शान्तिपर्वम् अध्यायः 118-139

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

118-अध्यायः

भीष्म उवाच||

स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत् |

ऋषिणा हुङ्कृतः पापस्तपोवनबहिष्कृतः ||१||

एवं राज्ञा मतिमता विदित्वा शीलशौचताम् |

आर्जवं प्रकृतिं सत्त्वं कुलं वृत्तं श्रुतं दमम् ||२||

अनुक्रोशं बलं वीर्यं भावं सम्प्रशमं क्षमाम् |

भृत्या ये यत्र योग्याः स्युस्तत्र स्थाप्याः सुशिक्षिताः ||३||

नापरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति |

अकुलीननराकीर्णो न राजा सुखमेधते ||४||

कुलजः प्रकृतो राज्ञा तत्कुलीनतया सदा |

न पापे कुरुते बुद्धिं निन्द्यमानोऽप्यनागसि ||५||

अकुलीनस्तु पुरुषः प्रकृतः साधुसङ्क्षयात् |

दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत् ||६||

कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम् |

सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा ||७||

कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम् |

अलुब्धं लब्धसन्तुष्टं स्वामिमित्रबुभूषकम् ||८||

सचिवं देशकालज्ञं सर्वसङ्ग्रहणे रतम् |

सत्कृतं युक्तमनसं हितैषिणमतन्द्रितम् ||९||

युक्ताचारं स्वविषये सन्धिविग्रहकोविदम् |

राज्ञस्त्रिवर्गवेत्तारं पौरजानपदप्रियम् ||१०||

खातकव्यूहतत्त्वज्ञं बलहर्षणकोविदम् |

इङ्गिताकारतत्त्वज्ञं यात्रायानविशारदम् ||११||

हस्तिशिक्षासु तत्त्वज्ञमहङ्कारविवर्जितम् |

प्रगल्भं दक्षिणं दान्तं बलिनं युक्तकारिणम् ||१२||

चोक्षं चोक्षजनाकीर्णं सुवेषं सुखदर्शनम् |

नायकं नीतिकुशलं गुणषष्ट्या समन्वितम् ||१३||

अस्तब्धं प्रश्रितं शक्तं मृदुवादिनमेव च |

धीरं श्लक्ष्णं महर्द्धिं च देशकालोपपादकम् ||१४||

सचिवं यः प्रकुरुते न चैनमवमन्यते |

तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव ||१५||

एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः |

एष्टव्यो धर्मपरमः प्रजापालनतत्परः ||१६||

धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित् |

शुश्रूषुः श्रुतवाञ्श्रोता ऊहापोहविशारदः ||१७||

मेधावी धारणायुक्तो यथान्यायोपपादकः |

दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये ||१८||

दानाच्छेदे स्वयङ्कारी सुद्वारः सुखदर्शनः |

आर्तहस्तप्रदो नित्यमाप्तंमन्यो नये रतः ||१९||

नाहंवादी न निर्द्वंद्वो न यत्किञ्चनकारकः |

कृते कर्मण्यमोघानां कर्ता भृत्यजनप्रियः ||२०||

सङ्गृहीतजनोऽस्तब्धः प्रसन्नवदनः सदा |

दाता भृत्यजनावेक्षी न क्रोधी सुमहामनाः ||२१||

युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासकः |

चारनेत्रः परावेक्षी धर्मार्थकुशलः सदा ||२२||

राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत् |

योधाश्चैव मनुष्येन्द्र सर्वैर्गुणगुणैर्वृताः ||२३||

अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणाः |

न विमानयितव्याश्च राज्ञा वृद्धिमभीप्सता ||२४||

योधाः समरशौटीराः कृतज्ञाः शस्त्रकोविदाः |

धर्मशास्त्रसमायुक्ताः पदातिजनसंयुताः ||२५||

अर्थमानविवृद्धाश्च रथचर्याविशारदाः |

इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही ||२६||

सर्वसङ्ग्रहणे युक्तो नृपो भवति यः सदा |

उत्थानशीलो मित्राढ्यः स राजा राजसत्तमः ||२७||

शक्या अश्वसहस्रेण वीरारोहेण भारत |

सङ्गृहीतमनुष्येण कृत्स्ना जेतुं वसुन्धरा ||२८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

119-अध्यायः

भीष्म उवाच||

एवं शुनासमान्भृत्यान्स्वस्थाने यो नराधिपः |

नियोजयति कृत्येषु स राज्यफलमश्नुते ||१||

न श्वा स्वस्थानमुत्क्रम्य प्रमाणमभि सत्कृतः |

आरोप्यः श्वा स्वकात्स्थानादुत्क्रम्यान्यत्प्रपद्यते ||२||

स्वजातिकुलसम्पन्नाः स्वेषु कर्मस्ववस्थिताः |

प्रकर्तव्या बुधा भृत्या नास्थाने प्रक्रिया क्षमा ||३||

अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति |

स भृत्यगुणसम्पन्नं राजा फलमुपाश्नुते ||४||

शरभः शरभस्थाने सिंहः सिंह इवोर्जितः |

व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा ||५||

कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि |

प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा ||६||

यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः |

भृत्यान्स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः ||७||

न बालिशा न च क्षुद्रा न चाप्रतिमितेन्द्रियाः |

नाकुलीना नराः पार्श्वे स्थाप्या राज्ञा हितैषिणा ||८||

साधवः कुशलाः शूरा ज्ञानवन्तोऽनसूयकाः |

अक्षुद्राः शुचयो दक्षा नराः स्युः पारिपार्श्वकाः ||९||

न्यग्भूतास्तत्पराः क्षान्ताश्चौक्षाः प्रकृतिजाः शुभाः |

स्वे स्वे स्थानेऽपरिक्रुष्टास्ते स्यू राज्ञो बहिश्चराः ||१०||

सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत् |

असिंहः सिंहसहितः सिंहवल्लभते फलम् ||११||

यस्तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः |

न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः ||१२||

एवमेतैर्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः |

कुलीनैः सह शक्येत कृत्स्नां जेतुं वसुन्धराम् ||१३||

नावैद्यो नानृजुः पार्श्वे नाविद्यो नामहाधनः |

सङ्ग्राह्यो वसुधापालैर्भृत्यो भृत्यवतां वर ||१४||

बाणवद्विसृता यान्ति स्वामिकार्यपरा जनाः |

ये भृत्याः पार्थिवहितास्तेषां सान्त्वं प्रयोजयेत् ||१५||

कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः |

कोशमूला हि राजानः कोशमूलकरो भव ||१६||

कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसञ्चितम् |

सदास्तु सत्सु संन्यस्तं धनधान्यपरो भव ||१७||

नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः |

वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते ||१८||

ज्ञातिबन्धुजनावेक्षी मित्रसम्बन्धिसंवृतः |

पौरकार्यहितान्वेषी भव कौरवनन्दन ||१९||

एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मया |

श्वा ते निदर्शनं तात किं भूयः श्रोतुमिच्छसि ||२०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

120-अध्यायः

युधिष्ठिर उवाच||

राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत |

पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः ||१||

तदेव विस्तरेणोक्तं पूर्वैर्दृष्टं सतां मतम् |

प्रणयं राजधर्माणां प्रब्रूहि भरतर्षभ ||२||

भीष्म उवाच||

रक्षणं सर्वभूतानामिति क्षत्रे परं मतम् |

तद्यथा रक्षणं कुर्यात्तथा शृणु महीपते ||३||

यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः |

तथा बहुविधं राजा रूपं कुर्वीत धर्मवित् ||४||

तैक्ष्ण्यं जिह्मत्वमादान्त्यं सत्यमार्जवमेव च |

मध्यस्थः सत्त्वमातिष्ठंस्तथा वै सुखमृच्छति ||५||

यस्मिन्नर्थे हितं यत्स्यात्तद्वर्णं रूपमाविशेत् |

बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति ||६||

नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छिखी |

श्लक्ष्णाक्षरतनुः श्रीमान्भवेच्छास्त्रविशारदः ||७||

आपद्द्वारेषु यत्तः स्याज्जलप्रस्रवणेष्विव |

शैलवर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत् ||८||

अर्थकामः शिखां राजा कुर्याद्धर्मध्वजोपमाम् |

नित्यमुद्यतदण्डः स्यादाचरेच्चाप्रमादतः ||९||

लोके चायव्ययौ दृष्ट्वा वृक्षाद्वृक्षमिवाप्लवन् ||९||

मृजावान्स्यात्स्वयूथ्येषु भावानि चरणैः क्षिपेत् |

जातपक्षः परिस्पन्देद्रक्षेद्वैकल्यमात्मनः ||१०||

दोषान्विवृणुयाच्छत्रोः परपक्षान्विधूनयेत् |

काननेष्विव पुष्पाणि बर्हीवार्थान्समाचरेत् ||११||

उच्छ्रितानाश्रयेत्स्फीतान्नरेन्द्रानचलोपमान् |

श्रयेच्छायामविज्ञातां गुप्तं शरणमाश्रयेत् ||१२||

प्रावृषीवासितग्रीवो मज्जेत निशि निर्जने |

मायूरेण गुणेनैव स्त्रीभिश्चालक्षितश्चरेत् ||१३||

न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना ||१३||

चारभूमिष्वभिगमान्पाशांश्च परिवर्जयेत् |

पीडयेच्चापि तां भूमिं प्रणश्येद्गहने पुनः ||१४||

हन्यात्क्रुद्धानतिविषान्ये जिह्मगतयोऽहितान् |

नाश्रयेद्बालबर्हाणि सन्निवासानि वासयेत् ||१५||

सदा बर्हिनिभः कामं प्रसक्तिकृतमाचरेत् |

सर्वतश्चाददेत्प्रज्ञां पतङ्गान्गहनेष्विव ||१६||

एवं मयूरवद्राजा स्वराष्ट्रं परिपालयेत् ||१६||

आत्मवृद्धिकरीं नीतिं विदधीत विचक्षणः |

आत्मसंयमनं बुद्ध्या परबुद्ध्यावतारणम् ||१७||

बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम् ||१७||

परं चाश्वासयेत्साम्ना स्वशक्तिं चोपलक्षयेत् |

आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत् ||१८||

सान्त्वयोगमतिः प्राज्ञः कार्याकार्यविचारकः ||१८||

निगूढबुद्धिर्धीरः स्याद्वक्तव्ये वक्ष्यते तथा |

संनिकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः ||१९||

स्वभावमेष्यते तप्तं कृष्णायसमिवोदके ||१९||

अनुयुञ्जीत कृत्यानि सर्वाण्येव महीपतिः |

आगमैरुपदिष्टानि स्वस्य चैव परस्य च ||२०||

क्षुद्रं क्रूरं तथा प्राज्ञं शूरं चार्थविशारदम् |

स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः ||२१||

अप्यदृष्ट्वा नियुक्तानि अनुरूपेषु कर्मसु |

सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायता ||२२||

धर्माणामविरोधेन सर्वेषां प्रियमाचरेत् |

ममायमिति राजा यः स पर्वत इवाचलः ||२३||

व्यवसायं समाधाय सूर्यो रश्मिमिवायताम् |

धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये ||२४||

कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः |

मध्ये वयसि निर्दोषान्हिते युक्ताञ्जितेन्द्रियान् ||२५||

अलुब्धाञ्शिक्षितान्दान्तान्धर्मेषु परिनिष्ठितान् |

स्थापयेत्सर्वकार्येषु राजा धर्मार्थरक्षिणः ||२६||

एतेनैव प्रकारेण कृत्यानामागतिं गतिम् |

युक्तः समनुतिष्ठेत तुष्टश्चारैरुपस्कृतः ||२७||

अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः |

आत्मप्रत्ययकोशस्य वसुधैव वसुन्धरा ||२८||

व्यक्तश्चानुग्रहो यस्य यथार्थश्चापि निग्रहः |

गुप्तात्मा गुप्तराष्ट्रश्च स राजा राजधर्मवित् ||२९||

नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवोत्पतन् |

चारांश्च नचरान्विद्यात्तथा बुद्ध्या न सञ्ज्वरेत् ||३०||

कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत् |

अहन्यहनि संदुह्यान्महीं गामिव बुद्धिमान् ||३१||

यथा क्रमेण पुष्पेभ्यश्चिनोति मधु षट्पदः |

तथा द्रव्यमुपादाय राजा कुर्वीत सञ्चयम् ||३२||

यद्धि गुप्तावशिष्टं स्यात्तद्धितं धर्मकामयोः |

सञ्चयानुविसर्गी स्याद्राजा शास्त्रविदात्मवान् ||३३||

नाल्पमर्थं परिभवेन्नावमन्येत शात्रवान् |

बुद्ध्यावबुध्येदात्मानं न चाबुद्धिषु विश्वसेत् ||३४||

धृतिर्दाक्ष्यं संयमो बुद्धिरग्र्या; धैर्यं शौर्यं देशकालोऽप्रमादः |

स्वल्पस्य वा महतो वापि वृद्धौ; धनस्यैतान्यष्ट समिन्धनानि ||३५||

अग्निस्तोको वर्धते ह्याज्यसिक्तो; बीजं चैकं बहुसाहस्रमेति |

क्षयोदयौ विपुलौ संनिशाम्य; तस्मादल्पं नावमन्येत विद्वान् ||३६||

बालोऽबालः स्थविरो वा रिपुर्यः; सदा प्रमत्तं पुरुषं निहन्यात् |

कालेनान्यस्तस्य मूलं हरेत; कालज्ञाता पार्थिवानां वरिष्ठः ||३७||

हरेत्कीर्तिं धर्ममस्योपरुन्ध्या; दर्थे दीर्घं वीर्यमस्योपहन्यात् |

रिपुर्द्वेष्टा दुर्बलो वा बली वा; तस्माच्छत्रौ नैव हेडेद्यतात्मा ||३८||

क्षयं शत्रोः सञ्चयं पालनं चा; प्युभौ चार्थौ सहितौ धर्मकामौ |

अतश्चान्यन्मतिमान्संदधीत; तस्माद्राजा बुद्धिमन्तं श्रयेत ||३९||

बुद्धिर्दीप्ता बलवन्तं हिनस्ति; बलं बुद्ध्या वर्धते पाल्यमानम् |

शत्रुर्बुद्ध्या सीदते वर्धमानो; बुद्धेः पश्चात्कर्म यत्तत्प्रशस्तम् ||४०||

सर्वान्कामान्कामयानो हि धीरः; सत्त्वेनाल्पेनाप्लुते हीनदेहः |

यथात्मानं प्रार्थयतेऽर्थमानैः; श्रेयःपात्रं पूरयते ह्यनल्पम् ||४१||

तस्माद्राजा प्रगृहीतः परेषु; मूलं लक्ष्म्याः सर्वतोऽभ्याददीत |

दीर्घं कालमपि सम्पीड्यमानो; विद्युत्सम्पातमिव मानोर्जितः स्यात् ||४२||

विद्या तपो वा विपुलं धनं वा; सर्वमेतद्व्यवसायेन शक्यम् |

ब्रह्म यत्तं निवसति देहवत्सु; तस्माद्विद्याद्व्यवसायं प्रभूतम् ||४३||

यत्रासते मतिमन्तो मनस्विनः; शक्रो विष्णुर्यत्र सरस्वती च |

वसन्ति भूतानि च यत्र नित्यं; तस्माद्विद्वान्नावमन्येत देहम् ||४४||

लुब्धं हन्यात्सम्प्रदानेन नित्यं; लुब्धस्तृप्तिं परवित्तस्य नैति |

सर्वो लुब्धः कर्मगुणोपभोगे; योऽर्थैर्हीनो धर्मकामौ जहाति ||४५||

धनं भोज्यं पुत्रदारं समृद्धिं; सर्वो लुब्धः प्रार्थयते परेषाम् |

लुब्धे दोषाः सम्भवन्तीह सर्वे; तस्माद्राजा न प्रगृह्णीत लुब्धान् ||४६||

संदर्शने सत्पुरुषं जघन्यमपि चोदयेत् |

आरम्भान्द्विषतां प्राज्ञः सर्वानर्थांस्तु सूदयेत् ||४७||

धर्मान्वितेषु विज्ञातो मन्त्री गुप्तश्च पाण्डव |

आप्तो राजन्कुलीनश्च पर्याप्तो राज्यसङ्ग्रहे ||४८||

विधिप्रवृत्तान्नरदेवधर्मा; नुक्तान्समासेन निबोध बुद्ध्या |

इमान्विदध्याद्व्यनुसृत्य यो वै; राजा महीं पालयितुं स शक्तः ||४९||

अनीतिजं यद्यविधानजं सुखं; हठप्रणीतं विविधं प्रदृश्यते |

न विद्यते तस्य गतिर्महीपते; र्न विद्यते राष्ट्रजमुत्तमं सुखम् ||५०||

धनैर्विशिष्टान्मतिशीलपूजिता; न्गुणोपपन्नान्युधि दृष्टविक्रमान् |

गुणेषु दृष्टानचिरादिहात्मवा; न्सतोऽभिसन्धाय निहन्ति शात्रवान् ||५१||

पश्येदुपायान्विविधैः क्रियापथै; र्न चानुपायेन मतिं निवेशयेत् |

श्रियं विशिष्टां विपुलं यशो धनं; न दोषदर्शी पुरुषः समश्नुते ||५२||

प्रीतिप्रवृत्तौ विनिवर्तने तथा; सुहृत्सु विज्ञाय निवृत्य चोभयोः |

यदेव मित्रं गुरुभारमावहे; त्तदेव सुस्निग्धमुदाहरेद्बुधः ||५३||

एतान्मयोक्तांस्तव राजधर्मा; न्नृणां च गुप्तौ मतिमादधत्स्व |

अवाप्स्यसे पुण्यफलं सुखेन; सर्वो हि लोकोत्तमधर्ममूलः ||५४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

