष्म उवाच||

य एव तु सतो रक्षेदसतश्च निबर्हयेत् |

स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः ||१||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

पुरूरवस ऐलस्य संवादं मातरिश्वनः ||२||

ऐल उवाच||

कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः |

कस्माच्च भवति श्रेयानेतद्वायो विचक्ष्व मे ||३||

वायुरुवाच||

ब्रह्मणो मुखतः सृष्टो ब्राह्मणो राजसत्तम |

बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते ||४||

वर्णानां परिचर्यार्थं त्रयाणां पुरुषर्षभ |

वर्णश्चतुर्थः पश्चात्तु पद्भ्यां शूद्रो विनिर्मितः ||५||

ब्राह्मणो जातमात्रस्तु पृथिवीमन्वजायत |

ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ||६||

ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारिणम् |

द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये ||७||

वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान् |

शूद्रो ह्येनान्परिचरेदिति ब्रह्मानुशासनम् ||८||

ऐल उवाच||

द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत् |

धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे ||९||

वायुरुवाच||

विप्रस्य सर्वमेवैतद्यत्किञ्चिज्जगतीगतम् |

ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः ||१०||

स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च |

गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः ||११||

पत्यभावे यथा स्त्री हि देवरं कुरुते पतिम् |

आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम् ||१२||

एष ते प्रथमः कल्प आपद्यन्यो भवेदतः |

यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि ||१३||

यः कश्चिद्विजयेद्भूमिं ब्राह्मणाय निवेदयेत् |

श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने ||१४||

स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत् |

यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया ||१५||

ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक् |

श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम् ||१६||

राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम् |

शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः ||१७||

तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति |

तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः ||१८||

एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः |

सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः ||१९||

राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः |

चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति ||२०||

देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः |

यज्ञमेवोपजीवन्ति नास्ति चेष्टमराजके ||२१||

इतो दत्तेन जीवन्ति देवताः पितरस्तथा |

राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः ||२२||

छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति |

अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति ||२३||

शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः |

तेषु भोगेषु सर्वेषु नभीतो लभते सुखम् ||२४||

अभयस्यैव यो दाता तस्यैव सुमहत्फलम् |

न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ||२५||

इन्द्रो राजा यमो राजा धर्मो राजा तथैव च |

राजा बिभर्ति रूपाणि राज्ञा सर्वमिदं धृतम् ||२६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

074-अध्यायः

ऐलकश्यपसंवादः

भीष्म उवाच||

राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः |

उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम् ||१||

धर्मात्मा धर्मविद्येषां राज्ञां राजन्पुरोहितः |

राजा चैवं गुणो येषां कुशलं तेषु सर्वशः ||२||

उभौ प्रजा वर्धयतो देवान्पूर्वान्परान्पितॄन् |

यौ समेयास्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ ||३||

परस्परस्य सुहृदौ संमतौ समचेतसौ |

ब्रह्मक्षत्रस्य संमानात्प्रजाः सुखमवाप्नुयुः ||४||

विमाननात्तयोरेव प्रजा नश्येयुरेव ह |

ब्रह्मक्षत्रं हि सर्वेषां धर्माणां मूलमुच्यते ||५||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

ऐलकश्यपसंवादं तं निबोध युधिष्ठिर ||६||

ऐल उवाच||

यदा हि ब्रह्म प्रजहाति क्षत्रं; क्षत्रं यदा वा प्रजहाति ब्रह्म |

अन्वग्बलं कतमेऽस्मिन्भजन्ते; तथाबल्यं कतमेऽस्मिन्वियन्ति ||७||

कश्यप उवाच||

व्यृद्धं राष्ट्रं भवति क्षत्रियस्य; ब्रह्म क्षत्रं यत्र विरुध्यते ह |

अन्वग्बलं दस्यवस्तद्भजन्ते; ऽबल्यं तथा तत्र वियन्ति सन्तः ||८||

नैषामुक्षा वर्धते नोत उस्रा; न गर्गरो मथ्यते नो यजन्ते |

नैषां पुत्रा वेदमधीयते च; यदा ब्रह्म क्षत्रियाः सन्त्यजन्ति ||९||

नैषामुक्षा वर्धते जातु गेहे; नाधीयते सप्रजा नो यजन्ते |

अपध्वस्ता दस्युभूता भवन्ति; ये ब्राह्मणाः क्षत्रियान्सन्त्यजन्ति ||१०||

एतौ हि नित्यसंयुक्तावितरेतरधारणे |

क्षत्रं हि ब्रह्मणो योनिर्योनिः क्षत्रस्य च द्विजाः ||११||

उभावेतौ नित्यमभिप्रपन्नौ; सम्प्रापतुर्महतीं श्रीप्रतिष्ठाम् |

तयोः सन्धिर्भिद्यते चेत्पुराण; स्ततः सर्वं भवति हि सम्प्रमूढम् ||१२||

नात्र प्लवं लभते पारगामी; महागाधे नौरिव सम्प्रणुन्ना |

चातुर्वर्ण्यं भवति च सम्प्रमूढं; ततः प्रजाः क्षयसंस्था भवन्ति ||१३||

ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति |

अरक्ष्यमाणः सततमश्रु पापं च वर्षति ||१४||

अब्रह्मचारी चरणादपेतो; यदा ब्रह्मा ब्रह्मणि त्राणमिच्छेत् |

आश्चर्यशो वर्षति तत्र देव; स्तत्राभीक्ष्णं दुःसहाश्चाविशन्ति ||१५||

स्त्रियं हत्वा ब्राह्मणं वापि पापः; सभायां यत्र लभतेऽनुवादम् |

राज्ञः सकाशे न बिभेति चापि; ततो भयं जायते क्षत्रियस्य ||१६||

पापैः पापे क्रियमाणेऽतिवेलं; ततो रुद्रो जायते देव एषः |

पापैः पापाः सञ्जनयन्ति रुद्रं; ततः सर्वान्साध्वसाधून्हिनस्ति ||१७||

ऐल उवाच||

कुतो रुद्रः कीदृशो वापि रुद्रः; सत्त्वैः सत्त्वं दृश्यते वध्यमानम् |

एतद्विद्वन्कश्यप मे प्रचक्ष्व; यतो रुद्रो जायते देव एषः ||१८||

कश्यप उवाच||

आत्मा रुद्रो हृदये मानवानां; स्वं स्वं देहं परदेहं च हन्ति |

वातोत्पातैः सदृशं रुद्रमाहु; र्दावैर्जीमूतैः सदृशं रूपमस्य ||१९||

ऐल उवाच||

न वै वातं परिवृनोति कश्चि; न्न जीमूतो वर्षति नैव दावः |

तथायुक्तो दृश्यते मानवेषु; कामद्वेषाद्बध्यते मुच्यते च ||२०||

कश्यप उवाच||

यथैकगेहे जातवेदाः प्रदीप्तः; कृत्स्नं ग्रामं प्रदहेत्स त्वरावान् |

विमोहनं कुरुते देव एष; ततः सर्वं स्पृश्यते पुण्यपापैः ||२१||

ऐल उवाच||

यदि दण्डः स्पृशते पुण्यभाजं; पापैः पापे क्रियमाणेऽविशेषात् |

कस्य हेतोः सुकृतं नाम कुर्या; द्दुष्कृतं वा कस्य हेतोर्न कुर्यात् ||२२||

कश्यप उवाच||

असन्त्यागात्पापकृतामपापां; स्तुल्यो दण्डः स्पृशते मिश्रभावात् |

शुष्केणार्द्रं दह्यते मिश्रभावा; न्न मिश्रः स्यात्पापकृद्भिः कथञ्चित् ||२३||

ऐल उवाच||

साध्वसाधून्धारयतीह भूमिः; साध्वसाधूंस्तापयतीह सूर्यः |

साध्वसाधून्वातयतीह वायु; रापस्तथा साध्वसाधून्वहन्ति ||२४||

कश्यप उवाच||

एवमस्मिन्वर्तते लोक एव; नामुत्रैवं वर्तते राजपुत्र |

प्रेत्यैतयोरन्तरवान्विशेषो; यो वै पुण्यं चरते यश्च पापम् ||२५||

पुण्यस्य लोको मधुमान्घृतार्चि; र्हिरण्यज्योतिरमृतस्य नाभिः |

तत्र प्रेत्य मोदते ब्रह्मचारी; न तत्र मृत्युर्न जरा नोत दुःखम् ||२६||

पापस्य लोको निरयोऽप्रकाशो; नित्यं दुःखः शोकभूयिष्ठ एव |

तत्रात्मानं शोचते पापकर्मा; बह्वीः समाः प्रपतन्नप्रतिष्ठः ||२७||

मिथो भेदाद्ब्राह्मणक्षत्रियाणां; प्रजा दुःखं दुःसहं चाविशन्ति |

एवं ज्ञात्वा कार्य एवेह विद्वा; न्पुरोहितो नैकविद्यो नृपेण ||२८||

तं चैवान्वभिषिच्येत तथा धर्मो विधीयते |

अग्र्यो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः ||२९||

पूर्वं हि ब्राह्मणाः सृष्टा इति धर्मविदो विदुः |

ज्येष्ठेनाभिजनेनास्य प्राप्तं सर्वं यदुत्तरम् ||३०||

तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक् |

सर्वं श्रेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः ||३१||

अवश्यमेतत्कर्तव्यं राज्ञा बलवतापि हि |

ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते ||३२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

075-अध्यायः

मुचकुन्दोपाख्यानम्

भीष्म उवाच||

योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते |

योगक्षेमश्च राज्ञोऽपि समायत्तः पुरोहिते ||१||

यतादृष्टं भयं ब्रह्म प्रजानां शमयत्युत |

दृष्टं च राजा बाहुभ्यां तद्राष्ट्रं सुखमेधते ||२||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च ||३||

मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः |

जिज्ञासमानः स्वबलमभ्ययादलकाधिपम् ||४||

ततो वैश्रवणो राजा रक्षांसि समवासृजत् |

ते बलान्यवमृद्नन्तः प्राचरंस्तस्य नैरृताः ||५||

स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः |

गर्हयामास विद्वांसं पुरोहितमरिंदमः ||६||

तत उग्रं तपस्तप्त्वा वसिष्ठो ब्रह्मवित्तमः |

रक्षांस्यपावधीत्तत्र पन्थानं चाप्यविन्दत ||७||

ततो वैश्रवणो राजा मुचुकुन्दमदर्शयत् |

वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत् ||८||

त्वत्तो हि बलिनः पूर्वे राजानः सपुरोहिताः |

न चैवं समवर्तंस्ते यथा त्वमिह वर्तसे ||९||

ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः |

आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः ||१०||

यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि |

किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे ||११||

मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम् |

न्यायपूर्वमसंरब्धमसम्भ्रान्तमिदं वचः ||१२||

ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयम्भुवा |

पृथग्बलविधानं च तल्लोकं परिरक्षति ||१३||

तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम् |

अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम् ||१४||

ताभ्यां सम्भूय कर्तव्यं प्रजानां परिपालनम् |

तथा च मां प्रवर्तन्तं गर्हयस्यलकाधिप ||१५||

ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम् |

नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत ||१६||

नाच्छिन्दे चापि निर्दिष्टमिति जानीहि पार्थिव |

प्रशाधि पृथिवीं वीर मद्दत्तामखिलामिमाम् ||१७||

मुचुकुन्द उवाच||

नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव |

बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये ||१८||

भीष्म उवाच||

ततो वैश्रवणो राजा विस्मयं परमं ययौ |

क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमसम्भ्रमम् ||१९||

ततो राजा मुचुकुन्दः सोऽन्वशासद्वसुन्धराम् |

बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ||२०||

एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते |

जयत्यविजितामुर्वीं यशश्च महदश्नुते ||२१||

नित्योदको ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः |

तयोर्हि सर्वमायत्तं यत्किञ्चिज्जगतीगतम् ||२२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