121-अध्यायः

युधिष्ठिर उवाच||

अयं पितामहेनोक्तो राजधर्मः सनातनः |

ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम् ||१||

देवतानामृषीणां च पितॄणां च महात्मनाम् |

यक्षरक्षःपिशाचानां मर्त्यानां च विशेषतः ||२||

सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम् |

सर्वव्यापी महातेजा दण्डः श्रेयानिति प्रभो ||३||

इत्येतदुक्तं भवता सर्वं दण्ड्यं चराचरम् |

दृश्यते लोकमासक्तं ससुरासुरमानुषम् ||४||

एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ |

को दण्डः कीदृशो दण्डः किंरूपः किम्परायणः ||५||

किमात्मकः कथम्भूतः कतिमूर्तिः कथम्प्रभुः |

जागर्ति स कथं दण्डः प्रजास्ववहितात्मकः ||६||

कश्च पूर्वापरमिदं जागर्ति परिपालयन् |

कश्च विज्ञायते पूर्वं कोऽपरो दण्डसञ्ज्ञितः ||७||

किंसंस्थश्च भवेद्दण्डः का चास्य गतिरिष्यते ||७||

भीष्म उवाच||

शृणु कौरव्य यो दण्डो व्यवहार्यो यथा च सः |

यस्मिन्हि सर्वमायत्तं स दण्ड इह केवलः ||८||

धर्मस्याख्या महाराज व्यवहार इतीष्यते |

तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः ||९||

इत्यर्थं व्यवहारस्य व्यवहारत्वमिष्यते ||९||

अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः |

सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना ||१०||

प्रजा रक्षति यः सम्यग्धर्म एव स केवलः ||१०||

अथोक्तमेतद्वचनं प्रागेव मनुना पुरा |

जन्म चोक्तं वसिष्ठेन ब्रह्मणो वचनं महत् ||११||

प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः |

व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते ||१२||

दण्डात्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते |

दैवं हि परमो दण्डो रूपतोऽग्निरिवोच्छिखः ||१३||

नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः |

अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् ||१४||

जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः |

एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरावरः ||१५||

असिर्गदा धनुः शक्तिस्त्रिशूलं मुद्गरः शरः |

मुसलं परशुश्चक्रं प्रासो दण्डर्ष्टितोमराः ||१६||

सर्वप्रहरणीयानि सन्ति यानीह कानिचित् |

दण्ड एव हि सर्वात्मा लोके चरति मूर्तिमान् ||१७||

भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा |

घातयन्नभिधावंश्च दण्ड एव चरत्युत ||१८||

असिर्विशसनो धर्मस्तीक्ष्णवर्त्मा दुरासदः |

श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः ||१९||

शास्त्रं ब्राह्मणमन्त्रश्च शास्ता प्राग्वचनं गतः |

धर्मपालोऽक्षरो देवः सत्यगो नित्यगो ग्रहः ||२०||

असङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः |

नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर ||२१||

दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः |

शश्वद्रूपं महद्बिभ्रन्महापुरुष उच्यते ||२२||

यथोक्ता ब्रह्मकन्येति लक्ष्मीर्नीतिः सरस्वती |

दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः ||२३||

अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले |

दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ ||२४||

कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः |

अप्रसादः प्रसादश्च हर्षः क्रोधः शमो दमः ||२५||

दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये |

हिंसाहिंसे तपो यज्ञः संयमोऽथ विषाविषम् ||२६||

अन्तश्चादिश्च मध्यं च कृत्यानां च प्रपञ्चनम् |

मदः प्रमादो दर्पश्च दम्भो धैर्यं नयानयौ ||२७||

अशक्तिः शक्तिरित्येव मानस्तम्भौ व्ययाव्ययौ |

विनयश्च विसर्गश्च कालाकालौ च भारत ||२८||

अनृतं ज्ञाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च |

क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ ||२९||

तीक्ष्णता मृदुता मृत्युरागमानागमौ तथा |

विराद्धिश्चैव राद्धिश्च कार्याकार्ये बलाबले ||३०||

असूया चानसूया च धर्माधर्मौ तथैव च |

अपत्रपानपत्रपे ह्रीश्च सम्पद्विपच्च ह ||३१||

तेजः कर्मणि पाण्डित्यं वाक्षक्तिस्तत्त्वबुद्धिता |

एवं दण्डस्य कौरव्य लोकेऽस्मिन्बहुरूपता ||३२||

न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम् |

भयाद्दण्डस्य चान्योन्यं घ्नन्ति नैव युधिष्ठिर ||३३||

दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः |

राजानं वर्धयन्तीह तस्माद्दण्डः परायणम् ||३४||

व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर |

सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते ||३५||

धर्मयुक्ता द्विजाः श्रेष्ठा वेदयुक्ता भवन्ति च |

बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः ||३६||

प्रीताश्च देवता नित्यमिन्द्रे परिददत्युत |

अन्नं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः ||३७||

प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः |

तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च ||३८||

एवम्प्रयोजनश्चैव दण्डः क्षत्रियतां गतः |

रक्षन्प्रजाः प्रजागर्ति नित्यं सुविहितोऽक्षरः ||३९||

ईश्वरः पुरुषः प्राणः सत्त्वं वित्तं प्रजापतिः |

भूतात्मा जीव इत्येव नामभिः प्रोच्यतेऽष्टभिः ||४०||

अददद्दण्ड एवास्मै ध्रुवमैश्वर्यमेव च |

बले नयश्च संयुक्तः सदा पञ्चविधात्मकः ||४१||

कुलबाहुधनामात्याः प्रज्ञा चोक्ता बलानि च |

आहार्यं चाष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर ||४२||

हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च |

दैशिकाश्चारकाश्चैव तदष्टाङ्गं बलं स्मृतम् ||४३||

अष्टाङ्गस्य तु युक्तस्य हस्तिनो हस्तियायिनः |

अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये ||४४||

भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः |

कोशो मित्राणि धान्यं च सर्वोपकरणानि च ||४५||

सप्तप्रकृति चाष्टाङ्गं शरीरमिह यद्विदुः |

राज्यस्य दण्ड एवाङ्गं दण्डः प्रभव एव च ||४६||

ईश्वरेण प्रयत्नेन धारणे क्षत्रियस्य हि |

दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम् ||४७||

राज्ञां पूज्यतमो नान्यो यथाधर्मप्रदर्शनः ||४७||

ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च |

भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथापरः ||४८||

तस्माद्यः सहितो दृष्टो भर्तृप्रत्ययलक्षणः ||४८||

व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते |

मौलश्च नरशार्दूल शास्त्रोक्तश्च तथापरः ||४९||

उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः |

ज्ञेयो न स नरेन्द्रस्थो दण्डप्रत्यय एव च ||५०||

दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः |

व्यवहारः स्मृतो यश्च स वेदविषयात्मकः ||५१||

यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शकः |

धर्मप्रत्यय उत्पन्नो यथाधर्मः कृतात्मभिः ||५२||

व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर |

त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः ||५३||

यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः |

व्यवहारश्च यो दृष्टः स धर्म इति नः श्रुतः ||५४||

यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः ||५४||

ब्रह्मा प्रजापतिः पूर्वं बभूवाथ पितामहः |

लोकानां स हि सर्वेषां ससुरासुररक्षसाम् ||५५||

समनुष्योरगवतां कर्ता चैव स भूतकृत् ||५५||

ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः |

तस्मादिदमवोचाम व्यवहारनिदर्शनम् ||५६||

माता पिता च भ्राता च भार्या चाथ पुरोहितः |

नादण्ड्यो विद्यते राज्ञां यः स्वधर्मे न तिष्ठति ||५७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

122-अध्यायः

वसुहोममान्धातृसंवादः

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः ||१||

स राजा धर्मनित्यः सन्सह पत्न्या महातपाः |

मुञ्जपृष्ठं जगामाथ देवर्षिगणपूजितम् ||२||

तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते |

यत्र मुञ्जवटे रामो जटाहरणमादिशत् ||३||

तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः |

मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः ||४||

स तत्र बहुभिर्युक्तः सदा श्रुतिमयैर्गुणैः |

ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत् ||५||

तं कदाचिददीनात्मा सखा शक्रस्य मानितः |

अभ्यागच्छन्महीपालो मान्धाता शत्रुकर्शनः ||६||

सोऽभिसृत्य तु मान्धाता वसुहोमं नराधिपम् |

दृष्ट्वा प्रकृष्टं तपसा विनयेनाभ्यतिष्ठत ||७||

वसुहोमोऽपि राज्ञो वै गामर्घ्यं च न्यवेदयत् |

अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलं तदा ||८||

सद्भिराचरितं पूर्वं यथावदनुयायिनम् |

अपृच्छद्वसुहोमस्तं राजन्किं करवाणि ते ||९||

सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमम् |

वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन ||१०||

बृहस्पतेर्मतं राजन्नधीतं सकलं त्वया |

तथैवौशनसं शास्त्रं विज्ञातं ते नराधिप ||११||

तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम् |

किं वापि पूर्वं जागर्ति किं वा परममुच्यते ||१२||

कथं क्षत्रियसंस्थश्च दण्डः सम्प्रत्यवस्थितः |

ब्रूहि मे सुमहाप्राज्ञ ददाम्याचार्यवेतनम् ||१३||

वसुहोम उवाच||

शृणु राजन्यथा दण्डः सम्भूतो लोकसङ्ग्रहः |

प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः ||१४||

ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः |

ऋत्विजं नात्मना तुल्यं ददर्शेति हि नः श्रुतम् ||१५||

स गर्भं शिरसा देवो वर्षपूगानधारयत् |

पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतोऽपतत् ||१६||

स क्षुपो नाम सम्भूतः प्रजापतिररिंदम |

ऋत्विगासीत्तदा राजन्यज्ञे तस्य महात्मनः ||१७||

तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ |

हृष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत् ||१८||

तस्मिन्नन्तर्हिते चाथ प्रजानां सङ्करोऽभवत् |

नैव कार्यं न चाकार्यं भोज्याभोज्यं न विद्यते ||१९||

पेयापेयं कुतः सिद्धिर्हिंसन्ति च परस्परम् |

गम्यागम्यं तदा नासीत्परस्वं स्वं च वै समम् ||२०||

परस्परं विलुम्पन्ते सारमेया इवामिषम् |

अबलं बलिनो जघ्नुर्निर्मर्यादमवर्तत ||२१||

ततः पितामहो विष्णुं भगवन्तं सनातनम् |

सम्पूज्य वरदं देवं महादेवमथाब्रवीत् ||२२||

अत्र साध्वनुकम्पां वै कर्तुमर्हसि केवलम् |

सङ्करो न भवेदत्र यथा वै तद्विधीयताम् ||२३||

ततः स भगवान्ध्यात्वा चिरं शूलजटाधरः |

आत्मानमात्मना दण्डमसृजद्देवसत्तमः ||२४||

तस्माच्च धर्मचरणां नीतिं देवीं सरस्वतीम् |

असृजद्दण्डनीतिः सा त्रिषु लोकेषु विश्रुता ||२५||

भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः |

तस्य तस्य निकायस्य चकारैकैकमीशरम् ||२६||

देवानामीश्वरं चक्रे देवं दशशतेक्षणम् |

यमं वैवस्वतं चापि पितॄणामकरोत्पतिम् ||२७||

धनानां रक्षसां चापि कुबेरमपि चेश्वरम् |

पर्वतानां पतिं मेरुं सरितां च महोदधिम् ||२८||

अपां राज्ये सुराणां च विदधे वरुणं प्रभुम् |

मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम् ||२९||

रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः |

महात्मानं महादेवं विशालाक्षं सनातनम् ||३०||

वसिष्ठमीशं विप्राणां वसूनां जातवेदसम् |

तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम् ||३१||

वीरुधामंशुमन्तं च भूतानां च प्रभुं वरम् |

कुमारं द्वादशभुजं स्कन्दं राजानमादिशत् ||३२||

कालं सर्वेशमकरोत्संहारविनयात्मकम् |

मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च ||३३||

ईश्वरः सर्वदेहस्तु राजराजो धनाधिपः |

सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः ||३४||

तमेकं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ |

प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि ||३५||

महादेवस्ततस्तस्मिन्वृत्ते यज्ञे यथाविधि |

दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ ||३६||

विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः |

प्रादादिन्द्रमरीचिभ्यां मरीचिर्भृगवे ददौ ||३७||

भृगुर्ददावृषिभ्यस्तु तं दण्डं धर्मसंहितम् |

ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च ||३८||

क्षुपस्तु मनवे प्रादादादित्यतनयाय च |

पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात् ||३९||

तं ददौ सूर्यपुत्रस्तु मनुर्वै रक्षणात्मकम् ||३९||

विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया |

दुर्वाचा निग्रहो बन्धो हिरण्यं बाह्यतःक्रिया ||४०||

व्यङ्गत्वं च शरीरस्य वधो वा नाल्पकारणात् |

शरीरपीडास्तास्तास्तु देहत्यागो विवासनम् ||४१||

आनुपूर्व्या च दण्डोऽसौ प्रजा जागर्ति पालयन् |

इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः ||४२||

अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः |

प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः ||४३||

धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः |

व्यवसायात्ततस्तेजो जागर्ति परिपालयन् ||४४||

ओषध्यस्तेजसस्तस्मादोषधिभ्यश्च पर्वताः |

पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा ||४५||

जागर्ति निरृतिर्देवी ज्योतींषि निरृतेरपि |

वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः ||४६||

ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः |

पितामहान्महादेवो जागर्ति भगवाञ्शिवः ||४७||

विश्वेदेवाः शिवाच्चापि विश्वेभ्यश्च तथर्षयः |

ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः ||४८||

देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय |

ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मतः ||४९||

स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम् ||४९||

प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च |

सर्वसङ्क्षेपको दण्डः पितामहसमः प्रभुः ||५०||

जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत |

ईश्वरः सर्वलोकस्य महादेवः प्रजापतिः ||५१||

देवदेवः शिवः शर्वो जागर्ति सततं प्रभुः |

कपर्दी शङ्करो रुद्रो भवः स्थाणुरुमापतिः ||५२||

इत्येष दण्डो विख्यात आदौ मध्ये तथावरे |

भूमिपालो यथान्यायं वर्तेतानेन धर्मवित् ||५३||

भीष्म उवाच||

इतीदं वसुहोमस्य शृणुयाद्यो मतं नरः |

श्रुत्वा च सम्यग्वर्तेत स कामानाप्नुयान्नृपः ||५४||

इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ |

नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत ||५५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

123-अध्यायः

कामन्दाङ्गारिष्टसंवादः

युधिष्ठिर उवाच||

तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम् |

लोकयात्रा हि कार्त्स्न्येन त्रिष्वेतेषु प्रतिष्ठिता ||१||

धर्मार्थकामाः किंमूलास्त्रयाणां प्रभवश्च कः |

अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक्पृथक् ||२||

भीष्म उवाच||

यदा ते स्युः सुमनसो लोकसंस्थार्थनिश्चये |

कालप्रभवसंस्थासु सज्जन्ते च त्रयस्तदा ||३||

धर्ममूलस्तु देहोऽर्थः कामोऽर्थफलमुच्यते |

सङ्कल्पमूलास्ते सर्वे सङ्कल्पो विषयात्मकः ||४||

विषयाश्चैव कार्त्स्न्येन सर्व आहारसिद्धये |

मूलमेतत्त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते ||५||

धर्मः शरीरसङ्गुप्तिर्धर्मार्थं चार्थ इष्यते |

कामो रतिफलश्चात्र सर्वे चैते रजस्वलाः ||६||

संनिकृष्टांश्चरेदेनान्न चैनान्मनसा त्यजेत् |

विमुक्तस्तमसा सर्वान्धर्मादीन्कामनैष्ठिकान् ||७||

श्रेष्ठबुद्धिस्त्रिवर्गस्य यदयं प्राप्नुयात्क्षणात् |

बुद्ध्या बुध्येदिहार्थे न तदह्ना तु निकृष्टया ||८||

अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम् |

सम्प्रमोदमलः कामो भूयः स्वगुणवर्तितः ||९||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