076-अध्यायः

युधिष्ठिर उवाच||

यया वृत्त्या महीपालो विवर्धयति मानवान् |

पुण्यांश्च लोकाञ्जयति तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

दानशीलो भवेद्राजा यज्ञशीलश्च भारत |

उपवासतपःशीलः प्रजानां पालने रतः ||२||

सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयेत् |

उत्थानेनाप्रमादेन पूजयेच्चैव धार्मिकान् ||३||

राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते |

यद्यदाचरते राजा तत्प्रजानां हि रोचते ||४||

नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु |

निहन्यात्सर्वतो दस्यून्न कामात्कस्यचित्क्षमेत् ||५||

यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः |

चतुर्थं तस्य धर्मस्य राजा भारत विन्दति ||६||

यदधीते यद्यजते यद्ददाति यदर्चति |

राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन् ||७||

यद्राष्ट्रेऽकुशलं किञ्चिद्राज्ञोऽरक्षयतः प्रजाः |

चतुर्थं तस्य पापस्य राजा भारत विन्दति ||८||

अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः |

कर्मणः पृथिवीपाल नृशंसोऽनृतवागपि ||९||

तादृशात्किल्बिषाद्राजा शृणु येन प्रमुच्यते ||९||

प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि |

स्वकोशात्तत्प्रदेयं स्यादशक्तेनोपजीवता ||१०||

सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणास्तथा |

न स्थेयं विषये तेषु योऽपकुर्याद्द्विजातिषु ||११||

ब्रह्मस्वे रक्ष्यमाणे हि सर्वं भवति रक्षितम् |

तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः ||१२||

पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः |

नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम् ||१३||

न हि कामात्मना राज्ञा सततं शठबुद्धिना |

नृशंसेनातिलुब्धेन शक्याः पालयितुं प्रजाः ||१४||

युधिष्ठिर उवाच||

नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम् |

धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते ||१५||

तदलं मम राज्येन यत्र धर्मो न विद्यते |

वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया ||१६||

तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः |

धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः ||१७||

भीष्म उवाच||

वेदाहं तव या बुद्धिरानृशंस्यगुणैव सा |

न च शुद्धानृशंस्येन शक्यं महदुपासितुम् ||१८||

अपि तु त्वा मृदुं दान्तमत्यार्यमतिधार्मिकम् |

क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते ||१९||

राजधर्मानवेक्षस्व पितृपैतामहोचितान् |

नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि ||२०||

न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः |

प्रजापालनसम्भूतं प्राप्ता धर्मफलं ह्यसि ||२१||

न ह्येतामाशिषं पाण्डुर्न च कुन्त्यन्वयाचत |

न चैतां प्राज्ञतां तात यया चरसि मेधया ||२२||

शौर्यं बलं च सत्त्वं च पिता तव सदाब्रवीत् |

माहात्म्यं बलमौदार्यं तव कुन्त्यन्वयाचत ||२३||

नित्यं स्वाहा स्वधा नित्यमुभे मानुषदैवते |

पुत्रेष्वाशासते नित्यं पितरो दैवतानि च ||२४||

दानमध्ययनं यज्ञः प्रजानां परिपालनम् |

धर्ममेतमधर्मं वा जन्मनैवाभ्यजायिथाः ||२५||

काले धुरि नियुक्तानां वहतां भार आहिते |

सीदतामपि कौन्तेय न कीर्तिरवसीदति ||२६||

समन्ततो विनियतो वहत्यस्खलितो हि यः |

निर्दोषकर्मवचनात्सिद्धिः कर्मण एव सा ||२७||

नैकान्तविनिपातेन विचचारेह कश्चन |

धर्मी गृही वा राजा वा ब्रह्मचार्यथ वा पुनः ||२८||

अल्पं तु साधुभूयिष्ठं यत्कर्मोदारमेव तत् |

कृतमेवाकृताच्छ्रेयो न पापीयोऽस्त्यकर्मणः ||२९||

यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम् |

योगक्षेमस्तदा राजन्कुशलायैव कल्पते ||३०||

दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा |

सर्वतः परिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ||३१||

यं हि वैद्याः कुले जाता अवृत्तिभयपीडिताः |

प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः ||३२||

युधिष्ठिर उवाच||

किं न्वतः परमं स्वर्ग्यं का न्वतः प्रीतिरुत्तमा |

किं न्वतः परमैश्वर्यं ब्रूहि मे यदि मन्यसे ||३३||

भीष्म उवाच||

यस्मिन्प्रतिष्ठिताः सम्यक्क्षेमं विन्दन्ति तत्क्षणम् |

स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते ||३४||

त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम |

भव राजा जय स्वर्गं सतो रक्षासतो जहि ||३५||

अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह |

पर्जन्यमिव भूतानि स्वादुद्रुममिवाण्डजाः ||३६||

धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम् |

वत्सलं संविभक्तारमनु जीवन्तु त्वां जनाः ||३७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

077-अध्यायः

युधिष्ठिर उवाच||

स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि |

तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह ||१||

भीष्म उवाच||

विद्यालक्षणसम्पन्नाः सर्वत्राम्नायदर्शिनः |

एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः ||२||

ऋत्विगाचार्यसम्पन्नाः स्वेषु कर्मस्ववस्थिताः |

एते देवसमा राजन्ब्राह्मणानां भवन्त्युत ||३||

ऋत्विक्पुरोहितो मन्त्री दूतोऽथार्थानुशासकः |

एते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत ||४||

अश्वारोहा गजारोहा रथिनोऽथ पदातयः |

एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत ||५||

जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः |

एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत ||६||

अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयः |

तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत् ||७||

आह्वायका देवलका नक्षत्रग्रामयाजकाः |

एते ब्राह्मणचण्डाला महापथिकपञ्चमाः ||८||

एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः |

ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च ||९||

अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् |

ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ||१०||

विकर्मस्थास्तु नोपेक्ष्या जातु राज्ञा कथञ्चन |

नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया ||११||

यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः |

राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः ||१२||

अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा |

राजन्स राज्ञा भर्तव्य इति धर्मविदो विदुः ||१३||

स चेन्नो परिवर्तेत कृतवृत्तिः परन्तप |

ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः ||१४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

078-अध्यायः

केकयराजराक्षससंवादः

युधिष्ठिर उवाच||

केषां राजा प्रभवति वित्तस्य भरतर्षभ |

कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् |

ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ||२||

विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथञ्चन |

इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः ||३||

यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः |

राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप ||४||

अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा |

तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन् ||५||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

गीतं केकयराजेन ह्रियमाणेन रक्षसा ||६||

केकयानामधिपतिं रक्षो जग्राह दारुणम् |

स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम् ||७||

राजोवाच||

न मे स्तेनो जनपदे न कदर्यो न मद्यपः |

नानाहिताग्निर्नायज्वा मामकान्तरमाविशः ||८||

न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः |

नानाहिताग्निर्विषये मामकान्तरमाविशः ||९||

नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम |

अधीते नाव्रती कश्चिन्मामकान्तरमाविशः ||१०||

अधीयतेऽध्यापयन्ति यजन्ते याजयन्ति च |

ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः ||११||

पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः |

ब्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः ||१२||

न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः |

नाध्यापयन्त्यधीयन्ते यजन्ते न च याजकाः ||१३||

ब्राह्मणान्परिरक्षन्ति सङ्ग्रामेष्वपलायिनः |

क्षत्रिया मे स्वकर्मस्था मामकान्तरमाविशः ||१४||

कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया |

अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः ||१५||

संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः |

मम वैश्याः स्वकर्मस्था मामकान्तरमाविशः ||१६||

त्रीन्वर्णाननुतिष्ठन्ति यथावदनसूयकाः |

मम शूद्राः स्वकर्मस्था मामकान्तरमाविशः ||१७||

कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् |

संविभक्तास्मि सर्वेषां मामकान्तरमाविशः ||१८||

कुलदेशादिधर्माणां प्रथितानां यथाविधि |

अव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः ||१९||

तपस्विनो मे विषये पूजिताः परिपालिताः |

संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः ||२०||

नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम् |

स्वतन्त्रो जातु न क्रीडे मामकान्तरमाविशः ||२१||

नाब्रह्मचारी भिक्षावान्भिक्षुर्वाब्रह्मचारिकः |

अनृत्विजं हुतं नास्ति मामकान्तरमाविशः ||२२||

नावजानाम्यहं वृद्धान्न वैद्यान्न तपस्विनः |

राष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः ||२३||

वेदाध्ययनसम्पन्नस्तपस्वी सर्वधर्मवित् |

स्वामी सर्वस्य राज्यस्य श्रीमान्मम पुरोहितः ||२४||

दानेन दिव्यानभिवाञ्छामि लोका; न्सत्येनाथो ब्राह्मणानां च गुप्त्या |

शुश्रूषया चापि गुरूनुपैमि; न मे भयं विद्यते राक्षसेभ्यः ||२५||

न मे राष्ट्रे विधवा ब्रह्मबन्धु; र्न ब्राह्मणः कृपणो नोत चोरः |

न पारजायी न च पापकर्मा; न मे भयं विद्यते राक्षसेभ्यः ||२६||

न मे शस्त्रैरनिर्भिन्नमङ्गे द्व्यङ्गुलमन्तरम् |

धर्मार्थं युध्यमानस्य मामकान्तरमाविशः ||२७||

गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम |

आशासते जना राष्ट्रे मामकान्तरमाविशः ||२८||

राक्षस उवाच||

यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे |

तस्मात्प्राप्नुहि कैकेय गृहान्स्वस्ति व्रजाम्यहम् ||२९||

येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय |

न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात् ||३०||

येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम् |

प्रियातिथ्यास्तथा दारास्ते वै स्वर्गजितो नराः ||३१||

भीष्म उवाच||

तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः |

आशीरेषां भवेद्राज्ञां राष्ट्रं सम्यक्प्रवर्धते ||३२||

तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः |

नियम्याः संविभज्याश्च प्रजानुग्रहकारणात् ||३३||

य एवं वर्तते राजा पौरजानपदेष्विह |

अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ||३४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