कामन्दस्य च संवादमङ्गारिष्ठस्य चोभयोः ||१०||

कामन्दमृषिमासीनमभिवाद्य नराधिपः |

अङ्गारिष्ठोऽथ पप्रच्छ कृत्वा समयपर्ययम् ||११||

यः पापं कुरुते राजा काममोहबलात्कृतः |

प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम् ||१२||

अधर्मो धर्म इति ह योऽज्ञानादाचरेदिह |

तं चापि प्रथितं लोके कथं राजा निवर्तयेत् ||१३||

कामन्द उवाच||

यो धर्मार्थौ समुत्सृज्य काममेवानुवर्तते |

स धर्मार्थपरित्यागात्प्रज्ञानाशमिहार्छति ||१४||

प्रज्ञाप्रणाशको मोहस्तथा धर्मार्थनाशकः |

तस्मान्नास्तिकता चैव दुराचारश्च जायते ||१५||

दुराचारान्यदा राजा प्रदुष्टान्न नियच्छति |

तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ||१६||

तं प्रजा नानुवर्तन्ते ब्राह्मणा न च साधवः |

ततः सङ्क्षयमाप्नोति तथा वध्यत्वमेति च ||१७||

अपध्वस्तस्त्ववमतो दुःखं जीवति जीवितम् |

जीवेच्च यदपध्वस्तस्तच्छुद्धं मरणं भवेत् ||१८||

अत्रैतदाहुराचार्याः पापस्य च निबर्हणम् |

सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च ||१९||

महामना भवेद्धर्मे विवहेच्च महाकुले |

ब्राह्मणांश्चापि सेवेत क्षमायुक्तान्मनस्विनः ||२०||

जपेदुदकशीलः स्यात्सुमुखो नान्यदास्थितः |

धर्मान्वितान्सम्प्रविशेद्बहिः कृत्वैव दुष्कृतीन् ||२१||

प्रसादयेन्मधुरय वाचाप्यथ च कर्मणा |

इत्यस्मीति वदेन्नित्यं परेषां कीर्तयन्गुणान् ||२२||

अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत् |

पापान्यपि च कृच्छ्राणि शमयेन्नात्र संशयः ||२३||

गुरवोऽपि परं धर्मं यद्ब्रूयुस्तत्तथा कुरु |

गुरूणां हि प्रसादाद्धि श्रेयः परमवाप्स्यसि ||२४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

124-अध्यायः

युधिष्ठिर उवाच||

इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि |

धर्मस्य शीलमेवादौ ततो मे संशयो महान् ||१||

यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर |

श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते ||२||

कथं नु प्राप्यते शीलं श्रोतुमिच्छामि भारत |

किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर ||३||

भीष्म उवाच||

पुरा दुर्योधनेनेह धृतराष्ट्राय मानद |

आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम् ||४||

इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह |

सभायां चावहसनं तत्सर्वं शृणु भारत ||५||

भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् |

दुर्योधनस्तदासीनः सर्वं पित्रे न्यवेदयत् ||६||

श्रुत्वा च धृतराष्ट्रोऽपि दुर्योधनवचस्तदा |

अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः ||७||

किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः |

श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यसि ||८||

यथा त्वं महदैश्वर्यं प्राप्तः परपुरञ्जय |

किङ्करा भ्रातरः सर्वे मित्राः सम्बन्धिनस्तथा ||९||

आच्छादयसि प्रावारानश्नासि पिशितोदनम् |

आजानेया वहन्ति त्वां कस्माच्छोचसि पुत्रक ||१०||

दुर्योधन उवाच||

दश तानि सहस्राणि स्नातकानां महात्मनाम् |

भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ||११||

दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम् |

अश्वांस्तित्तिरकल्माषान्रत्नानि विविधानि च ||१२||

दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम् |

अमित्राणां सुमहतीमनुशोचामि मानद ||१३||

धृतराष्ट्र उवाच||

यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे |

विशिष्टां वा नरव्याघ्र शीलवान्भव पुत्रक ||१४||

शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः |

न हि किञ्चिदसाध्यं वै लोके शीलवतां भवेत् ||१५||

एकरात्रेण मान्धाता त्र्यहेण जनमेजयः |

सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् ||१६||

एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः |

अतस्तेषां गुणक्रीता वसुधा स्वयमागमत् ||१७||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत ||१८||

प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः |

शीलमाश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम् ||१९||

ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः |

उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम् ||२०||

ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम् |

कथयामास भगवान्देवेन्द्राय कुरूद्वह ||२१||

एतावच्छ्रेय इत्येव बृहस्पतिरभाषत |

इन्द्रस्तु भूयः पप्रच्छ क्व विशेषो भवेदिति ||२२||

बृहस्पतिरुवाच||

विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः |

तत्रागमय भद्रं ते भूय एव पुरंदर ||२३||

धृतराष्ट्र उवाच||

आत्मनस्तु ततः श्रेयो भार्गवात्सुमहायशाः |

ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः ||२४||

तेनापि समनुज्ञातो भार्गवेण महात्मना |

श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः ||२५||

भार्गवस्त्वाह धर्मज्ञः प्रह्रादस्य महात्मनः |

ज्ञानमस्ति विशेषेण ततो हृष्टश्च सोऽभवत् ||२६||

स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः |

सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम् ||२७||

प्रह्रादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजर्षभ |

त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते ||२८||

ब्राह्मणस्त्वब्रवीद्वाक्यं कस्मिन्काले क्षणो भवेत् |

ततोपदिष्टमिच्छामि यद्यत्कार्यान्तरं भवेत् ||२९||

ततः प्रीतोऽभवद्राजा प्रह्रादो ब्रह्मवादिने |

तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा ||३०||

ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम् |

चकार सर्वभावेन यद्वत्स मनसेच्छति ||३१||

पृष्टश्च तेन बहुशः प्राप्तं कथमरिंदम |

त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे ||३२||

प्रह्राद उवाच||

नासूयामि द्विजश्रेष्ठ राजास्मीति कदाचन |

कव्यानि वदतां तात संयच्छामि वहामि च ||३३||

ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा |

ते मा कव्यपदे सक्तं शुश्रूषुमनसूयकम् ||३४||

धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम् |

समाचिन्वन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ||३५||

सोऽहं वागग्रपिष्टानां रसानामवलेहिता |

स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ||३६||

एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् |

यद्ब्राह्मणमुखे कव्यमेतच्छ्रुत्वा प्रवर्तते ||३७||

धृतराष्ट्र उवाच||

एतावच्छ्रेय इत्याह प्रह्रादो ब्रह्मवादिनम् |

शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत् ||३८||

यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम |

वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः ||३९||

कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः |

प्रह्रादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत ||४०||

ब्राह्मण उवाच||

यदि राजन्प्रसन्नस्त्वं मम चेच्छसि चेद्धितम् |

भवतः शीलमिच्छामि प्राप्तुमेष वरो मम ||४१||

धृतराष्ट्र उवाच||

ततः प्रीतश्च दैत्येन्द्रो भयं चास्याभवन्महत् |

वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत ||४२||

एवमस्त्विति तं प्राह प्रह्रादो विस्मितस्तदा |

उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत् ||४३||

दत्ते वरे गते विप्रे चिन्तासीन्महती ततः |

प्रह्रादस्य महाराज निश्चयं न च जग्मिवान् ||४४||

तस्य चिन्तयतस्तात छायाभूतं महाद्युते |

तेजो विग्रहवत्तात शरीरमजहात्तदा ||४५||

तमपृच्छन्महाकायं प्रह्रादः को भवानिति |

प्रत्याह ननु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया ||४६||

तस्मिन्द्विजवरे राजन्वत्स्याम्यहमनिन्दितम् |

योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः ||४७||

इत्युक्त्वान्तर्हितं तद्वै शक्रं चान्वविशत्प्रभो ||४७||

तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोऽपरः |

शरीरान्निःसृतस्तस्य को भवानिति चाब्रवीत् ||४८||

धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः |

तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम् ||४९||

ततोऽपरो महाराज प्रज्वलन्निव तेजसा |

शरीरान्निःसृतस्तस्य प्रह्रादस्य महात्मनः ||५०||

को भवानिति पृष्टश्च तमाह स महाद्युतिः |

सत्यमस्म्यसुरेन्द्राग्र्य यास्येऽहं धर्ममन्विह ||५१||

तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः |

निश्चक्राम ततस्तस्मात्पृष्टश्चाह महात्मना ||५२||

वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्यहम् ||५२||

तस्मिन्गते महाश्वेतः शरीरात्तस्य निर्ययौ |

पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः ||५३||

इत्युक्त्वा च ययौ तत्र यतो वृत्तं नराधिप ||५३||

ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ |

तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येवमब्रवीत् ||५४||

उषितास्मि सुखं वीर त्वयि सत्यपराक्रमे |

त्वया त्यक्ता गमिष्यामि बलं यत्र ततो ह्यहम् ||५५||

ततो भयं प्रादुरासीत्प्रह्रादस्य महात्मनः |

अपृच्छत च तां भूयः क्व यासि कमलालये ||५६||

त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी |

कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम् ||५७||

श्रीरुवाच||

स शक्रो ब्रह्मचारी च यस्त्वया चोपशिक्षितः |

त्रैलोक्ये ते यदैश्वर्यं तत्तेनापहृतं प्रभो ||५८||

शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः |

तद्विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो ||५९||

धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्यहम् |

शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः ||६०||

भीष्म उवाच||

एवमुक्त्वा गता तु श्रीस्ते च सर्वे युधिष्ठिर |

दुर्योधनस्तु पितरं भूय एवाब्रवीदिदम् ||६१||

शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन |

प्राप्यते च यथा शीलं तमुपायं वदस्व मे ||६२||

धृतराष्ट्र उवाच||

सोपायं पूर्वमुद्दिष्टं प्रह्रादेन महात्मना |

सङ्क्षेपतस्तु शीलस्य शृणु प्राप्तिं नराधिप ||६३||

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा |

अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते ||६४||

यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् |

अपत्रपेत वा येन न तत्कुर्यात्कथञ्चन ||६५||

तत्तु कर्म तथा कुर्याद्येन श्लाघेत संसदि |

एतच्छीलं समासेन कथितं कुरुसत्तम ||६६||

यद्यप्यशीला नृपते प्राप्नुवन्ति क्वचिच्छ्रियम् |

न भुञ्जते चिरं तात समूलाश्च पतन्ति ते ||६७||

एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक |

यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात् ||६८||

भीष्म उवाच||

एतत्कथितवान्पुत्रे धृतराष्ट्रो नराधिप |

एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम् ||६९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

125-अध्यायः

ऋषभसुमित्रसंवादः

युधिष्ठिर उवाच||

शीलं प्रधानं पुरुषे कथितं ते पितामह |

कथमाशा समुत्पन्ना या च सा तद्वदस्व मे ||१||

संशयो मे महानेष समुत्पन्नः पितामह |

छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरञ्जय ||२||

पितामहाशा महती ममासीद्धि सुयोधने |

प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो ||३||

सर्वस्याशा सुमहती पुरुषस्योपजायते |

तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम् ||४||

सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना |

धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ||५||

आशां महत्तरां मन्ये पर्वतादपि सद्रुमात् |

आकाशादपि वा राजन्नप्रमेयैव वा पुनः ||६||

एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा |

दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ||७||

भीष्म उवाच||

अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् |

इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ||८||

सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः |

ससार स मृगं विद्ध्वा बाणेन नतपर्वणा ||९||

स मृगो बाणमादाय ययावमितविक्रमः |

स च राजा बली तूर्णं ससार मृगमन्तिकात् ||१०||

ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः |

मुहूर्तमेव राजेन्द्र समेन स पथागमत् ||११||

ततः स राजा तारुण्यादौरसेन बलेन च |

ससार बाणासनभृत्सखड्गो हंसवत्तदा ||१२||

तीर्त्वा नदान्नदीश्चैव पल्वलानि वनानि च |

अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन् ||१३||

स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम् |

पुनरभ्येति जवनो जवेन महता ततः ||१४||

स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः |

प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ||१५||

पुनश्च जवमास्थाय जवनो मृगयूथपः |

अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ||१६||

तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः |

समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत् ||१७||

ततो गव्यूतिमात्रेण मृगयूथपयूथपः |

तस्य बाणपथं त्यक्त्वा तस्थिवान्प्रहसन्निव ||१८||

तस्मिन्निपतिते बाणे भूमौ प्रज्वलिते ततः |

प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत् ||१९||

प्रविश्य तु महारण्यं तापसानामथाश्रमम् |

आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः ||२०||

तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा |

समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि ||२१||

ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम् |

केन भद्रमुखार्थेन सम्प्राप्तोऽसि तपोवनम् ||२२||

पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर |

एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद ||२३||

कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः ||२३||

ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ |

आचख्यौ तद्यथान्यायं परिचर्यां च भारत ||२४||

हैहयानां कुले जातः सुमित्रो मित्रनन्दनः |

चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः ||२५||

बलेन महता गुप्तः सामात्यः सावरोधनः ||२५||

मृगस्तु विद्धो बाणेन मया सरति शल्यवान् |

तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया ||२६||

भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः ||२६||

किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः |

भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः ||२७||

न राजलक्षणत्यागो न पुरस्य तपोधनाः |

दुःखं करोति तत्तीव्रं यथाशा विहता मम ||२८||

हिमवान्वा महाशैलः समुद्रो वा महोदधिः |

महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा ||२९||

आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ||२९||

भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः |

भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम् ||३०||

आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा |

किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः ||३१||

एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ||३१||

यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम् |

न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुङ्गवाः ||३२||

भवत्तपोविघातो वा येन स्याद्विरमे ततः |

यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः ||३३||

एतत्कारणसामग्र्यं श्रोतुमिच्छामि तत्त्वतः |

भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः ||३४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