079-अध्यायः

युधिष्ठिर उवाच||

व्याख्याता क्षत्रधर्मेण वृत्तिरापत्सु भारत |

कथञ्चिद्वैश्यधर्मेण जीवेद्वा ब्राह्मणो न वा ||१||

भीष्म उवाच||

अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत् |

कृषिगोरक्षमास्थाय व्यसने वृत्तिसङ्क्षये ||२||

युधिष्ठिर उवाच||

कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते |

ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ ||३||

भीष्म उवाच||

सुरा लवणमित्येव तिलान्केसरिणः पशून् |

ऋषभान्मधु मांसं च कृतान्नं च युधिष्ठिर ||४||

सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत् |

एतेषां विक्रयात्तात ब्राह्मणो नरकं व्रजेत् ||५||

अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट् |

धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथञ्चन ||६||

पक्वेनामस्य निमयं न प्रशंसन्ति साधवः |

निमयेत्पक्वमामेन भोजनार्थाय भारत ||७||

वयं सिद्धमशिष्यामो भवान्साधयतामिदम् |

एवं समीक्ष्य निमयन्नाधर्मोऽस्ति कदाचन ||८||

अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः |

व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर ||९||

भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु |

रुचिते वर्तते धर्मो न बलात्सम्प्रवर्तते ||१०||

इत्येवं सम्प्रवर्तन्त व्यवहाराः पुरातनाः |

ऋषीणामितरेषां च साधु चेदमसंशयम् ||११||

युधिष्ठिर उवाच||

अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः |

व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम् ||१२||

राजा त्राता न लोके स्यात्किं तदा स्यात्परायणम् |

एतन्मे संशयं ब्रूहि विस्तरेण पितामह ||१३||

भीष्म उवाच||

दानेन तपसा यज्ञैरद्रोहेण दमेन च |

ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः ||१४||

तेषां ये वेदबलिनस्त उत्थाय समन्ततः |

राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः ||१५||

राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम् |

तस्माद्ब्रह्मबलेनैव समुत्थेयं विजानता ||१६||

यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसंदधेत् |

तदा वर्णा यथाधर्ममाविशेयुः स्वकर्मसु ||१७||

उन्मर्यादे प्रवृत्ते तु दस्युभिः सङ्करे कृते |

सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर ||१८||

युधिष्ठिर उवाच||

अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणान्प्रति |

कस्तस्य ब्राह्मणस्त्राता को धर्मः किं परायणम् ||१९||

भीष्म उवाच||

तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च |

अमायया मायया च नियन्तव्यं तदा भवेत् ||२०||

क्षत्रस्याभिप्रवृद्धस्य ब्राह्मणेषु विशेषतः |

ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसम्भवम् ||२१||

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् |

तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ||२२||

यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिपद्यते |

क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः ||२३||

तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर |

समुदीर्णान्यजेयानि तेजांसि च बलानि च ||२४||

ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले |

दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति सर्वशः ||२५||

ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः |

ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च ||२६||

मनस्विनो मन्युमन्तः पुण्यलोका भवन्ति ते |

ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणमिष्यते ||२७||

अति स्विष्टस्वधीतानां लोकानति तपस्विनाम् |

अनाशकाग्न्योर्विशतां शूरा यान्ति परां गतिम् ||२८||

एवमेवात्मनस्त्यागान्नान्यं धर्मं विदुर्जनाः ||२८||

तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति |

ब्रह्मद्विषो नियच्छन्तस्तेषां नोऽस्तु सलोकता ||२९||

ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरब्रवीत् ||२९||

यथाश्वमेधावभृथे स्नाताः पूता भवन्त्युत |

दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे ||३०||

भवत्यधर्मो धर्मो हि धर्माधर्मावुभावपि |

कारणाद्देशकालस्य देशकालः स तादृशः ||३१||

मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम् |

धर्म्याः पापानि कुर्वन्तो गच्छन्ति परमां गतिम् ||३२||

ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति |

आत्मत्राणे वर्णदोषे दुर्गस्य नियमेषु च ||३३||

युधिष्ठिर उवाच||

अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसङ्करे |

सम्प्रमूढेषु वर्णेषु यद्यन्योऽभिभवेद्बली ||३४||

ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम |

दस्युभ्योऽथ प्रजा रक्षेद्दण्डं धर्मेण धारयन् ||३५||

कार्यं कुर्यान्न वा कुर्यात्संवार्यो वा भवेन्न वा |

न स्म शस्त्रं ग्रहीतव्यमन्यत्र क्षत्रबन्धुतः ||३६||

भीष्म उवाच||

अपारे यो भवेत्पारमप्लवे यः प्लवो भवेत् |

शूद्रो वा यदि वाप्यन्यः सर्वथा मानमर्हति ||३७||

यमाश्रित्य नरा राजन्वर्तयेयुर्यथासुखम् |

अनाथाः पाल्यमाना वै दस्युभिः परिपीडिताः ||३८||

तमेव पूजयेरंस्ते प्रीत्या स्वमिव बान्धवम् |

महद्ध्यभीक्ष्णं कौरव्य कर्ता सन्मानमर्हति ||३९||

किमुक्ष्णावहता कृत्यं किं धेन्वा चाप्यदुग्धया |

वन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाप्यरक्षता ||४०||

यथा दारुमयो हस्ती यथा चर्ममयो मृगः |

यथा ह्यनेत्रः शकटः पथि क्षेत्रं यथोषरम् ||४१||

एवं ब्रह्मानधीयानं राजा यश्च न रक्षिता |

न वर्षति च यो मेघः सर्व एते निरर्थकाः ||४२||

नित्यं यस्तु सतो रक्षेदसतश्च निबर्हयेत् |

स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम् ||४३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

080-अध्यायः

युधिष्ठिर उवाच||

क्वसमुत्थाः कथंशीला ऋत्विजः स्युः पितामह |

कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर ||१||

भीष्म उवाच||

प्रतिकर्म पुराचार ऋत्विजां स्म विधीयते |

आदौ छन्दांसि विज्ञाय द्विजानां श्रुतमेव च ||२||

ये त्वेकरतयो नित्यं धीरा नाप्रियवादिनः |

परस्परस्य सुहृदः संमताः समदर्शिनः ||३||

येष्वानृशंस्यं सत्यं चाप्यहिंसा तप आर्जवम् |

अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा दमः शमः ||४||

ह्रीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः |

अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः ||५||

अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति |

एते महर्त्विजस्तात सर्वे मान्या यथातथम् ||६||

युधिष्ठिर उवाच||

यदिदं वेदवचनं दक्षिणासु विधीयते |

इदं देयमिदं देयं न क्वचिद्व्यवतिष्ठते ||७||

नेदं प्रति धनं शास्त्रमापद्धर्ममशास्त्रतः |

आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते ||८||

श्रद्धामारभ्य यष्टव्यमित्येषा वैदिकी श्रुतिः |

मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति ||९||

भीष्म उवाच||

न वेदानां परिभवान्न शाठ्येन न मायया |

कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी ||१०||

यज्ञाङ्गं दक्षिणास्तात वेदानां परिबृंहणम् |

न मन्त्रा दक्षिणाहीनास्तारयन्ति कथञ्चन ||११||

शक्तिस्तु पूर्णपात्रेण संमितानवमा भवेत् |

अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्यथाविधि ||१२||

सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः |

तं च विक्रेतुमिच्छन्ति न वृथा वृत्तिरिष्यते ||१३||

तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते ||१३||

इत्येवं धर्मतः ख्यातमृषिभिर्धर्मवादिभिः |

पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यथा भवेत् ||१४||

अन्यायवृत्तः पुरुषो न परस्य न चात्मनः ||१४||

शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः |

तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम् ||१५||

तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः |

तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु ||१६||

अहिंसा सत्यवचनमानृशंस्यं दमो घृणा |

एतत्तपो विदुर्धीरा न शरीरस्य शोषणम् ||१७||

अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् |

अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः ||१८||

निबोध दशहोतॄणां विधानं पार्थ यादृशम् |

चित्तिः स्रुक्चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम् ||१९||

सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् |

एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति ||२०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

081-अध्यायः

युधिष्ठिर उवाच||

यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् |

पुरुषेणासहायेन किमु राज्यं पितामह ||१||

किंशीलः किंसमाचारो राज्ञोऽर्थसचिवो भवेत् |

कीदृशे विश्वसेद्राजा कीदृशे नापि विश्वसेत् ||२||

भीष्म उवाच||

चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत |

सहार्थो भजमानश्च सहजः कृत्रिमस्तथा ||३||

धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः |

यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत् ||४||

यस्तस्यार्थो न रोचेत न तं तस्य प्रकाशयेत् |

धर्माधर्मेण राजानश्चरन्ति विजिगीषवः ||५||

चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथापरौ |

सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः ||६||

न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे |

प्रमादिनं हि राजानं लोकाः परिभवन्त्युत ||७||

असाधुः साधुतामेति साधुर्भवति दारुणः |

अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति ||८||

अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत् |

तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत् ||९||

एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः |

अविश्वासश्च सर्वत्र मृत्युना न विशिष्यते ||१०||

अकालमृत्युर्विश्वासो विश्वसन्हि विपद्यते |

यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति ||११||

तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित् |

एषा नीतिगतिस्तात लक्ष्मीश्चैव सनातनी ||१२||

यं मन्येत ममाभावादिममर्थागमः स्पृशेत् |

नित्यं तस्माच्छङ्कितव्यममित्रं तं विदुर्बुधाः ||१३||

यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति |

न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः ||१४||

तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति |

यमेवंलक्षणं विद्यात्तममित्रं विनिर्दिशेत् ||१५||

यः समृद्ध्या न तुष्येत क्षये दीनतरो भवेत् |

एतदुत्तममित्रस्य निमित्तमभिचक्षते ||१६||

यं मन्येत ममाभावादस्याभावो भवेदिति |

तस्मिन्कुर्वीत विश्वासं यथा पितरि वै तथा ||१७||

तं शक्त्या वर्धमानश्च सर्वतः परिबृंहयेत् |

नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु ||१८||

क्षताद्भीतं विजानीयादुत्तमं मित्रलक्षणम् |

ये तस्य क्षतमिच्छन्ति ते तस्य रिपवः स्मृताः ||१९||

व्यसनान्नित्यभीतोऽसौ समृद्ध्यामेव तृप्यते |

यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते ||२०||

रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः |

कुलीनः शीलसम्पन्नः स ते स्यात्प्रत्यनन्तरः ||२१||

मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंसवान् |

यो मानितोऽमानितो वा न संदूष्येत्कदाचन ||२२||

ऋत्विग्वा यदि वाचार्यः सखा वात्यन्तसंस्तुतः |

गृहे वसेदमात्यस्ते यः स्यात्परमपूजितः ||२३||

स ते विद्यात्परं मन्त्रं प्रकृतिं चार्थधर्मयोः |

विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा ||२४||

नैव द्वौ न त्रयः कार्या न मृष्येरन्परस्परम् |

एकार्थादेव भूतानां भेदो भवति सर्वदा ||२५||

कीर्तिप्रधानो यश्च स्याद्यश्च स्यात्समये स्थितः |

समर्थान्यश्च न द्वेष्टि समर्थान्कुरुते च यः ||२६||

यो न कामाद्भयाल्लोभात्क्रोधाद्वा धर्ममुत्सृजेत् |

दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः ||२७||

शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः |

कुलीनः शीलसम्पन्नस्तितिक्षुरनसूयकः ||२८||

एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः |

पूजिताः संविभक्ताश्च सुसहायाः स्वनुष्ठिताः ||२९||

कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु |

युक्ता महत्सु कार्येषु श्रेयांस्युत्पादयन्ति च ||३०||

एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा |

अनुतिष्ठन्ति चैवार्थानाचक्षाणाः परस्परम् ||३१||

ज्ञातिभ्यश्चैव बिभ्येथा मृत्योरिव यतः सदा |

उपराजेव राजर्धिं ज्ञातिर्न सहते सदा ||३२||

ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः |

नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति ||३३||

अज्ञातिता नातिसुखा नावज्ञेयास्त्वतः परम् |

अज्ञातिमन्तं पुरुषं परे परिभवन्त्युत ||३४||

निकृतस्य नरैरन्यैर्ज्ञातिरेव परायणम् |

नान्यैर्निकारं सहते ज्ञातेर्ज्ञातिः कदाचन ||३५||

आत्मानमेव जानाति निकृतं बान्धवैरपि |

तेषु सन्ति गुणाश्चैव नैर्गुण्यं तेषु लक्ष्यते ||३६||

नाज्ञातिरनुगृह्णाति नाज्ञातिर्दिग्धमस्यति |

उभयं ज्ञातिलोकेषु दृश्यते साध्वसाधु च ||३७||

तान्मानयेत्पूजयेच्च नित्यं वाचा च कर्मणा |

कुर्याच्च प्रियमेतेभ्यो नाप्रियं किञ्चिदाचरेत् ||३८||

विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा |

न हि दोषो गुणो वेति निस्पृक्तस्तेषु दृश्यते ||३९||

तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः |

अमित्राः सम्प्रसीदन्ति तथा मित्रीभवन्त्यपि ||४०||

य एवं वर्तते नित्यं ज्ञातिसम्बन्धिमण्डले |

मित्रेष्वमित्रेष्वैश्वर्ये चिरं यशसि तिष्ठति ||४१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