126-अध्यायः

भीष्म उवाच||

ततस्तेषां समस्तानामृषीणामृषिसत्तमः |

ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत् ||१||

पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो |

समासादितवान्दिव्यं नरनारायणाश्रमम् ||२||

यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा |

यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् ||३||

तस्मिन्सरसि कृत्वाहं विधिवत्तर्पणं पुरा |

पितॄणां देवतानां च ततोऽऽश्रममियां तदा ||४||

रेमाते यत्र तौ नित्यं नरनारायणावृषी |

अदूरादाश्रमं कञ्चिद्वासार्थमगमं ततः ||५||

ततश्चीराजिनधरं कृशमुच्चमतीव च |

अद्राक्षमृषिमायान्तं तनुं नाम तपोनिधिम् ||६||

अन्यैर्नरैर्महाबाहो वपुषाष्टगुणान्वितम् |

कृशता चापि राजर्षे न दृष्टा तादृशी क्वचित् ||७||

शरीरमपि राजेन्द्र तस्य कानिष्ठिकासमम् |

ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः ||८||

शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च |

तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम ||९||

दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः |

पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः ||१०||

निवेद्य नाम गोत्रं च पितरं च नरर्षभ |

प्रदिष्टे चासने तेन शनैरहमुपाविशम् ||११||

ततः स कथयामास कथा धर्मार्थसंहिताः |

ऋषिमध्ये महाराज तत्र धर्मभृतां वरः ||१२||

तस्मिंस्तु कथयत्येव राजा राजीवलोचनः |

उपायाज्जवनैरश्वैः सबलः सावरोधनः ||१३||

स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः |

भूरिद्युम्नपिता धीमान्रघुश्रेष्ठो महायशाः ||१४||

इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः |

एवमाशाकृतो राजंश्चरन्वनमिदं पुरा ||१५||

दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः |

एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा ||१६||

दुर्लभः स मया द्रष्टुमाशा च महती मम |

तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः ||१७||

एतच्छ्रुत्वा स भगवांस्तनुर्मुनिवरोत्तमः |

अवाक्षिरा ध्यानपरो मुहूर्तमिव तस्थिवान् ||१८||

तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः |

उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत् ||१९||

दुर्लभं किं नु विप्रर्षे आशायाश्चैव किं भवेत् |

ब्रवीतु भगवानेतद्यदि गुह्यं न तन्मयि ||२०||

महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः |

बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः ||२१||

अर्थयन्कलशं राजन्काञ्चनं वल्कलानि च |

निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत ||२२||

एवमुक्त्वाभिवाद्याथ तमृषिं लोकपूजितम् |

श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम ||२३||

अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः |

आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत् ||२४||

ततस्ते मुनयः सर्वे परिवार्य नरर्षभम् |

उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम् ||२५||

अपृच्छंश्चैव ते तत्र राजानमपराजितम् |

प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशनम् ||२६||

राजोवाच||

वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः |

भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः ||२७||

एकपुत्रः स विप्राग्र्य बाल एव च सोऽनघ |

न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम् ||२८||

ऋषभ उवाच||

एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः |

तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम् ||२९||

स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः |

आशाकृशं च राजेन्द्र तपो दीर्घं समास्थितः ||३०||

प्रतिग्रहमहं राज्ञां न करिष्ये कथञ्चन |

अन्येषां चैव वर्णानामिति कृत्वा धियं तदा ||३१||

आशा हि पुरुषं बालं लालापयति तस्थुषी |

तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः ||३२||

राजोवाच||

आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम् |

ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् ||३३||

ऋषभ उवाच||

ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत् |

राजानं भगवान्विप्रस्ततः कृशतनुस्तनुः ||३४||

कृशत्वे न समं राजन्नाशाया विद्यते नृप |

तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मया ||३५||

राजोवाच||

कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव |

दुर्लभत्वं च तस्यैव वेदवाक्यमिव द्विज ||३६||

संशयस्तु महाप्राज्ञ सञ्जातो हृदये मम |

तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः ||३७||

त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम् |

यदि गुह्यं न ते विप्र लोकेऽस्मिन्किं नु दुर्लभम् ||३८||

कृशतनुरुवाच||

दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमिवाप्नुयात् |

सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते ||३९||

संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः |

सक्ता या सर्वभूतेषु साशा कृशतरी मया ||४०||

एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा |

प्रवृत्तिं यो न जानाति साशा कृशतरी मया ||४१||

प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता |

तथा नरेन्द्र धनिनामाशा कृशतरी मया ||४२||

ऋषभ उवाच||

एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः |

संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे ||४३||

राजोवाच||

प्रसादये त्वा भगवन्पुत्रेणेच्छामि सङ्गतिम् |

वृणीष्व च वरं विप्र यमिच्छसि यथाविधि ||४४||

ऋषभ उवाच||

अब्रवीच्च हि तं वाक्यं राजा राजीवलोचनः |

सत्यमेतद्यथा विप्र त्वयोक्तं नास्त्यतो मृषा ||४५||

ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः |

पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च ||४६||

तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम् |

आत्मानं दर्शयामास धर्मं धर्मभृतां वरः ||४७||

संदर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम् |

विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् ||४८||

एतद्दृष्टं मया राजंस्ततश्च वचनं श्रुतम् |

आशामपनयस्वाशु ततः कृशतरीमिमाम् ||४९||

भीष्म उवाच||

स तत्रोक्तो महाराज ऋषभेण महात्मना |

सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरीं तदा ||५०||

एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम |

स्थिरो भव यथा राजन्हिमवानचलोत्तमः ||५१||

त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्वर्थकृतेष्विह |

श्रुत्वा मम महाराज न सन्तप्तुमिहार्हसि ||५२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

127-अध्यायः

यमगौतमसंवादः

युधिष्ठिर उवाच||

नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि |

तस्मात्कथय भूयस्त्वं धर्ममेव पितामह ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

गौतमस्य च संवादं यमस्य च महात्मनः ||२||

पारियात्रगिरिं प्राप्य गौतमस्याश्रमो महान् |

उवास गौतमो यत्र कालं तदपि मे शृणु ||३||

षष्टिं वर्षसहस्राणि सोऽतप्यद्गौतमस्तपः |

तमुग्रतपसं युक्तं तपसा भावितं मुनिम् ||४||

उपयातो नरव्याघ्र लोकपालो यमस्तदा |

तमपश्यत्सुतपसमृषिं वै गौतमं मुनिम् ||५||

स तं विदित्वा ब्रह्मर्षिर्यममागतमोजसा |

प्राञ्जलिः प्रयतो भूत्वा उपसृप्तस्तपोधनः ||६||

तं धर्मराजो दृष्ट्वैव नमस्कृत्य नरर्षभम् |

न्यमन्त्रयत धर्मेण क्रियतां किमिति ब्रुवन् ||७||

गौतम उवाच||

मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुयात् |

कथं च लोकानश्नाति पुरुषो दुर्लभाञ्शुभान् ||८||

यम उवाच||

तपःशौचवता नित्यं सत्यधर्मरतेन च |

मातापित्रोरहरहः पूजनं कार्यमञ्जसा ||९||

अश्वमेधैश्च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः |

तेन लोकानुपाश्नाति पुरुषोऽद्भुतदर्शनान् ||१०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

128-अध्यायः

युधिष्ठिर उवाच||

मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः |

राज्ञः सङ्क्षीणकोशस्य बलहीनस्य भारत ||१||

दुष्टामात्यसहायस्य स्रुतमन्त्रस्य सर्वतः |

राज्यात्प्रच्यवमानस्य गतिमन्यामपश्यतः ||२||

परचक्राभियातस्य दुर्बलस्य बलीयसा |

असंविहितराष्ट्रस्य देशकालावजानतः ||३||

अप्राप्यं च भवेत्सान्त्वं भेदो वाप्यतिपीडनात् |

जीवितं चार्थहेतोर्वा तत्र किं सुकृतं भवेत् ||४||

भीष्म उवाच||

गुह्यं मा धर्ममप्राक्षीरतीव भरतर्षभ |

अपृष्टो नोत्सहे वक्तुं धर्ममेनं युधिष्ठिर ||५||

धर्मो ह्यणीयान्वचनाद्बुद्धेश्च भरतर्षभ |

श्रुत्वोपास्य सदाचारैः साधुर्भवति स क्वचित् ||६||

कर्मणा बुद्धिपूर्वेण भवत्याढ्यो न वा पुनः |

तादृशोऽयमनुप्रश्नः स व्यवस्यस्त्वया धिया ||७||

उपायं धर्मबहुलं यात्रार्थं शृणु भारत |

नाहमेतादृशं धर्मं बुभूषे धर्मकारणात् ||८||

दुःखादान इहाढ्येषु स्यात्तु पश्चात्क्षमो मतः ||८||

अनुगम्य गतीनां च सर्वासामेव निश्चयम् |

यथा यथा हि पुरुषो नित्यं शास्त्रमवेक्षते ||९||

तथा तथा विजानाति विज्ञानं चास्य रोचते ||९||

अविज्ञानादयोगश्च पुरुषस्योपजायते |

अविज्ञानादयोगो हि योगो भूतिकरः पुनः ||१०||

अशङ्कमानो वचनमनसूयुरिदं शृणु |

राज्ञः कोशक्षयादेव जायते बलसङ्क्षयः ||११||

कोशं सञ्जनयेद्राजा निर्जलेभ्यो यथा जलम् |

कालं प्राप्यानुगृह्णीयादेष धर्मोऽत्र साम्प्रतम् ||१२||

उपायधर्मं प्राप्यैनं पूर्वैराचरितं जनैः |

अन्यो धर्मः समर्थानामापत्स्वन्यश्च भारत ||१३||

प्राक्कोशः प्रोच्यते धर्मो बुद्धिर्धर्माद्गरीयसी |

धर्मं प्राप्य न्यायवृत्तिमबलीयान्न विन्दति ||१४||

यस्माद्धनस्योपपत्तिरेकान्तेन न विद्यते |

तस्मादापद्यधर्मोऽपि श्रूयते धर्मलक्षणः ||१५||

अधर्मो जायते यस्मिन्निति वै कवयो विदुः |

अनन्तरः क्षत्रियस्य इति वै विचिकित्ससे ||१६||

यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा |

तत्कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत् ||१७||

सन्नात्मा नैव धर्मस्य न परस्य न चात्मनः |

सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः ||१८||

तत्र धर्मविदां तात निश्चयो धर्मनैपुणे |

उद्यमो जीवनं क्षत्रे बाहुवीर्यादिति श्रुतिः ||१९||

क्षत्रियो वृत्तिसंरोधे कस्य नादातुमर्हति |

अन्यत्र तापसस्वाच्च ब्राह्मणस्वाच्च भारत ||२०||

यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत् |

अभोज्यान्नानि चाश्नीयात्तथेदं नात्र संशयः ||२१||

पीडितस्य किमद्वारमुत्पथो निधृतस्य वा |

अद्वारतः प्रद्रवति यदा भवति पीडितः ||२२||

तस्य कोशबलज्यान्या सर्वलोकपराभवः |

भैक्षचर्या न विहिता न च विट्शूद्रजीविका ||२३||

स्वधर्मानन्तरा वृत्तिर्यान्याननुपजीवतः |

वहतः प्रथमं कल्पमनुकल्पेन जीवनम् ||२४||

आपद्गतेन धर्माणामन्यायेनोपजीवनम् |

अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये ||२५||

क्षत्रिये संशयः कः स्यादित्येतन्निश्चितं सदा |

आददीत विशिष्टेभ्यो नावसीदेत्कथञ्चन ||२६||

हन्तारं रक्षितारं च प्रजानां क्षत्रियं विदुः |

तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना ||२७||

अन्यत्र राजन्हिंसाया वृत्तिर्नेहास्ति कस्यचित् |

अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः ||२८||

न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम् |

विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सता ||२९||

परस्पराभिसंरक्षा राज्ञा राष्ट्रेण चापदि |

नित्यमेवेह कर्तव्या एष धर्मः सनातनः ||३०||

राजा राष्ट्रं यथापत्सु द्रव्यौघैः परिरक्षति |

राष्ट्रेण राजा व्यसने परिरक्ष्यस्तथा भवेत् ||३१||

कोशं दण्डं बलं मित्रं यदन्यदपि सञ्चितम् |

न कुर्वीतान्तरं राष्ट्रे राजा परिगते क्षुधा ||३२||

बीजं भक्तेन सम्पाद्यमिति धर्मविदो विदुः |

अत्रैतच्छम्बरस्याहुर्महामायस्य दर्शनम् ||३३||

धिक्तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति |

अवृत्त्यान्त्यमनुष्योऽपि यो वै वेद शिबेर्वचः ||३४||

राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम् |

तन्मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः ||३५||

नान्यानपीडयित्वेह कोशः शक्यः कुतो बलम् |

तदर्थं पीडयित्वा च दोषं न प्राप्तुमर्हति ||३६||

अकार्यमपि यज्ञार्थं क्रियते यज्ञकर्मसु |

एतस्मात्कारणाद्राजा न दोषं प्राप्तुमर्हति ||३७||

अर्थार्थमन्यद्भवति विपरीतमथापरम् |

अनर्थार्थमथाप्यन्यत्तत्सर्वं ह्यर्थलक्षणम् ||३८||

एवं बुद्ध्या सम्प्रपश्येन्मेधावी कार्यनिश्चयम् ||३८||

यज्ञार्थमन्यद्भवति यज्ञे नार्थस्तथापरः |

यज्ञस्यार्थार्थमेवान्यत्तत्सर्वं यज्ञसाधनम् ||३९||

उपमामत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम् |

यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिनः ||४०||

द्रुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि |

ते चापि निपतन्तोऽन्यान्निघ्नन्ति च वनस्पतीन् ||४१||

एवं कोशस्य महतो ये नराः परिपन्थिनः |

तानहत्वा न पश्यामि सिद्धिमत्र परन्तप ||४२||

धनेन जयते लोकावुभौ परमिमं तथा |

सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा ||४३||

सर्वोपायैराददीत धनं यज्ञप्रयोजनम् |

न तुल्यदोषः स्यादेवं कार्याकार्येषु भारत ||४४||

नैतौ सम्भवतो राजन्कथञ्चिदपि भारत |

न ह्यरण्येषु पश्यामि धनवृद्धानहं क्वचित् ||४५||

यदिदं दृश्यते वित्तं पृथिव्यामिह किञ्चन |

ममेदं स्यान्ममेदं स्यादित्ययं काङ्क्षते जनः ||४६||

न च राज्यसमो धर्मः कश्चिदस्ति परन्तप |

धर्मं शंसन्ति ते राज्ञामापदर्थमितोऽन्यथा ||४७||

दानेन कर्मणा चान्ये तपसान्ये तपस्विनः |

बुद्ध्या दाक्ष्येण चाप्यन्ये चिन्वन्ति धनसञ्चयान् ||४८||

अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत् |

सर्वं धनवतः प्राप्यं सर्वं तरति कोशवान् ||४९||

कोशाद्धर्मश्च कामश्च परो लोकस्तथाप्ययम् ||४९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

129-अध्यायः-आपद्धर्मपर्व

युधिष्ठिर उवाच||

क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु |

विरक्तपौरराष्ट्रस्य निर्द्रव्यनिचयस्य च ||१||

परिशङ्कितमुख्यस्य स्रुतमन्त्रस्य भारत |

असम्भावितमित्रस्य भिन्नामात्यस्य सर्वशः ||२||

परचक्राभियातस्य दुर्बलस्य बलीयसा |

आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते ||३||

भीष्म उवाच||

बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः |

जवेन सन्धिं कुर्वीत पूर्वान्पूर्वान्विमोक्षयन् ||४||

अधर्मविजिगीषुश्चेद्बलवान्पापनिश्चयः |

आत्मनः संनिरोधेन सन्धिं तेनाभियोजयेत् ||५||

अपास्य राजधानीं वा तरेदन्येन वापदम् |

तद्भावभावे द्रव्याणि जीवन्पुनरुपार्जयेत् ||६||

यास्तु स्युः केवलत्यागाच्छक्यास्तरितुमापदः |

कस्तत्राधिकमात्मानं सन्त्यजेदर्थधर्मवित् ||७||

अवरोधाज्जुगुप्सेत का सपत्नधने दया |

न त्वेवात्मा प्रदातव्यः शक्ये सति कथञ्चन ||८||

युधिष्ठिर उवाच||

आभ्यन्तरे प्रकुपिते बाह्ये चोपनिपीडिते |

क्षीणे कोशे स्रुते मन्त्रे किं कार्यमवशिष्यते ||९||

भीष्म उवाच||

क्षिप्रं वा सन्धिकामः स्यात्क्षिप्रं वा तीक्ष्णविक्रमः |

पदापनयनं क्षिप्रमेतावत्साम्परायिकम् ||१०||

अनुरक्तेन पुष्टेन हृष्टेन जगतीपते |

अल्पेनापि हि सैन्येन महीं जयति पार्थिवः ||११||

हतो वा दिवमारोहेद्विजयी क्षितिमावसेत् |

युद्धे तु सन्त्यजन्प्राणाञ्शक्रस्यैति सलोकताम् ||१२||

सर्वलोकागमं कृत्वा मृदुत्वं गन्तुमेव च |

विश्वासाद्विनयं कुर्याद्व्यवस्येद्वाप्युपानहौ ||१३||

अपक्रमितुमिच्छेद्वा यथाकामं तु सान्त्वयेत् |

विलिङ्गमित्वा मित्रेण ततः स्वयमुपक्रमेत् ||१४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