082-अध्यायः

वासुदेवनारदसंवादः

युधिष्ठिर उवाच||

एवमग्राह्यके तस्मिञ्ज्ञातिसम्बन्धिमण्डले |

मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

वासुदेवस्य संवादं सुरर्षेर्नारदस्य च ||२||

वासुदेव उवाच||

नासुहृत्परमं मन्त्रं नारदार्हति वेदितुम् |

अपण्डितो वापि सुहृत्पण्डितो वापि नात्मवान् ||३||

स ते सौहृदमास्थाय किञ्चिद्वक्ष्यामि नारद |

कृत्स्नां च बुद्धिं सम्प्रेक्ष्य सम्पृच्छे त्रिदिवङ्गम ||४||

दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम् |

अर्धभोक्तास्मि भोगानां वाग्दुरुक्तानि च क्षमे ||५||

अरणीमग्निकामो वा मथ्नाति हृदयं मम |

वाचा दुरुक्तं देवर्षे तन्मे दहति नित्यदा ||६||

बलं सङ्कर्षणे नित्यं सौकुमार्यं पुनर्गदे |

रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद ||७||

अन्ये हि सुमहाभागा बलवन्तो दुरासदाः |

नित्योत्थानेन सम्पन्ना नारदान्धकवृष्णयः ||८||

यस्य न स्युर्न वै स स्याद्यस्य स्युः कृच्छ्रमेव तत् |

द्वाभ्यां निवारितो नित्यं वृणोम्येकतरं न च ||९||

स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः |

यस्य वापि न तौ स्यातां किं नु दुःखतरं ततः ||१०||

सोऽहं कितवमातेव द्वयोरपि महामुने |

एकस्य जयमाशंसे द्वितीयस्यापराजयम् ||११||

ममैवं क्लिश्यमानस्य नारदोभयतः सदा |

वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा ||१२||

नारद उवाच||

आपदो द्विविधाः कृष्ण बाह्याश्चाभ्यन्तराश्च ह |

प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वान्यतः ||१३||

सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा |

अक्रूरभोजप्रभवाः सर्वे ह्येते तदन्वयाः ||१४||

अर्थहेतोर्हि कामाद्वाद्वारा बीभत्सयापि वा |

आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम् ||१५||

कृतमूलमिदानीं तज्जातशब्दं सहायवत् |

न शक्यं पुनरादातुं वान्तमन्नमिव त्वया ||१६||

बभ्रूग्रसेनयो राज्यं नाप्तुं शक्यं कथञ्चन |

ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः ||१७||

तच्चेत्सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम् |

महाक्षयव्ययं वा स्याद्विनाशो वा पुनर्भवेत् ||१८||

अनायसेन शस्त्रेण मृदुना हृदयच्छिदा |

जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च ||१९||

वासुदेव उवाच||

अनायसं मुने शस्त्रं मृदु विद्यामहं कथम् |

येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च ||२०||

नारद उवाच||

शक्त्यान्नदानं सततं तितिक्षा दम आर्जवम् |

यथार्हप्रतिपूजा च शस्त्रमेतदनायसम् ||२१||

ज्ञातीनां वक्तुकामानां कटूनि च लघूनि च |

गिरा त्वं हृदयं वाचं शमयस्व मनांसि च ||२२||

नामहापुरुषः कश्चिन्नानात्मा नासहायवान् |

महतीं धुरमादत्ते तामुद्यम्योरसा वह ||२३||

सर्व एव गुरुं भारमनड्वान्वहते समे |

दुर्गे प्रतीकः सुगवो भारं वहति दुर्वहम् ||२४||

भेदाद्विनाशः सङ्घानां सङ्घमुख्योऽसि केशव |

यथा त्वां प्राप्य नोत्सीदेदयं सङ्घस्तथा कुरु ||२५||

नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात् |

नान्यत्र धनसन्त्यागाद्गणः प्राज्ञेऽवतिष्ठते ||२६||

धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं शुभम् |

ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु ||२७||

आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो |

षाड्गुण्यस्य विधानेन यात्रायानविधौ तथा ||२८||

माधवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः |

त्वय्यासक्ता महाबाहो लोका लोकेश्वराश्च ये ||२९||

उपासते हि त्वद्बुद्धिमृषयश्चापि माधव |

त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम् ||३०||

त्वामासाद्य यदुश्रेष्ठमेधन्ते ज्ञातिनः सुखम् ||३०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

083-अध्यायः

कालकवृक्षीयोपाख्यानम्

भीष्म उवाच||

एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत |

यः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः स मानवः ||१||

ह्रियमाणममात्येन भृतो वा यदि वाभृतः |

यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर ||२||

श्रोतव्यं तस्य च रहो रक्ष्यश्चामात्यतो भवेत् |

अमात्या ह्युपहन्तारं भूयिष्ठं घ्नन्ति भारत ||३||

राजकोशस्य गोप्तारं राजकोशविलोपकाः |

समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः ||४||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह ||५||

कोसलानामाधिपत्यं सम्प्राप्ते क्षेमदर्शिनि |

मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् ||६||

स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः |

पूर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः ||७||

अधीये वायसीं विद्यां शंसन्ति मम वायसाः |

अनागतमतीतं च यच्च सम्प्रति वर्तते ||८||

इति राष्ट्रे परिपतन्बहुशः पुरुषैः सह |

सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान् ||९||

स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः |

राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः ||१०||

तमेव काकमादाय राजानं द्रष्टुमागमत् |

सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः ||११||

स स्म कौसल्यमागम्य राजामात्यमलङ्कृतम् |

प्राह काकस्य वचनादमुत्रेदं त्वया कृतम् ||१२||

असौ चासौ च जानीते राजकोशस्त्वया हृतः |

एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम् ||१३||

तथान्यानपि स प्राह राजकोशहरान्सदा |

न चास्य वचनं किञ्चिदकृतं श्रूयते क्वचित् ||१४||

तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह |

तमतिक्रम्य सुप्तस्य निशि काकमपोथयन् ||१५||

वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे |

पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत् ||१६||

राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम् |

अनुज्ञातस्त्वया ब्रूयां वचनं त्वत्पुरो हितम् ||१७||

मित्रार्थमभिसन्तप्तो भक्त्या सर्वात्मना गतः |

अयं तवार्थं हरते यो ब्रूयादक्षमान्वितः ||१८||

सम्बुबोधयिषुर्मित्रं सदश्वमिव सारथिः |

अतिमन्युप्रसक्तो हि प्रसज्य हितकारणम् ||१९||

तथाविधस्य सुहृदः क्षन्तव्यं संविजानता |

ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता ||२०||

तं राजा प्रत्युवाचेदं यन्मा किञ्चिद्भवान्वदेत् |

कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम् ||२१||

ब्राह्मण प्रतिजानीहि प्रब्रूहि यदि चेच्छसि |

करिष्यामि हि ते वाक्यं यद्यन्मां विप्र वक्ष्यसि ||२२||

मुनिरुवाच||

ज्ञात्वा नयानपायांश्च भृत्यतस्ते भयानि च |

भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागमम् ||२३||

प्रागेवोक्तश्च दोषोऽयमाचार्यैर्नृपसेविनाम् |

अगतीकगतिर्ह्येषा या राज्ञा सह जीविका ||२४||

आशीविषैश्च तस्याहुः सङ्गतं यस्य राजभिः |

बहुमित्राश्च राजानो बह्वमित्रास्तथैव च ||२५||

तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपसेविनाम् |

अथैषामेकतो राजन्मुहूर्तादेव भीर्भवेत् ||२६||

नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौ |

न तु प्रमादः कर्तव्यः कथञ्चिद्भूतिमिच्छता ||२७||

प्रमादाद्धि स्खलेद्राजा स्खलिते नास्ति जीवितम् |

अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः ||२८||

आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् |

यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः ||२९||

दुर्व्याहृताच्छङ्कमानो दुष्कृताद्दुरधिष्ठितात् |

दुरासिताद्दुर्व्रजितादिङ्गितादङ्गचेष्टितात् ||३०||

देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः |

वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत् ||३१||

इति राजन्मयः प्राह वर्तते च तथैव तत् ||३१||

अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः |

ददात्यस्मद्विधोऽमात्यो बुद्धिसाहाय्यमापदि ||३२||

वायसश्चैव मे राजन्नन्तकायाभिसंहितः |

न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः ||३३||

हिताहितांस्तु बुध्येथा मा परोक्षमतिर्भव ||३३||

ये त्वादानपरा एव वसन्ति भवतो गृहे |

अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम् ||३४||

ये वा भवद्विनाशेन राज्यमिच्छन्त्यनन्तरम् |

अन्तरैरभिसन्धाय राजन्सिध्यन्ति नान्यथा ||३५||

तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम् |

तैर्हि मे सन्धितो बाणः काके निपतितः प्रभो ||३६||

छद्मना मम काकश्च गमितो यमसादनम् |

दृष्टं ह्येतन्मया राजंस्तपोदीर्घेण चक्षुषा ||३७||

बहुनक्रझषग्राहां तिमिङ्गिलगणायुताम् |

काकेन बडिशेनेमामतार्षं त्वामहं नदीम् ||३८||

स्थाण्वश्मकण्टकवतीं व्याघ्रसिंहगजाकुलाम् |

दुरासदां दुष्प्रवेशां गुहां हैमवतीमिव ||३९||

अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते |

राजदुर्गावतरणे नोपायं पण्डिता विदुः ||४०||

गहनं भवतो राज्यमन्धकारतमोवृतम् |

नेह विश्वसितुं शक्यं भवतापि कुतो मया ||४१||

अतो नायं शुभो वासस्तुल्ये सदसती इह |

वधो ह्येवात्र सुकृते दुष्कृते न च संशयः ||४२||

न्यायतो दुष्कृते घातः सुकृते स्यात्कथं वधः |

नेह युक्तं चिरं स्थातुं जवेनातो व्रजेद्बुधः ||४३||

सीता नाम नदी राजन्प्लवो यस्यां निमज्जति |

तथोपमामिमां मन्ये वागुरां सर्वघातिनीम् ||४४||

मधुप्रपातो हि भवान्भोजनं विषसंयुतम् |

असतामिव ते भावो वर्तते न सतामिव ||४५||

आशीविषैः परिवृतः कूपस्त्वमिव पार्थिव ||४५||

दुर्गतीर्था बृहत्कूला करीरीवेत्रसंयुता |

नदी मधुरपानीया यथा राजंस्तथा भवान् ||४६||

श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि ||४६||

यथाश्रित्य महावृक्षं कक्षः संवर्धते महान् |

ततस्तं संवृणोत्येव तमतीत्य च वर्धते ||४७||

तेनैवोपेन्धनो नूनं दावो दहति दारुणः |

तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय ||४८||

भवतैव कृता राजन्भवता परिपालिताः |

भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम् ||४९||

उषितं शङ्कमानेन प्रमादं परिरक्षता |

अन्तःसर्प इवागारे वीरपत्न्या इवालये ||५०||

शीलं जिज्ञासमानेन राज्ञश्च सहजीविना ||५०||

कच्चिज्जितेन्द्रियो राजा कच्चिदभ्यन्तरा जिताः |

कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः ||५१||

जिज्ञासुरिह सम्प्राप्तस्तवाहं राजसत्तम |

तस्य मे रोचसे राजन्क्षुधितस्येव भोजनम् ||५२||

अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम् |

भवतोऽर्थकृदित्येव मयि दोषो हि तैः कृतः ||५३||

विद्यते कारणं नान्यदिति मे नात्र संशयः ||५३||

न हि तेषामहं द्रुग्धस्तत्तेषां दोषवद्गतम् |

अरेर्हि दुर्हताद्भेयं भग्नपृष्ठादिवोरगात् ||५४||

राजोवाच||

भूयसा परिबर्हेण सत्कारेण च भूयसा |

पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम ||५५||

ये त्वां ब्राह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे |

भवतैव हि तज्ज्ञेयं यदिदानीमनन्तरम् ||५६||

यथा स्याद्दुष्कृतो दण्डो यथा च सुकृतं कृतम् |

तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम् ||५७||

मुनिरुवाच||

अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु |

ततः कारणमाज्ञाय पुरुषं पुरुषं जहि ||५८||

एकदोषा हि बहवो मृद्नीयुरपि कण्टकान् |

मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते ||५९||

वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः |

स्वस्ति चेच्छामि भवतः परेषां च यथात्मनः ||६०||

राजन्नात्मानमाचक्षे सम्बन्धी भवतो ह्यहम् |

मुनिः कालकवृक्षीय इत्येवमभिसञ्ज्ञितः ||६१||

पितुः सखा च भवतः संमतः सत्यसङ्गरः |

व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते ||६२||

सर्वकामान्परित्यज्य तपस्तप्तं तदा मया |

स्नेहात्त्वां प्रब्रवीम्येतन्मा भूयो विभ्रमेदिति ||६३||

उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया |

राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि ||६४||

भीष्म उवाच||

ततो राजकुले नान्दी सञ्जज्ञे भूयसी पुनः |

पुरोहितकुले चैव सम्प्राप्ते ब्राह्मणर्षभे ||६५||

एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने |

मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः ||६६||

हितं तद्वचनं श्रुत्वा कौसल्योऽन्वशिषन्महीम् |

तथा च कृतवान्राजा यथोक्तं तेन भारत ||६७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