130-अध्यायः

युधिष्ठिर उवाच||

हीने परमके धर्मे सर्वलोकातिलङ्घिनि |

सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने ||१||

केनास्मिन्ब्राह्मणो जीवेज्जघन्ये काल आगते |

असन्त्यजन्पुत्रपौत्राननुक्रोशात्पितामह ||२||

भीष्म उवाच||

विज्ञानबलमास्थाय जीवितव्यं तथागते |

सर्वं साध्वर्थमेवेदमसाध्वर्थं न किञ्चन ||३||

असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति |

आत्मानं सङ्क्रमं कृत्वा कृत्स्नधर्मविदेव सः ||४||

सुरोषेणात्मनो राजन्राज्ये स्थितिमकोपयन् |

अदत्तमप्याददीत दातुर्वित्तं ममेति वा ||५||

विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि |

वृत्तविज्ञानवान्धीरः कस्तं किं वक्तुमर्हति ||६||

येषां बलकृता वृत्तिर्नैषामन्याभिरोचते |

तेजसाभिप्रवर्धन्ते बलवन्तो युधिष्ठिर ||७||

यदेव प्रकृतं शास्त्रमविशेषेण विन्दति |

तदेव मध्याः सेवन्ते मेधावी चाप्यथोत्तरम् ||८||

ऋत्विक्पुरोहिताचार्यान्सत्कृतैरभिपूजितान् |

न ब्राह्मणान्यातयेत दोषान्प्राप्नोति यातयन् ||९||

एतत्प्रमाणं लोकस्य चक्षुरेतत्सनातनम् |

तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा ||१०||

बहूनि ग्रामवास्तव्या रोषाद्ब्रूयुः परस्परम् |

न तेषां वचनाद्राजा सत्कुर्याद्यातयेत वा ||११||

न वाच्यः परिवादो वै न श्रोतव्यः कथञ्चन |

कर्णावेव पिधातव्यौ प्रस्थेयं वा ततोऽन्यतः ||१२||

न वै सतां वृत्तमेतत्परिवादो न पैशुनम् |

गुणानामेव वक्तारः सन्तः सत्सु युधिष्ठिर ||१३||

यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ |

धुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः ||१४||

यथा यथास्य वहतः सहायाः स्युस्तथापरे ||१४||

आचारमेव मन्यन्ते गरीयो धर्मलक्षणम् |

अपरे नैवमिच्छन्ति ये शङ्खलिखितप्रियाः ||१५||

मार्दवादथ लोभाद्वा ते ब्रूयुर्वाक्यमीदृशम् ||१५||

आर्षमप्यत्र पश्यन्ति विकर्मस्थस्य यापनम् |

न चार्षात्सदृशं किञ्चित्प्रमाणं विद्यते क्वचित् ||१६||

देवा अपि विकर्मस्थं यातयन्ति नराधमम् |

व्याजेन विन्दन्वित्तं हि धर्मात्तु परिहीयते ||१७||

सर्वतः सत्कृतः सद्भिर्भूतिप्रभवकारणैः |

हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति ||१८||

यश्चतुर्गुणसम्पन्नं धर्मं वेद स धर्मवित् |

अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम् ||१९||

यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् |

कक्षे रुधिरपातेन तथा धर्मपदं नयेत् ||२०||

एवं सद्भिर्विनीतेन पथा गन्तव्यमच्युत |

राजर्षीणां वृत्तमेतदवगच्छ युधिष्ठिर ||२१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

131-अध्यायः

भीष्म उवाच||

स्वराष्ट्रात्परराष्ट्राच्च कोशं सञ्जनयेन्नृपः |

कोशाद्धि धर्मः कौन्तेय राज्यमूलः प्रवर्तते ||१||

तस्मात्सञ्जनयेत्कोशं संहृत्य परिपालयेत् |

परिपाल्यानुगृह्णीयादेष धर्मः सनातनः ||२||

न कोशः शुद्धशौचेन न नृशंसेन जायते |

पदं मध्यममास्थाय कोशसङ्ग्रहणं चरेत् ||३||

अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम् |

अबलस्य कुतो राज्यमराज्ञः श्रीः कुतो भवेत् ||४||

उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा |

तस्मात्कोशं बलं मित्राण्यथ राजा विवर्धयेत् ||५||

हीनकोशं हि राजानमवजानन्ति मानवाः |

न चास्याल्पेन तुष्यन्ति कार्यमभ्युत्सहन्ति च ||६||

श्रियो हि कारणाद्राजा सत्क्रियां लभते पराम् |

सास्य गूहति पापानि वासो गुह्यमिव स्त्रियाः ||७||

ऋद्धिमस्यानुवर्तन्ते पुरा विप्रकृता जनाः |

शालावृका इवाजस्रं जिघांसूनिव विन्दति ||८||

ईदृशस्य कुतो राज्ञः सुखं भरतसत्तम ||८||

उद्यच्छेदेव न ग्लायेदुद्यमो ह्येव पौरुषम् |

अप्यपर्वणि भज्येत न नमेतेह कस्यचित् ||९||

अप्यरण्यं समाश्रित्य चरेद्दस्युगणैः सह |

न त्वेवोद्धृतमर्यादैर्दस्युभिः सहितश्चरेत् ||१०||

दस्यूनां सुलभा सेना रौद्रकर्मसु भारत ||१०||

एकान्तेन ह्यमर्यादात्सर्वोऽप्युद्विजते जनः |

दस्यवोऽप्युपशङ्कन्ते निरनुक्रोशकारिणः ||११||

स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम् |

अल्पाप्यथेह मर्यादा लोके भवति पूजिता ||१२||

नायं लोकोऽस्ति न पर इति व्यवसितो जनः |

नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि ||१३||

यथा सद्भिः परादानमहिंसा दस्युभिस्तथा |

अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु ||१४||

अयुध्यमानस्य वधो दारामर्शः कृतघ्नता |

ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा ||१५||

स्त्रिया मोषः परिस्थानं दस्युष्वेतद्विगर्हितम् ||१५||

स एष एव भवति दस्युरेतानि वर्जयन् |

अभिसंदधते ये न विनाशायास्य भारत ||१६||

नशेषमेवोपालभ्य न कुर्वन्तीति निश्चयः ||१६||

तस्मात्सशेषं कर्तव्यं स्वाधीनमपि दस्युभिः |

न बलस्थोऽहमस्मीति नृशंसानि समाचरेत् ||१७||

सशेषकारिणस्तात शेषं पश्यन्ति सर्वतः |

निःशेषकारिणो नित्यमशेषकरणाद्भयम् ||१८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

132-अध्यायः

भीष्म उवाच||

अत्र कर्मान्तवचनं कीर्तयन्ति पुराविदः |

प्रत्यक्षावेव धर्मार्थौ क्षत्रियस्य विजानतः ||१||

तत्र न व्यवधातव्यं परोक्षा धर्मयापना ||१||

अधर्मो धर्म इत्येतद्यथा वृकपदं तथा |

धर्माधर्मफले जातु न ददर्शेह कश्चन ||२||

बुभूषेद्बलवानेव सर्वं बलवतो वशे |

श्रियं बलममात्यांश्च बलवानिह विन्दति ||३||

यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं यदल्पकम् |

बह्वपथ्यं बलवति न किञ्चित्त्रायते भयात् ||४||

उभौ सत्याधिकारौ तौ त्रायेते महतो भयात् |

अति धर्माद्बलं मन्ये बलाद्धर्मः प्रवर्तते ||५||

बले प्रतिष्ठितो धर्मो धरण्यामिव जङ्गमः |

धूमो वायोरिव वशं बलं धर्मोऽनुवर्तते ||६||

अनीश्वरे बलं धर्मो द्रुमं वल्लीव संश्रिता |

वश्यो बलवतां धर्मः सुखं भोगवतामिव ||७||

नास्त्यसाध्यं बलवतां सर्वं बलवतां शुचि ||७||

दुराचारः क्षीणबलः परिमाणं नियच्छति |

अथ तस्मादुद्विजते सर्वो लोको वृकादिव ||८||

अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम् |

जीवितं यदवक्षिप्तं यथैव मरणं तथा ||९||

यदेनमाहुः पापेन चारित्रेण विनिक्षतम् |

स भृशं तप्यतेऽनेन वाक्षल्येन परिक्षतः ||१०||

अत्रैतदाहुराचार्याः पापस्य परिमोक्षणे |

त्रयीं विद्यां निषेवेत तथोपासीत स द्विजान् ||११||

प्रसादयेन्मधुरया वाचाप्यथ च कर्मणा |

महामनाश्चैव भवेद्विवहेच्च महाकुले ||१२||

इत्यस्मीति वदेदेवं परेषां कीर्तयन्गुणान् |

जपेदुदकशीलः स्यात्पेशलो नातिजल्पनः ||१३||

ब्रह्मक्षत्रं सम्प्रविशेद्बहु कृत्वा सुदुष्करम् |

उच्यमानोऽपि लोकेन बहु तत्तदचिन्तयन् ||१४||

अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत् |

सुखं वित्तं च भुञ्जीत वृत्तेनैतेन गोपयेत् ||१५||

लोके च लभते पूजां परत्र च महत्फलम् ||१५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

133-अध्यायः

कापव्यानुशासनम्

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति ||१||

प्रहर्ता मतिमाञ्शूरः श्रुतवाननृशंसवान् |

रक्षन्नक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः ||२||

निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः |

कापव्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान् ||३||

अरण्ये सायपूर्वाह्णे मृगयूथप्रकोपिता |

विधिज्ञो मृगजातीनां निपानानां च कोविदः ||४||

सर्वकाननदेशज्ञः पारियात्रचरः सदा |

धर्मज्ञः सर्वभूतानाममोघेषुर्दृढायुधः ||५||

अप्यनेकशताः सेना एक एव जिगाय सः |

स वृद्धावन्धपितरौ महारण्येऽभ्यपूजयत् ||६||

मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि |

सत्कृत्य भोजयामास सम्यक्परिचचार च ||७||

आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन् |

अपि तेभ्यो मृगान्हत्वा निनाय च महावने ||८||

ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कया |

तेषामासज्य गेहेषु काल्य एव स गच्छति ||९||

तं बहूनि सहस्राणि ग्रामणित्वेऽभिवव्रिरे |

निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम् ||१०||

दस्यव ऊचुः||

मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध |

ग्रामणीर्भव नो मुख्यः सर्वेषामेव संमतः ||११||

यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा |

पालयास्मान्यथान्यायं यथा माता यथा पिता ||१२||

कापव्य उवाच||

मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् |

नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः ||१३||

सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता |

नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः ||१४||

सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः |

पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा ||१५||

सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति |

कार्या चापचितिस्तेषां सर्वस्वेनापि या भवेत् ||१६||

यस्य ह्येते सम्प्ररुष्टा मन्त्रयन्ति पराभवम् |

न तस्य त्रिषु लोकेषु त्राता भवति कश्चन ||१७||

यो ब्राह्मणान्परिभवेद्विनाशं वापि रोचयेत् |

सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः ||१८||

इहैव फलमासीनः प्रत्याकाङ्क्षति शक्तितः |

ये ये नो न प्रदास्यन्ति तांस्तान्सेनाभियास्यति ||१९||

शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चयः |

ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः ||२०||

ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति केचन |

तदेव तेऽनु मीयन्ते कुणपं कृमयो यथा ||२१||

ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः |

अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः ||२२||

भीष्म उवाच||

तत्सर्वमुपचक्रुस्ते कापव्यस्यानुशासनम् |

वृत्तिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् ||२३||

कापव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान् |

साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन् ||२४||

इदं कापव्यचरितं यो नित्यमनुकीर्तयेत् |

नारण्येभ्यः स भूतेभ्यो भयमार्छेत्कदाचन ||२५||

भयं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथञ्चन |

न सतो नासतो राजन्स ह्यरण्येषु गोपतिः ||२६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

134-अध्यायः

भीष्म उवाच||

अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः |

येन मार्गेण राजानः कोशं सञ्जनयन्ति च ||१||

न धनं यज्ञशीलानां हार्यं देवस्वमेव तत् |

दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति ||२||

इमाः प्रजाः क्षत्रियाणां रक्ष्याश्चाद्याश्च भारत |

धनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते ||३||

तदस्य स्याद्बलार्थं वा धनं यज्ञार्थमेव वा |

अभोग्या ह्योषधीश्छित्त्वा भोग्या एव पचन्त्युत ||४||

यो वै न देवान्न पितॄन्न मर्त्यान्हविषार्चति |

आनन्तिकां तां धनितामाहुर्वेदविदो जनाः ||५||

हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीपतिः |

न हि तत्प्रीणयेल्लोकान्न कोशं तद्विधं नृपः ||६||

असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति |

आत्मानं सङ्क्रमं कृत्वा मन्ये धर्मविदेव सः ||७||

औद्भिज्जा जन्तवः केचिद्युक्तवाचो यथा तथा |

अनिष्टतः सम्भवन्ति तथायज्ञः प्रतायते ||८||

यथैव दंशमशकं यथा चाण्डपिपीलिकम् |

सैव वृत्तिरयज्ञेषु तथा धर्मो विधीयते ||९||

यथा ह्यकस्माद्भवति भूमौ पांसुतृणोलपम् |

तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरोऽपि च ||१०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

135-अध्यायः

शकुलाख्यानम्

भीष्म उवाच||

अत्रैव चेदमव्यग्रः शृण्वाख्यानमनुत्तमम् |

दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये ||१||

नातिगाधे जलस्थाये सुहृदः शकुलास्त्रयः |

प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः ||२||

अत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथापरः |

दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम् ||३||

कदाचित्तज्जलस्थायं मत्स्यबन्धाः समन्ततः |

निःस्रावयामासुरथो निम्नेषु विविधैर्मुखैः ||४||

प्रक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे |

अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा ||५||

इयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम् |

शीघ्रमन्यत्र गच्छामः पन्था यावन्न दुष्यति ||६||

अनागतमनर्थं हि सुनयैर्यः प्रबाधते |

न स संशयमाप्नोति रोचतां वां व्रजामहे ||७||

दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुच्यते |

न तु कार्या त्वरा यावदिति मे निश्चिता मतिः ||८||

अथ सम्प्रतिपत्तिज्ञः प्राब्रवीद्दीर्घदर्शिनम् |

प्राप्ते काले न मे किञ्चिन्न्यायतः परिहास्यते ||९||

एवमुक्तो निराक्रामद्दीर्घदर्शी महामतिः |

जगाम स्रोतसैकेन गम्भीरसलिलाशयम् ||१०||

ततः प्रस्रुततोयं तं समीक्ष्य सलिलाशयम् |

बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः ||११||

विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये |

अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरैः ||१२||

उद्दानं क्रियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः |

प्रविश्यान्तरमन्येषामग्रसत्प्रतिपत्तिमान् ||१३||

ग्रस्तमेव तदुद्दानं गृहीत्वास्त तथैव सः |

सर्वानेव तु तांस्तत्र ते विदुर्ग्रथिता इति ||१४||

ततः प्रक्षाल्यमानेषु मत्स्येषु विमले जले |

त्यक्त्वा रज्जुं विमुक्तोऽभूच्छीघ्रं सम्प्रतिपत्तिमान् ||१५||

दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः |

मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः ||१६||

एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते |

स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः ||१७||

आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान् |

स संशयमवाप्नोति यथा सम्प्रतिपत्तिमान् ||१८||

अनागतविधानं तु यो नरः कुरुते क्षमम् |

श्रेयः प्राप्नोति सोऽत्यर्थं दीर्घदर्शी यथा ह्यसौ ||१९||

कलाः काष्ठा मुहूर्ताश्च दिना नाड्यः क्षणा लवाः |

पक्षा मासाश्च ऋतवस्तुल्याः संवत्सराणि च ||२०||

पृथिवी देश इत्युक्तः कालः स च न दृश्यते |

अभिप्रेतार्थसिद्ध्यर्थं न्यायतो यच्च तत्तथा ||२१||

एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः |

प्रधानाविति निर्दिष्टौ कामेशाभिमतौ नृणाम् ||२२||

परीक्ष्यकारी युक्तस्तु सम्यक्समुपपादयेत् |

देशकालावभिप्रेतौ ताभ्यां फलमवाप्नुयात् ||२३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

136-अध्यायः

मार्जारमूषकसंवादः

युधिष्ठिर उवाच||

सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ |

अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी ||१||

तदिच्छामि परां बुद्धिं श्रोतुं भरतसत्तम |

यथा राजन्न मुह्येत शत्रुभिः परिवारितः ||२||

धर्मार्थकुशल प्राज्ञ सर्वशास्त्रविशारद |

पृच्छामि त्वा कुरुश्रेष्ठ तन्मे व्याख्यातुमर्हसि ||३||

शत्रुभिर्बहुभिर्ग्रस्तो यथा वर्तेत पार्थिवः |

एतदिच्छाम्यहं श्रोतुं सर्वमेव यथाविधि ||४||

विषमस्थं हि राजानं शत्रवः परिपन्थिनः |

बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः ||५||

सर्वतः प्रार्थ्यमानेन दुर्बलेन महाबलैः |

एकेनैवासहायेन शक्यं स्थातुं कथं भवेत् ||६||

कथं मित्रमरिं चैव विन्देत भरतर्षभ |

चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे ||७||

प्रज्ञातलक्षणे राजन्नमित्रे मित्रतां गते |

कथं नु पुरुषः कुर्यात्किं वा कृत्वा सुखी भवेत् ||८||

विग्रहं केन वा कुर्यात्सन्धिं वा केन योजयेत् |

कथं वा शत्रुमध्यस्थो वर्तेताबलवानिति ||९||

एतद्वै सर्वकृत्यानां परं कृत्यं परन्तप |

नैतस्य कश्चिद्वक्तास्ति श्रोता चापि सुदुर्लभः ||१०||

ऋते शान्तनवाद्भीष्मात्सत्यसन्धाज्जितेन्द्रियात् |

तदन्विष्य महाबाहो सर्वमेतद्वदस्व मे ||११||

भीष्म उवाच||

त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर गुणोदयः |

शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत ||१२||

अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति |

सामर्थ्ययोगात्कार्याणां तद्गत्या हि सदा गतिः ||१३||

तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत् |

देशं कालं च विज्ञाय कार्याकार्यविनिश्चये ||१४||

सन्धातव्यं बुधैर्नित्यं व्यवस्यं च हितार्थिभिः |

अमित्रैरपि सन्धेयं प्राणा रक्ष्याश्च भारत ||१५||

यो ह्यमित्रैर्नरो नित्यं न संदध्यादपण्डितः |

न सोऽर्थमाप्नुयात्किञ्चित्फलान्यपि च भारत ||१६||

यस्त्वमित्रेण सन्धत्ते मित्रेण च विरुध्यते |

अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम् ||१७||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

मार्जारस्य च संवादं न्यग्रोधे मूषकस्य च ||१८||

वने महति कस्मिंश्चिन्न्यग्रोधः सुमहानभूत् |

लताजालपरिच्छन्नो नानाद्विजगणायुतः ||१९||

स्कन्धवान्मेघसङ्काशः शीतच्छायो मनोरमः |

वैरन्त्यमभितो जातस्तरुर्व्यालमृगाकुलः ||२०||

तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम् |

वसति स्म महाप्राज्ञः पलितो नाम मूषकः ||२१||

शाखाश्च तस्य संश्रित्य वसति स्म सुखं पुरः |

लोमशो नाम मार्जारः पक्षिसत्त्वावसादकः ||२२||

तत्र चागत्य चण्डालो वैरन्त्यकृतकेतनः |

अयोजयत्तमुन्माथं नित्यमस्तं गते रवौ ||२३||

तत्र स्नायुमयान्पाशान्यथावत्संनिधाय सः |

गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम् ||२४||

तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः |

कदाचित्तत्र मार्जारस्त्वप्रमत्तोऽप्यबध्यत ||२५||

तस्मिन्बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि |

तं कालं पलितो ज्ञात्वा विचचार सुनिर्भयः ||२६||

तेनानुचरता तस्मिन्वने विश्वस्तचारिणा |

भक्षं विचरमाणेन नचिराद्दृष्टमामिषम् ||२७||

स तमुन्माथमारुह्य तदामिषमभक्षयत् |

तस्योपरि सपत्नस्य बद्धस्य मनसा हसन् ||२८||

आमिषे तु प्रसक्तः स कदाचिदवलोकयन् |

अपश्यदपरं घोरमात्मनः शत्रुमागतम् ||२९||

शरप्रसूनसङ्काशं महीविवरशायिनम् |

नकुलं हरिकं नाम चपलं ताम्रलोचनम् ||३०||

तेन मूषकगन्धेन त्वरमाणमुपागतम् |

भक्षार्थं लेलिहद्वक्त्रं भूमावूर्ध्वमुखं स्थितम् ||३१||

शाखागतमरिं चान्यदपश्यत्कोटरालयम् |

उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं क्षपाचरम् ||३२||

गतस्य विषयं तस्य नकुलोलूकयोस्तदा |

अथास्यासीदियं चिन्ता तत्प्राप्य सुमहद्भयम् ||३३||

आपद्यस्यां सुकष्टायां मरणे समुपस्थिते |

समन्ताद्भय उत्पन्ने कथं कार्यं हितैषिणा ||३४||

स तथा सर्वतो रुद्धः सर्वत्र समदर्शनः |

अभवद्भयसन्तप्तश्चक्रे चेमां परां गतिम् ||३५||

आपद्विनाशभूयिष्ठा शतैकीयं च जीवितम् |

समन्तसंशया चेयमस्मानापदुपस्थिता ||३६||

गतं हि सहसा भूमिं नकुलो मां समाप्नुयात् |

उलूकश्चेह तिष्ठन्तं मार्जारः पाशसङ्क्षयात् ||३७||

न त्वेवास्मद्विधः प्राज्ञः संमोहं गन्तुमर्हति |

करिष्ये जीविते यत्नं यावदुच्छ्वासनिग्रहम् ||३८||

न हि बुद्ध्यान्विताः प्राज्ञा नीतिशास्त्रविशारदाः |

सम्भ्रमन्त्यापदं प्राप्य महतोऽर्थानवाप्य च ||३९||

न त्वन्यामिह मार्जाराद्गतिं पश्यामि साम्प्रतम् |

विषमस्थो ह्ययं जन्तुः कृत्यं चास्य महन्मया ||४०||

जीवितार्थी कथं त्वद्य प्रार्थितः शत्रुभिस्त्रिभिः |

तस्मादिममहं शत्रुं मार्जारं संश्रयामि वै ||४१||

क्षत्रविद्यां समाश्रित्य हितमस्योपधारये |

येनेमं शत्रुसङ्घातं मतिपूर्वेण वञ्चये ||४२||

अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः |

मूढो ग्राहयितुं स्वार्थं सङ्गत्या यदि शक्यते ||४३||

कदाचिद्व्यसनं प्राप्य सन्धिं कुर्यान्मया सह |

बलिना संनिविष्टस्य शत्रोरपि परिग्रहः ||४४||

कार्य इत्याहुराचार्या विषमे जीवितार्थिना ||४४||

श्रेयान्हि पण्डितः शत्रुर्न च मित्रमपण्डितम् |

मम ह्यमित्रे मार्जारे जीवितं सम्प्रतिष्ठितम् ||४५||

हन्तैनं सम्प्रवक्ष्यामि हेतुमात्माभिरक्षणे |

अपीदानीमयं शत्रुः सङ्गत्या पण्डितो भवेत् ||४६||

ततोऽर्थगतितत्त्वज्ञः सन्धिविग्रहकालवित् |

सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषकोऽब्रवीत् ||४७||

सौहृदेनाभिभाषे त्वा कच्चिन्मार्जार जीवसि |

जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ ||४८||

न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा |

अहं त्वामुद्धरिष्यामि प्राणाञ्जह्यां हि ते कृते ||४९||

अस्ति कश्चिदुपायोऽत्र पुष्कलः प्रतिभाति माम् |

येन शक्यस्त्वया मोक्षः प्राप्तुं श्रेयो यथा मया ||५०||

मया ह्युपायो दृष्टोऽयं विचार्य मतिमात्मनः |

आत्मार्थं च त्वदर्थं च श्रेयः साधारणं हि नौ ||५१||

इदं हि नकुलोलूकं पापबुद्ध्यभितः स्थितम् |

न धर्षयति मार्जार तेन मे स्वस्ति साम्प्रतम् ||५२||

कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते |

नगशाखाग्रहस्तिष्ठंस्तस्याहं भृशमुद्विजे ||५३||

सतां साप्तपदं सख्यं सवासो मेऽसि पण्डितः |

सांवास्यकं करिष्यामि नास्ति ते मृत्युतो भयम् ||५४||

न हि शक्नोषि मार्जार पाशं छेत्तुं विना मया |

अहं छेत्स्यामि ते पाशं यदि मां त्वं न हिंससि ||५५||

त्वमाश्रितो नगस्याग्रं मूलं त्वहमुपाश्रितः |

चिरोषिताविहावां वै वृक्षेऽस्मिन्विदितं हि ते ||५६||

यस्मिन्नाश्वसते कश्चिद्यश्च नाश्वसते क्वचित् |

न तौ धीराः प्रशंसन्ति नित्यमुद्विग्नचेतसौ ||५७||

तस्माद्विवर्धतां प्रीतिः सत्या सङ्गतिरस्तु नौ |

कालातीतमपार्थं हि न प्रशंसन्ति पण्डिताः ||५८||

अर्थयुक्तिमिमां तावद्यथाभूतां निशामय |

तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम् ||५९||

कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् |

स तारयति तत्काष्ठं स च काष्ठेन तार्यते ||६०||

ईदृशो नौ समायोगो भविष्यति सुनिस्तरः |

अहं त्वां तारयिष्यामि त्वं च मां तारयिष्यसि ||६१||

एवमुक्त्वा तु पलितस्तदर्थमुभयोर्हितम् |

हेतुमद्ग्रहणीयं च कालाकाङ्क्षी व्यपैक्षत ||६२||

अथ सुव्याहृतं तस्य श्रुत्वा शत्रुर्विचक्षणः |

हेतुमद्ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत् ||६३||

बुद्धिमान्वाक्यसम्पन्नस्तद्वाक्यमनुवर्णयन् |

तामवस्थामवेक्ष्यान्त्यां साम्नैव प्रत्यपूजयत् ||६४||

ततस्तीक्ष्णाग्रदशनो वैडूर्यमणिलोचनः |

मूषकं मन्दमुद्वीक्ष्य मार्जारो लोमशोऽब्रवीत् ||६५||

नन्दामि सौम्य भद्रं ते यो मां जीवन्तमिच्छसि |

श्रेयश्च यदि जानीषे क्रियतां मा विचारय ||६६||

अहं हि दृढमापन्नस्त्वमापन्नतरो मया |

द्वयोरापन्नयोः सन्धिः क्रियतां मा विचारय ||६७||

विधत्स्व प्राप्तकालं यत्कार्यं सिध्यतु चावयोः |

मयि कृच्छ्राद्विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम् ||६८||

न्यस्तमानोऽस्मि भक्तोऽस्मि शिष्यस्त्वद्धितकृत्तथा |

निदेशवशवर्ती च भवन्तं शरणं गतः ||६९||

इत्येवमुक्तः पलितो मार्जारं वशमागतम् |

वाक्यं हितमुवाचेदमभिनीतार्थमर्थवत् ||७०||

उदारं यद्भवानाह नैतच्चित्रं भवद्विधे |

विदितो यस्तु मार्गो मे हितार्थं शृणु तं मम ||७१||

अहं त्वानुप्रवेक्ष्यामि नकुलान्मे महद्भयम् |

त्रायस्व मां मा वधीश्च शक्तोऽस्मि तव मोक्षणे ||७२||

उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम् |

अहं छेत्स्यामि ते पाशान्सखे सत्येन ते शपे ||७३||

तद्वचः सङ्गतं श्रुत्वा लोमशो युक्तमर्थवत् |

हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत् ||७४||

स तं सम्पूज्य पलितं मार्जारः सौहृदे स्थितः |

सुविचिन्त्याब्रवीद्धीरः प्रीतस्त्वरित एव हि ||७५||

क्षिप्रमागच्छ भद्रं ते त्वं मे प्राणसमः सखा |

तव प्राज्ञ प्रसादाद्धि क्षिप्रं प्राप्स्यामि जीवितम् ||७६||

यद्यदेवङ्गतेनाद्य शक्यं कर्तुं मया तव |

तदाज्ञापय कर्ताहं सन्धिरेवास्तु नौ सखे ||७७||

अस्मात्ते संशयान्मुक्तः समित्रगणबान्धवः |

सर्वकार्याणि कर्ताहं प्रियाणि च हितानि च ||७८||

मुक्तश्च व्यसनादस्मात्सौम्याहमपि नाम ते |

प्रीतिमुत्पादयेयं च प्रतिकर्तुं च शक्नुयाम् ||७९||

ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषकस्तदा |

प्रविवेश सुविस्रब्धः सम्यगर्थांश्चचार ह ||८०||

एवमाश्वासितो विद्वान्मार्जारेण स मूषकः |

मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत् ||८१||

लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम् |

तौ दृष्ट्वा नकुलोलूकौ निराशौ जग्मतुर्गृहान् ||८२||

लीनस्तु तस्य गात्रेषु पलितो देशकालवित् |

चिच्छेद पाशान्नृपते कालाकाङ्क्षी शनैः शनैः ||८३||

अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषकम् |

छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः ||८४||

तमत्वरन्तं पलितं पाशानां छेदने तदा |

सञ्चोदयितुमारेभे मार्जारो मूषकं तदा ||८५||

किं सौम्य नाभित्वरसे किं कृतार्थोऽवमन्यसे |

छिन्धि पाशानमित्रघ्न पुरा श्वपच एति सः ||८६||

इत्युक्तस्त्वरता तेन मतिमान्पलितोऽब्रवीत् |

मार्जारमकृतप्रज्ञं वश्यमात्महितं वचः ||८७||

तूष्णीं भव न ते सौम्य त्वरा कार्या न सम्भ्रमः |

वयमेवात्र कालज्ञा न कालः परिहास्यते ||८८||

अकाले कृत्यमारब्धं कर्तुं नार्थाय कल्पते |

तदेव काल आरब्धं महतेऽर्थाय कल्पते ||८९||

अकालविप्रमुक्तान्मे त्वत्त एव भयं भवेत् |

तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे ||९०||

यावत्पश्यामि चण्डालमायान्तं शस्त्रपाणिनम् |

ततश्छेत्स्यामि ते पाशं प्राप्ते साधारणे भये ||९१||

तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोहसि |

न हि ते जीवितादन्यत्किञ्चित्कृत्यं भविष्यति ||९२||

ततो भवत्यतिक्रान्ते त्रस्ते भीते च लोमश |

अहं बिलं प्रवेक्ष्यामि भवाञ्शाखां गमिष्यति ||९३||

एवमुक्तस्तु मार्जारो मूषकेणात्मनो हितम् |

वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः ||९४||

अथात्मकृत्यत्वरितः सम्यक्प्रश्रयमाचरन् |

उवाच लोमशो वाक्यं मूषकं चिरकारिणम् ||९५||

न ह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः |

यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया ||९६||

तथैव त्वरमाणेन त्वया कार्यं हितं मम |

यत्नं कुरु महाप्राज्ञ यथा स्वस्त्यावयोर्भवेत् ||९७||

अथ वा पूर्ववैरं त्वं स्मरन्कालं विकर्षसि |

पश्य दुष्कृतकर्मत्वं व्यक्तमायुःक्षयो मम ||९८||

यच्च किञ्चिन्मयाज्ञानात्पुरस्ताद्विप्रियं कृतम् |

न तन्मनसि कर्तव्यं क्षमये त्वां प्रसीद मे ||९९||

तमेवंवादिनं प्राज्ञः शास्त्रविद्बुद्धिसंमतः |

उवाचेदं वचः श्रेष्ठं मार्जारं मूषकस्तदा ||१००||

श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः |

ममापि त्वं विजानीहि स्वमर्थं परिगृह्णतः ||१०१||

यन्मित्रं भीतवत्साध्यं यन्मित्रं भयसंहितम् |

सुरक्षितं ततः कार्यं पाणिः सर्पमुखादिव ||१०२||

कृत्वा बलवता सन्धिमात्मानं यो न रक्षति |

अपथ्यमिव तद्भुक्तं तस्यानर्थाय कल्पते ||१०३||

न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचित्सुहृत् |

अर्थैरर्था निबध्यन्ते गजैर्वनगजा इव ||१०४||

न हि कश्चित्कृते कार्ये कर्तारं समवेक्षते |

तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ||१०५||

तस्मिन्कालेऽपि च भवान्दिवाकीर्तिभयान्वितः |

मम न ग्रहणे शक्तः पलायनपरायणः ||१०६||

छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः |

छेत्स्याम्यहं तदप्याशु निर्वृतो भव लोमश ||१०७||

तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः |

क्षयं जगाम सा रात्रिर्लोमशं चाविशद्भयम् ||१०८||

ततः प्रभातसमये विकृतः कृष्णपिङ्गलः |

स्थूलस्फिग्विकचो रूक्षः श्वचक्रपरिवारितः ||१०९||

शङ्कुकर्णो महावक्त्रः पलितो घोरदर्शनः |

परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत ||११०||

तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः |

उवाच पलितं भीतः किमिदानीं करिष्यसि ||१११||

अथ चापि सुसन्त्रस्तौ तं दृष्ट्वा घोरदर्शनम् |

क्षणेन नकुलोलूकौ नैराश्यं जग्मतुस्तदा ||११२||

बलिनौ मतिमन्तौ च सङ्घातं चाप्युपागतौ |

अशक्यौ सुनयात्तस्मात्सम्प्रधर्षयितुं बलात् ||११३||

कार्यार्थं कृतसन्धी तौ दृष्ट्वा मार्जारमूषकौ |

उलूकनकुलौ तूर्णं जग्मतुः स्वं स्वमालयम् ||११४||

ततश्चिच्छेद तं तन्तुं मार्जारस्य स मूषकः |

विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्द्रुमम् ||११५||

स च तस्माद्भयान्मुक्तो मुक्तो घोरेण शत्रुणा |

बिलं विवेश पलितः शाखां भेजे च लोमशः ||११६||

उन्माथमप्यथादाय चण्डालो वीक्ष्य सर्वशः |

विहताशः क्षणेनाथ तस्माद्देशादपाक्रमत् ||११७||

जगाम च स्वभवनं चण्डालो भरतर्षभ ||११७||

ततस्तस्माद्भयान्मुक्तो दुर्लभं प्राप्य जीवितम् |

बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत् ||११८||

अकृत्वा संविदं काञ्चित्सहसाहमुपप्लुतः |

कृतज्ञं कृतकल्याणं कच्चिन्मां नाभिशङ्कसे ||११९||

गत्वा च मम विश्वासं दत्त्वा च मम जीवितम् |

मित्रोपभोगसमये किं त्वं नैवोपसर्पसि ||१२०||

कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति |

न स मित्राणि लभते कृच्छ्रास्वापत्सु दुर्मतिः ||१२१||

तत्कृतोऽहं त्वया मित्रं सामर्थ्यादात्मनः सखे |

स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि ||१२२||

यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः |

सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम् ||१२३||

अहं च पूजयिष्ये त्वां समित्रगणबान्धवम् |

जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत् ||१२४||

ईश्वरो मे भवानस्तु शरीरस्य गृहस्य च |

अर्थानां चैव सर्वेषामनुशास्ता च मे भव ||१२५||

अमात्यो मे भव प्राज्ञ पितेव हि प्रशाधि माम् |

न तेऽस्ति भयमस्मत्तो जीवितेनात्मनः शपे ||१२६||

बुद्ध्या त्वमुशनाः साक्षाद्बले त्वधिकृता वयम् |

त्वन्मन्त्रबलयुक्तो हि विन्देत जयमेव ह ||१२७||

एवमुक्तः परं सान्त्वं मार्जारेण स मूषकः |

उवाच परमार्थज्ञः श्लक्ष्णमात्महितं वचः ||१२८||

यद्भवानाह तत्सर्वं मया ते लोमश श्रुतम् |

ममापि तावद्ब्रुवतः शृणु यत्प्रतिभाति माम् ||१२९||

वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः |

एतत्सुसूक्ष्मं लोकेऽस्मिन्दृश्यते प्राज्ञसंमतम् ||१३०||

शत्रुरूपाश्च सुहृदो मित्ररूपाश्च शत्रवः |

सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः ||१३१||

नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते |

सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ||१३२||

यो यस्मिञ्जीवति स्वार्थं पश्येत्तावत्स जीवति |

स तस्य तावन्मित्रं स्याद्यावन्न स्याद्विपर्ययः ||१३३||

नास्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम् |

अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस्तथा ||१३४||

मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये |

शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः ||१३५||

यो विश्वसति मित्रेषु न चाश्वसति शत्रुषु |

अर्थयुक्तिमविज्ञाय चलितं तस्य जीवितम् ||१३६||

अर्थयुक्तिमविज्ञाय यः शुभे कुरुते मतिम् |

मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः ||१३७||

न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् |

विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ||१३८||

अर्थयुक्त्या हि दृश्यन्ते पिता माता सुतास्तथा |

मातुला भागिनेयाश्च तथा सम्बन्धिबान्धवाः ||१३९||

पुत्रं हि मातापितरु त्यजतः पतितं प्रियम् |

लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् ||१४०||

तं मन्ये निकृतिप्रज्ञं यो मोक्षं प्रत्यनन्तरम् |

कृत्यं मृगयसे कर्तुं सुखोपायमसंशयम् ||१४१||

अस्मिन्निलय एव त्वं न्यग्रोधादवतारितः |

पूर्वं निविष्टमुन्माथं चपलत्वान्न बुद्धवान् ||१४२||

आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति |

तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ||१४३||

ब्रवीति मधुरं कञ्चित्प्रियो मे ह भवानिति |

तन्मिथ्याकरणं सर्वं विस्तरेणापि मे शृणु ||१४४||

कारणात्प्रियतामेति द्वेष्यो भवति कारणात् |

अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः ||१४५||

सख्यं सोदरयोर्भ्रात्रोर्दम्पत्योर्वा परस्परम् |

कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह ||१४६||

यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे |

स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः ||१४७||

प्रियो भवति दानेन प्रियवादेन चापरः |

मन्त्रहोमजपैरन्यः कार्यार्थं प्रीयते जनः ||१४८||

उत्पन्ने कारणे प्रीतिर्नास्ति नौ कारणान्तरे |

प्रध्वस्ते कारणस्थाने सा प्रीतिर्विनिवर्तते ||१४९||

किं नु तत्कारणं मन्ये येनाहं भवतः प्रियः |

अन्यत्राभ्यवहारार्थात्तत्रापि च बुधा वयम् ||१५०||

कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते |

स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ||१५१||

न त्वीदृशं त्वया वाच्यं विदुषि स्वार्थपण्डिते |

अकालेऽविषमस्थस्य स्वार्थहेतुरयं तव ||१५२||

तस्मान्नाहं चले स्वार्थात्सुस्थितः सन्धिविग्रहे |

अभ्राणामिव रूपाणि विकुर्वन्ति क्षणे क्षणे ||१५३||

अद्यैव हि रिपुर्भूत्वा पुनरद्यैव सौहृदम् |

पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम् ||१५४||

आसीत्तावत्तु मैत्री नौ यावद्धेतुरभूत्पुरा |

सा गता सह तेनैव कालयुक्तेन हेतुना ||१५५||

त्वं हि मेऽत्यन्ततः शत्रुः सामर्थ्यान्मित्रतां गतः |

तत्कृत्यमभिनिर्वृत्तं प्रकृतिः शत्रुतां गता ||१५६||

सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः |

प्रविशेयं कथं पाशं त्वत्कृतं तद्वदस्व मे ||१५७||

त्वद्वीर्येण विमुक्तोऽहं मद्वीर्येण तथा भवान् |

अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः ||१५८||

त्वं हि सौम्य कृतार्थोऽद्य निर्वृत्तार्थास्तथा वयम् |

न तेऽस्त्यन्यन्मया कृत्यं किञ्चिदन्यत्र भक्षणात् ||१५९||

अहमन्नं भवान्भोक्ता दुर्बलोऽहं भवान्बली |

नावयोर्विद्यते सन्धिर्नियुक्ते विषमे बले ||१६०||

संमन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम् |

भक्ष्यं मृगयसे नूनं सुखोपायमसंशयम् ||१६१||

भक्ष्यार्थमेव बद्धस्त्वं स मुक्तः प्रसृतः क्षुधा |

शास्त्रज्ञमभिसन्धाय नूनं भक्षयिताद्य माम् ||१६२||

जानामि क्षुधितं हि त्वामाहारसमयश्च ते |

स त्वं मामभिसन्धाय भक्ष्यं मृगयसे पुनः ||१६३||

यच्चापि पुत्रदारं स्वं तत्संनिसृजसे मयि |

शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम् ||१६४||

त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ये |

कस्मान्मां ते न खादेयुर्हृष्टाः प्रणयिनस्त्वयि ||१६५||

नाहं त्वया समेष्यामि वृत्तो हेतुः समागमे |

शिवं ध्यायस्व मेऽत्रस्थः सुकृतं स्मर्यते यदि ||१६६||

शत्रोरन्नाद्यभूतः सन्क्लिष्टस्य क्षुधितस्य च |

भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत् ||१६७||

स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे |

नाहं त्वया समेष्यामि निर्वृतो भव लोमश ||१६८||

बलवत्संनिकर्षो हि न कदाचित्प्रशस्यते |

प्रशान्तादपि मे प्राज्ञ भेतव्यं बलिनः सदा ||१६९||

यदि त्वर्थेन मे कार्यं ब्रूहि किं करवाणि ते |

कामं सर्वं प्रदास्यामि न त्वात्मानं कदाचन ||१७०||

आत्मार्थे सन्ततिस्त्याज्या राज्यं रत्नं धनं तथा |

अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना ||१७१||

ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि तिष्ठताम् |

दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम् ||१७२||

न त्वात्मनः सम्प्रदानं धनरत्नवदिष्यते |

आत्मा तु सर्वतो रक्ष्यो दारैरपि धनैरपि ||१७३||

आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणाम् |

आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः ||१७४||

शत्रून्सम्यग्विजानन्ति दुर्बला ये बलीयसः |

तेषां न चाल्यते बुद्धिरात्मार्थं कृतनिश्चया ||१७५||

इत्यभिव्यक्तमेवासौ पलितेनावभर्त्सितः |

मार्जारो व्रीडितो भूत्वा मूषकं वाक्यमब्रवीत् ||१७६||

संमन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः |

उक्तवानर्थतत्त्वेन मया सम्भिन्नदर्शनः ||१७७||

न तु मामन्यथा साधो त्वं विज्ञातुमिहार्हसि |

प्राणप्रदानजं त्वत्तो मम सौहृदमागतम् ||१७८||

धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोऽस्मि विशेषतः |

मित्रेषु वत्सलश्चास्मि त्वद्विधेषु विशेषतः ||१७९||

तन्मामेवङ्गते साधो न यावयितुमर्हसि |

त्वया हि याव्यमानोऽहं प्राणाञ्जह्यां सबान्धवः ||१८०||

धिक्षब्दो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु |

मरणं धर्मतत्त्वज्ञ न मां शङ्कितुमर्हसि ||१८१||

इति संस्तूयमानो हि मार्जारेण स मूषकः |

मनसा भावगम्भीरं मार्जारं वाक्यमब्रवीत् ||१८२||

साधुर्भवाञ्श्रुतार्थोऽस्मि प्रीयते न च विश्वसे |

संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया ||१८३||

न ह्यमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे |

अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते ||१८४||

शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा |

समाहितश्चरेद्युक्त्या कृतार्थश्च न विश्वसेत् ||१८५||

तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः |

द्रव्याणि सन्ततिश्चैव सर्वं भवति जीवतः ||१८६||

सङ्क्षेपो नीतिशास्त्राणामविश्वासः परो मतः |

नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः ||१८७||

वध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि |

विश्वस्तास्त्वाशु वध्यन्ते बलवन्तोऽपि दुर्बलैः ||१८८||

त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा |

रक्ष त्वमपि चात्मानं चण्डालाज्जातिकिल्बिषात् ||१८९||

स तस्य ब्रुवतस्त्वेवं सन्त्रासाज्जातसाध्वसः |

स्वबिलं हि जवेनाशु मार्जारः प्रययौ ततः ||१९०||

ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः |

विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह ||१९१||

एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः |

एकेन बहवोऽमित्राः पलितेनाभिसन्धिताः ||१९२||

अरिणापि समर्थेन सन्धिं कुर्वीत पण्डितः |

मूषकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात् ||१९३||

इत्येष क्षत्रधर्मस्य मया मार्गोऽनुदर्शितः |

विस्तरेण महीपाल सङ्क्षेपेण पुनः शृणु ||१९४||

अन्योन्यकृतवैरौ तु चक्रतुः प्रीतिमुत्तमाम् |

अन्योन्यमभिसन्धातुमभूच्चैव तयोर्मतिः ||१९५||

तत्र प्राज्ञोऽभिसन्धत्ते सम्यग्बुद्धिबलाश्रयात् |

अभिसन्धीयते प्राज्ञः प्रमादादपि चाबुधैः ||१९६||

तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् |

न ह्यप्रमत्तश्चलति चलितो वा विनश्यति ||१९७||

कालेन रिपुणा सन्धिः काले मित्रेण विग्रहः |

कार्य इत्येव तत्त्वज्ञाः प्राहुर्नित्यं युधिष्ठिर ||१९८||

एवं मत्वा महाराज शास्त्रार्थमभिगम्य च |

अभियुक्तोऽप्रमत्तश्च प्राग्भयाद्भीतवच्चरेत् ||१९९||

भीतवत्संविधिः कार्यः प्रतिसन्धिस्तथैव च |

भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा ||२००||

न भयं विद्यते राजन्भीतस्यानागते भये |

अभीतस्य तु विस्रम्भात्सुमहज्जायते भयम् ||२०१||

न भीरुरिति चात्यन्तं मन्त्रोऽदेयः कथञ्चन |

अविज्ञानाद्धि विज्ञाते गच्छेदास्पददर्शिषु ||२०२||

तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् |

कार्याणां गुरुतां बुद्ध्वा नानृतं किञ्चिदाचरेत् ||२०३||

एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर |

श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुपाचर ||२०४||

उपलभ्य मतिं चाग्र्यामरिमित्रान्तरं तथा |

सन्धिविग्रहकालं च मोक्षोपायं तथापदि ||२०५||

शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा |

समागमं चरेद्युक्त्या कृतार्थो न च विश्वसेत् ||२०६||

अविरुद्धां त्रिवर्गेण नीतिमेतां युधिष्ठिर |

अभ्युत्तिष्ठ श्रुतादस्माद्भूयस्त्वं रञ्जयन्प्रजाः ||२०७||

ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव |

ब्राह्मणा हि परं श्रेयो दिवि चेह च भारत ||२०८||

एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो |

पूजिताः शुभकर्माणः पूर्वजित्या नराधिप ||२०९||

राज्यं श्रेयः परं राजन्यशः कीर्तिं च लप्स्यसे |

कुलस्य सन्ततिं चैव यथान्यायं यथाक्रमम् ||२१०||

द्वयोरिमं भारत सन्धिविग्रहं; सुभाषितं बुद्धिविशेषकारितम् |

तथान्ववेक्ष्य क्षितिपेन सर्वदा; निषेवितव्यं नृप शत्रुमण्डले ||२११||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