084-अध्यायः

भीष्म उवाच||

ह्रीनिषेधाः सदा सन्तः सत्यार्जवसमन्विताः |

शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः ||१||

अत्याढ्यांश्चातिशूरांश्च ब्राह्मणांश्च बहुश्रुतान् |

सुसन्तुष्टांश्च कौन्तेय महोत्साहांश्च कर्मसु ||२||

एतान्सहायाँल्लिप्सेथाः सर्वास्वापत्सु भारत |

कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति ||३||

प्रसन्नं ह्यप्रसन्नं वा पीडितं हृतमेव वा |

आवर्तयति भूयिष्ठं तदेको ह्यनुपालितः ||४||

कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः |

प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः ||५||

दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः |

ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः ||६||

अर्थमानार्घ्यसत्कारैर्भोगैरुच्चावचैः प्रियान् |

यानर्थभाजो मन्येथास्ते ते स्युः सुखभागिनः ||७||

अभिन्नवृत्ता विद्वांसः सद्वृत्ताश्चरितव्रताः |

न त्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः ||८||

अनार्या ये न जानन्ति समयं मन्दचेतसः |

तेभ्यः प्रतिजुगुप्सेथा जानीयाः समयच्युतान् ||९||

नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः |

यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत् ||१०||

श्रेयसो लक्षणं ह्येतद्विक्रमो यस्य दृश्यते |

कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति ||११||

समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः |

न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत् ||१२||

अमानी सत्यवाक्षक्तो जितात्मा मान्यमानिता |

स ते मन्त्रसहायः स्यात्सर्वावस्थं परीक्षितः ||१३||

कुलीनः सत्यसम्पन्नस्तितिक्षुर्दक्ष आत्मवान् |

शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम् ||१४||

तस्यैवं वर्तमानस्य पुरुषस्य विजानतः |

अमित्राः सम्प्रसीदन्ति ततो मित्रीभवन्त्यपि ||१५||

अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणान् |

संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः ||१६||

सम्बद्धाः पुरुषैराप्तैरभिजातैः स्वदेशजैः |

अहार्यैरव्यभीचारैः सर्वतः सुपरीक्षितैः ||१७||

योधाः स्रौवास्तथा मौलास्तथैवान्येऽप्यवस्कृताः |

कर्तव्या भूतिकामेन पुरुषेण बुभूषता ||१८||

येषां वैनयिकी बुद्धिः प्रकृता चैव शोभना |

तेजो धैर्यं क्षमा शौचमनुराग स्थितिर्धृतिः ||१९||

परीक्षितगुणान्नित्यं प्रौढभावान्धुरन्धरान् |

पञ्चोपधाव्यतीतांश्च कुर्याद्राजार्थकारिणः ||२०||

पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान् |

कुलीनान्सत्यसम्पन्नानिङ्गितज्ञाननिष्ठुरान् ||२१||

देशकालविधानज्ञान्भर्तृकार्यहितैषिणः |

नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः ||२२||

हीनतेजा ह्यसंहृष्टो नैव जातु व्यवस्यति |

अवश्यं जनयत्येव सर्वकर्मसु संशयान् ||२३||

एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत |

धर्मार्थकामयुक्तोऽपि नालं मन्त्रं परीक्षितुम् ||२४||

तथैवानभिजातोऽपि काममस्तु बहुश्रुतः |

अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु ||२५||

यो वा ह्यस्थिरसङ्कल्पो बुद्धिमानागतागमः |

उपायज्ञोऽपि नालं स कर्म यापयितुं चिरम् ||२६||

केवलात्पुनराचारात्कर्मणो नोपपद्यते |

परिमर्शो विशेषाणामश्रुतस्येह दुर्मतेः ||२७||

मन्त्रिण्यननुरक्ते तु विश्वासो न हि विद्यते |

तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत् ||२८||

व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः |

मारुतोपहतच्छिद्रैः प्रविश्याग्निरिव द्रुमम् ||२९||

सङ्क्रुध्यत्येकदा स्वामी स्थानाच्चैवापकर्षति |

वाचा क्षिपति संरब्धस्ततः पश्चात्प्रसीदति ||३०||

तानि तान्यनुरक्तेन शक्यान्यनुतितिक्षितुम् |

मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः ||३१||

यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया |

समानसुखदुःखं तं पृच्छेदर्थेषु मानवम् ||३२||

अनृजुस्त्वनुरक्तोऽपि सम्पन्नश्चेतरैर्गुणैः |

राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति ||३३||

योऽमित्रैः सह सम्बद्धो न पौरान्बहु मन्यते |

स सुहृत्तादृशो राज्ञो न मन्त्रं श्रोतुमर्हति ||३४||

अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः |

स सुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति ||३५||

आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः |

सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति ||३६||

यस्त्वल्पेनापि कार्येण सकृदाक्षारितो भवेत् |

पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति ||३७||

कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः |

सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति ||३८||

ज्ञानविज्ञानसम्पन्नः प्रकृतिज्ञः परात्मनोः |

सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति ||३९||

सत्यवाक्षीलसम्पन्नो गम्भीरः सत्रपो मृदुः |

पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति ||४०||

सन्तुष्टः संमतः सत्यः शौटीरो द्वेष्यपापकः |

मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति ||४१||

सर्वलोकं समं शक्तः सान्त्वेन कुरुते वशे |

तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप ||४२||

पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः |

योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति ||४३||

तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः |

मन्त्रिणः प्रकृतिज्ञाः स्युस्त्र्यवरा महदीप्सवः ||४४||

स्वासु प्रकृतिषु छिद्रं लक्षयेरन्परस्य च |

मन्त्रिणो मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते ||४५||

नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् |

गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ||४६||

मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः |

मन्त्रसंहननो राजा मन्त्राङ्गानीतरो जनः ||४७||

राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते |

स्वामिनं त्वनुवर्तन्ति वृत्त्यर्थमिह मन्त्रिणः ||४८||

स विनीय मदक्रोधौ मानमीर्ष्यां च निर्वृतः |

नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः ||४९||

तेषां त्रयाणां विविधं विमर्शं; बुध्येत चित्तं विनिवेश्य तत्र |

स्वनिश्चयं तं परनिश्चयं च; निवेदयेदुत्तरमन्त्रकाले ||५०||

धर्मार्थकामज्ञमुपेत्य पृच्छे; द्युक्तो गुरुं ब्राह्मणमुत्तमार्थम् |

निष्ठा कृता तेन यदा सह स्या; त्तं तत्र मार्गं प्रणयेदसक्तम् ||५१||

एवं सदा मन्त्रयितव्यमाहु; र्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः |

तस्मात्त्वमेवं प्रणयेः सदैव; मन्त्रं प्रजासङ्ग्रहणे समर्थम् ||५२||

न वामनाः कुब्जकृशा न खञ्जा; नान्धा जडाः स्त्री न नपुंसकं च |

न चात्र तिर्यङ्न पुरो न पश्चा; न्नोर्ध्वं न चाधः प्रचरेत कश्चित् ||५३||

आरुह्य वातायनमेव शून्यं; स्थलं प्रकाशं कुशकाशहीनम् |

वागङ्गदोषान्परिहृत्य मन्त्रं; संमन्त्रयेत्कार्यमहीनकालम् ||५४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

085-अध्यायः

शक्रबृहस्पतिसंवादः

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर ||१||

शक्र उवाच||

किं स्विदेकपदं ब्रह्मन्पुरुषः सम्यगाचरन् |

प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ||२||

बृहस्पतिरुवाच||

सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन् |

प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ||३||

एतदेकपदं शक्र सर्वलोकसुखावहम् |

आचरन्सर्वभूतेषु प्रियो भवति सर्वदा ||४||

यो हि नाभाषते किञ्चित्सततं भ्रुकुटीमुखः |

द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन् ||५||

यस्तु पूर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते |

स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति ||६||

दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम् |

न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम् ||७||

अदाता ह्यपि भूतानां मधुरामीरयन्गिरम् |

सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे ||८||

तस्मात्सान्त्वं प्रकर्तव्यं दण्डमाधित्सतामिह |

फलं च जनयत्येवं न चास्योद्विजते जनः ||९||

सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च |

सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते ||१०||

भीष्म उवाच||

इत्युक्तः कृतवान्सर्वं तथा शक्रः पुरोधसा |

तथा त्वमपि कौन्तेय सम्यगेतत्समाचर ||११||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.