137-अध्यायः

ब्रह्मदत्तपूजनीसंवादः

युधिष्ठिर उवाच||

उक्तो मन्त्रो महाबाहो न विश्वासोऽस्ति शत्रुषु |

कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् ||१||

विश्वासाद्धि परं राज्ञो राजन्नुत्पद्यते भयम् |

कथं वै नाश्वसन्राजा शत्रूञ्जयति पार्थिव ||२||

एतन्मे संशयं छिन्धि मनो मे सम्प्रमुह्यति |

अविश्वासकथामेतामुपश्रुत्य पितामह ||३||

भीष्म उवाच||

शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने |

पूजन्या सह संवादो ब्रह्मदत्तस्य पार्थिव ||४||

काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी |

पूजनी नाम शकुनी दीर्घकालं सहोषिता ||५||

रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः |

सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा ||६||

अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम् |

समकालं च राज्ञोऽपि देव्याः पुत्रो व्यजायत ||७||

समुद्रतीरं गत्वा सा त्वाजहार फलद्वयम् |

पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह ||८||

फलमेकं सुतायादाद्राजपुत्राय चापरम् |

अमृतास्वादसदृशं बलतेजोविवर्धनम् ||९||

तत्रागच्छत्परां वृद्धिं राजपुत्रः फलाशनात् ||९||

धात्र्या हस्तगतश्चापि तेनाक्रीडत पक्षिणा |

शून्ये तु तमुपादाय पक्षिणं समजातकम् ||१०||

हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागमत् ||१०||

अथ सा शकुनी राजन्नागमत्फलहारिका |

अपश्यन्निहतं पुत्रं तेन बालेन भूतले ||११||

बाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम् |

पूजनी दुःखसन्तप्ता रुदती वाक्यमब्रवीत् ||१२||

क्षत्रिये सङ्गतं नास्ति न प्रीतिर्न च सौहृदम् |

कारणे सम्भजन्तीह कृतार्थाः सन्त्यजन्ति च ||१३||

क्षत्रियेषु न विश्वासः कार्यः सर्वोपघातिषु |

अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् ||१४||

अहमस्य करोम्यद्य सदृशीं वैरयातनाम् |

कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः ||१५||

सहसञ्जातवृद्धस्य तथैव सहभोजिनः |

शरणागतस्य च वधस्त्रिविधं ह्यस्य किल्बिषम् ||१६||

इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा |

भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत् ||१७||

इच्छयैव कृतं पापं सद्य एवोपसर्पति |

कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम् ||१८||

पापं कर्म कृतं किञ्चिन्न तस्मिन्यदि विद्यते |

निपात्यतेऽस्य पुत्रेषु न चेत्पौत्रेषु नप्तृषु ||१९||

ब्रह्मदत्त उवाच||

अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया |

उभयं तत्समीभूतं वस पूजनि मा गमः ||२०||

पूजन्युवाच||

सकृत्कृतापराधस्य तत्रैव परिलम्बतः |

न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम् ||२१||

सान्त्वे प्रयुक्ते नृपते कृतवैरे न विश्वसेत् |

क्षिप्रं प्रबध्यते मूढो न हि वैरं प्रशाम्यति ||२२||

अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति |

पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति ||२३||

सर्वेषां कृतवैराणामविश्वासः सुखावहः |

एकान्ततो न विश्वासः कार्यो विश्वासघातकः ||२४||

न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् |

कामं विश्वासयेदन्यान्परेषां तु न विश्वसेत् ||२५||

माता पिता बान्धवानां वरिष्ठौ; भार्या जरा बीजमात्रं तु पुत्रः |

भ्राता शत्रुः क्लिन्नपाणिर्वयस्य; आत्मा ह्येकः सुखदुःखस्य वेत्ता ||२६||

अन्योन्यकृतवैराणां न सन्धिरुपपद्यते |

स च हेतुरतिक्रान्तो यदर्थमहमावसम् ||२७||

पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः |

चेतो भवत्यविश्वस्तं पूर्वं त्रासयते बलात् ||२८||

पूर्वं संमानना यत्र पश्चाच्चैव विमानना |

जह्यात्तं सत्त्ववान्वासं संमानितविमानितः ||२९||

उषितास्मि तवागारे दीर्घकालमहिंसिता |

तदिदं वैरमुत्पन्नं सुखमास्स्व व्रजाम्यहम् ||३०||

ब्रह्मदत्त उवाच||

यत्कृते प्रतिकुर्याद्वै न स तत्रापराध्नुयात् |

अनृणस्तेन भवति वस पूजनि मा गमः ||३१||

पूजन्युवाच||

न कृतस्य न कर्तुश्च सख्यं सन्धीयते पुनः |

हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च ||३२||

ब्रह्मदत्त उवाच||

कृतस्य चैव कर्तुश्च सख्यं सन्धीयते पुनः |

वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः ||३३||

पूजन्युवाच||

नास्ति वैरमुपक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् |

विश्वासाद्बध्यते बालस्तस्माच्छ्रेयो ह्यदर्शनम् ||३४||

तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि |

साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः ||३५||

ब्रह्मदत्त उवाच||

संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि |

अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा ||३६||

अन्योन्यकृतवैराणां संवासान्मृदुतां गतम् |

नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम् ||३७||

पूजन्युवाच||

वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः |

स्त्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम् ||३८||

तत्र दाता निहन्तव्यः क्षत्रियेण विशेषतः |

प्रकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम् ||३९||

कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि |

छन्नं सन्तिष्ठते वैरं गूढोऽग्निरिव दारुषु ||४०||

न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः |

वैराग्निः शाम्यते राजन्नौर्वाग्निरिव सागरे ||४१||

न हि वैराग्निरुद्भूतः कर्म वाप्यपराधजम् |

शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ||४२||

सत्कृतस्यार्थमानाभ्यां स्यात्तु पूर्वापकारिणः |

नैव शान्तिर्न विश्वासः कर्म त्रासयते बलात् ||४३||

नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान् |

विश्वासादुषिता पूर्वं नेदानीं विश्वसाम्यहम् ||४४||

ब्रह्मदत्त उवाच||

कालेन क्रियते कार्यं तथैव विविधाः क्रियाः |

कालेनैव प्रवर्तन्ते कः कस्येहापराध्यति ||४५||

तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह |

कार्यते चैव कालेन तन्निमित्तं हि जीवति ||४६||

बध्यन्ते युगपत्केचिदेकैकस्य न चापरे |

कालो दहति भूतानि सम्प्राप्याग्निरिवेन्धनम् ||४७||

नाहं प्रमाणं नैव त्वमन्योन्यकरणे शुभे |

कालो नित्यमुपाधत्ते सुखं दुःखं च देहिनाम् ||४८||

एवं वसेह सस्नेहा यथाकालमहिंसिता |

यत्कृतं तच्च मे क्षान्तं त्वं चैव क्षम पूजनि ||४९||

पूजन्युवाच||

यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत् |

कस्मात्त्वपचितिं यान्ति बान्धवा बान्धवे हते ||५०||

कस्माद्देवासुराः पूर्वमन्योन्यमभिजघ्निरे |

यदि कालेन निर्याणं सुखदुःखे भवाभवौ ||५१||

भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे |

यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ||५२||

प्रलापः क्रियते कस्मात्सुमहाञ्शोकमूर्छितैः |

यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु ||५३||

तव पुत्रो ममापत्यं हतवान्हिंसितो मया |

अनन्तरं त्वया चाहं बन्धनीया महीपते ||५४||

अहं हि पुत्रशोकेन कृतपापा तवात्मजे |

तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु ||५५||

भक्षार्थं क्रीडनार्थं वा नरा वाञ्छन्ति पक्षिणः |

तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः ||५६||

वधबन्धभयादेके मोक्षतन्त्रमुपागताः |

मरणोत्पातजं दुःखमाहुर्धर्मविदो जनाः ||५७||

सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः |

दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम् ||५८||

दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः |

दुःखं चानिष्टसंवासो दुःखमिष्टवियोगजम् ||५९||

वैरबन्धकृतं दुःखं हिंसाजं स्त्रीकृतं तथा |

दुःखं सुखेन सततं जनाद्विपरिवर्तते ||६०||

न दुःखं परदुःखे वै केचिदाहुरबुद्धयः |

यो दुःखं नाभिजानाति स जल्पति महाजने ||६१||

यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत् |

रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे ||६२||

यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम् |

न तद्वर्षशतैः शक्यं व्यपोहितुमरिंदम ||६३||

आवयोः कृतमन्योन्यं तत्र सन्धिर्न विद्यते |

स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति ||६४||

वैरमन्तिकमासज्य यः प्रीतिं कर्तुमिच्छति |

मृन्मयस्येव भग्नस्य तस्य सन्धिर्न विद्यते ||६५||

निश्चितश्चार्थशास्त्रज्ञैरविश्वासः सुखोदयः |

उशनाश्चाथ गाथे द्वे प्रह्रादायाब्रवीत्पुरा ||६६||

ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा |

ते श्रद्दधाना वध्यन्ते मधु शुष्कतृणैर्यथा ||६७||

न हि वैराणि शाम्यन्ति कुलेष्वा दशमाद्युगात् |

आख्यातारश्च विद्यन्ते कुले चेद्विद्यते पुमान् ||६८||

उपगुह्य हि वैराणि सान्त्वयन्ति नराधिपाः |

अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि ||६९||

सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित् |

अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ||७०||

ब्रह्मदत्त उवाच||

नाविश्वासाच्चिन्वतेऽर्थान्नेहन्ते चापि किञ्चन |

भयादेकतरान्नित्यं मृतकल्पा भवन्ति च ||७१||

पूजन्युवाच||

यस्येह व्रणिनौ पादौ पद्भ्यां च परिसर्पति |

क्षण्येते तस्य तौ पादौ सुगुप्तमभिधावतः ||७२||

नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते |

तस्य वायुरुजात्यर्थं नेत्रयोर्भवति ध्रुवम् ||७३||

दुष्टं पन्थानमाश्रित्य यो मोहादभिपद्यते |

आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम् ||७४||

यस्तु वर्षमविज्ञाय क्षेत्रं कृषति मानवः |

हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः ||७५||

यश्च तिक्तं कषायं वाप्यास्वादविधुरं हितम् |

आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते ||७६||

पथ्यं भुक्त्वा नरो लोभाद्योऽन्यदश्नाति भोजनम् |

परिणाममविज्ञाय तदन्तं तस्य जीवितम् ||७७||

दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् |

उदात्तानां कर्म तन्त्रं दैवं क्लीबा उपासते ||७८||

कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु |

ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिञ्चनः ||७९||

तस्मात्संशयितेऽप्यर्थे कार्य एव पराक्रमः |

सर्वस्वमपि सन्त्यज्य कार्यमात्महितं नरैः ||८०||

विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम् |

मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः ||८१||

निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः |

एतान्युपचितान्याहुः सर्वत्र लभते पुमान् ||८२||

सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते |

न विभीषयते कञ्चिद्भीषितो न बिभेति च ||८३||

नित्यं बुद्धिमतो ह्यर्थः स्वल्पकोऽपि विवर्धते |

दाक्ष्येण कुरुते कर्म संयमात्प्रतितिष्ठति ||८४||

गृहस्नेहावबद्धानां नराणामल्पमेधसाम् |

कुस्त्री खादति मांसानि माघमा सेगवामिव ||८५||

गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे |

इत्येवमवसीदन्ति नरा बुद्धिविपर्यये ||८६||

उत्पतेत्सरुजाद्देशाद्व्याधिदुर्भिक्षपीडितात् |

अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः ||८७||

तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे |

कृतमेतदनाहार्यं तव पुत्रेण पार्थिव ||८८||

कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् |

कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत् ||८९||

कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः |

कुराज्ये निर्वृतिर्नास्ति कुदेशे न प्रजीव्यते ||९०||

कुमित्रे सङ्गतं नास्ति नित्यमस्थिरसौहृदे |

अवमानः कुसम्बन्धे भवत्यर्थविपर्यये ||९१||

सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः |

तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ||९२||

यत्र नास्ति बलात्कारः स राजा तीव्रशासनः |

न चैव ह्यभिसम्बन्धो दरिद्रं यो बुभूषति ||९३||

भार्या देशोऽथ मित्राणि पुत्रसम्बन्धिबान्धवाः |

एतत्सर्वं गुणवति धर्मनेत्रे महीपतौ ||९४||

अधर्मज्ञस्य विलयं प्रजा गच्छन्त्यनिग्रहात् |

राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन् ||९५||

बलिषड्भागमुद्धृत्य बलिं तमुपयोजयेत् |

न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः ||९६||

दत्त्वाभयं यः स्वयमेव राजा; न तत्प्रमाणं कुरुते यथावत् |

स सर्वलोकादुपलभ्य पाप; मधर्मबुद्धिर्निरयं प्रयाति ||९७||

दत्त्वाभयं यः स्म राजा प्रमाणं कुरुते सदा |

स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन् ||९८||

पिता माता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः |

सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ||९९||

पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पकः |

तस्मिन्मिथ्याप्रणीते हि तिर्यग्गच्छति मानवः ||१००||

सम्भावयति मातेव दीनमभ्यवपद्यते |

दहत्यग्निरिवानिष्टान्यमयन्भवते यमः ||१०१||

इष्टेषु विसृजत्यर्थान्कुबेर इव कामदः |

गुरुर्धर्मोपदेशेन गोप्ता च परिपालनात् ||१०२||

यस्तु रञ्जयते राजा पौरजानपदान्गुणैः |

न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात् ||१०३||

स्वयं समुपजानन्हि पौरजानपदक्रियाः |

स सुखं मोदते भूप इह लोके परत्र च ||१०४||

नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः |

अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् ||१०५||

प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम् |

स सर्वयज्ञफलभाग्राजा लोके महीयते ||१०६||

बलिना विग्रहो राजन्न कथञ्चित्प्रशस्यते |

बलिना विगृहीतस्य कुतो राज्यं कुतः सुखम् ||१०७||

भीष्म उवाच||

सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम् |

राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम् ||१०८||

एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम् |

मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ||१०९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

138-अध्यायः

क्वणिक्वशत्रुंतपसंवादः

युधिष्ठिर उवाच||

युगक्षयात्परिक्षीणे धर्मे लोके च भारत |

दस्युभिः पीड्यमाने च कथं स्थेयं पितामह ||१||

भीष्म उवाच||

हन्त ते कथयिष्यामि नीतिमापत्सु भारत |

उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः ||२||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

भरद्वाजस्य संवादं राज्ञः शत्रुन्तपस्य च ||३||

राजा शत्रुन्तपो नाम सौवीराणां महारथः |

कणिङ्कमुपसङ्गम्य पप्रच्छार्थविनिश्चयम् ||४||

अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते |

वर्धितं पालयेत्केन पालितं प्रणयेत्कथम् ||५||

तस्मै विनिश्चयार्थं स परिपृष्टार्थनिश्चयः |

उवाच ब्राह्मणो वाक्यमिदं हेतुमदुत्तरम् ||६||

नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः |

अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः ||७||

नित्यमुद्यतदण्डस्य भृशमुद्विजते जनः |

तस्मात्सर्वाणि भूतानि दण्डेनैव प्ररोधयेत् ||८||

एवमेव प्रशंसन्ति पण्डितास्तत्त्वदर्शिनः |

तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते ||९||

छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः |

कथं हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ ||१०||

मूलमेवादितश्छिन्द्यात्परपक्षस्य पण्डितः |

ततः सहायान्पक्षं च सर्वमेवानुसारयेत् ||११||

सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् |

आपदां पदकालेषु कुर्वीत न विचारयेत् ||१२||

वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः |

श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत् ||१३||

सपत्नसहिते कार्ये कृत्वा सन्धिं न विश्वसेत् |

अपक्रामेत्ततः क्षिप्रं कृतकार्यो विचक्षणः ||१४||

शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत् |

नित्यशश्चोद्विजेत्तस्मात्सर्पाद्वेश्मगतादिव ||१५||

यस्य बुद्धिं परिभवेत्तमतीतेन सान्त्वयेत् |

अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ||१६||

अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् |

अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता ||१७||

वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः |

अथैनमागते काले भिन्द्याद्घटमिवाश्मनि ||१८||

मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत् |

न तुषाग्निरिवानर्चिर्धूमायेत नरश्चिरम् ||१९||

नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत् |

अर्थे तु शक्यते भोक्तुं कृतकार्योऽवमन्यते ||२०||

तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ||२०||

कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः |

व्याडस्य भक्तिचित्रस्य यच्छ्रेष्ठं तत्समाचरेत् ||२१||

उत्थायोत्थाय गच्छेच्च नित्ययुक्तो रिपोर्गृहान् |

कुशलं चापि पृच्छेत यद्यप्यकुशलं भवेत् ||२२||

नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः |

न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिणः ||२३||

नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु |

गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ||२४||

बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत् |

वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ||२५||

पानमक्षास्तथा नार्यो मृगया गीतवादितम् |

एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ||२६||

कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् |

अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत् ||२७||

देशं कालं समासाद्य विक्रमेत विचक्षणः |

देशकालाभ्यतीतो हि विक्रमो निष्फलो भवेत् ||२८||

कालाकालौ सम्प्रधार्य बलाबलमथात्मनः |

परस्परबलं ज्ञात्वा तथात्मानं नियोजयेत् ||२९||

दण्डेनोपनतं शत्रुं यो राजा न नियच्छति |

स मृत्युमुपगूह्यास्ते गर्भमश्वतरी यथा ||३०||

सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः |

आमः स्यात्पक्वसङ्काशो न च शीर्येत कस्यचित् ||३१||

आशां कालवतीं कुर्यात्तां च विघ्नेन योजयेत् |

विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः ||३२||

भीतवत्संविधातव्यं यावद्भयमनागतम् |

आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ||३३||

न संशयमनारुह्य नरो भद्राणि पश्यति |

संशयं पुनरारुह्य यदि जीवति पश्यति ||३४||

अनागतं विजानीयाद्यच्छेद्भयमुपस्थितम् |

पुनर्वृद्धिक्षयात्किञ्चिदभिवृत्तं निशामयेत् ||३५||

प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् |

अनागतसुखाशा च नैष बुद्धिमतां नयः ||३६||

योऽरिणा सह सन्धाय सुखं स्वपिति विश्वसन् |

स वृक्षाग्रप्रसुप्तो वा पतितः प्रतिबुध्यते ||३७||

कर्मणा येन तेनेह मृदुना दारुणेन वा |

उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ||३८||

ये सपत्नाः सपत्नानां सर्वांस्तानपवत्सयेत् |

आत्मनश्चापि बोद्धव्याश्चाराः प्रणिहिताः परैः ||३९||

चारः सुविहितः कार्य आत्मनोऽथ परस्य च |

पाषण्डांस्तापसादींश्च परराष्ट्रं प्रवेशयेत् ||४०||

उद्यानेषु विहारेषु प्रपास्वावसथेषु च |

पानागारेषु वेशेषु तीर्थेषु च सभासु च ||४१||

धर्माभिचारिणः पापाश्चारा लोकस्य कण्टकाः |

समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयेदपि ||४२||

न विश्वसेदविश्वस्ते विश्वस्ते नापि विश्वसेत् |

विश्वस्तं भयमन्वेति नापरीक्ष्य च विश्वसेत् ||४३||

विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना |

अथास्य प्रहरेत्काले किञ्चिद्विचलिते पदे ||४४||

अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् |

भयं हि शङ्किताज्जातं समूलमपि कृन्तति ||४५||

अवधानेन मौनेन काषायेण जटाजिनैः |

विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः ||४६||

पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत् |

अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः ||४७||

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः |

उत्पथप्रतिपन्नस्य दण्डो भवति शासनम् ||४८||

प्रत्युत्थानाभिवादाभ्यां सम्प्रदानेन कस्यचित् |

प्रतिपुष्कलघाती स्यात्तीक्ष्णतुण्ड इव द्विजः ||४९||

नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् |

नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम् ||५०||

नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते |

सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ||५१||

अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि |

दुःखं तत्र न कुर्वीत हन्यात्पूर्वापकारिणम् ||५२||

सङ्ग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता |

निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता ||५३||

प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम् |

अपि चास्य शिरश्छित्त्वा रुद्याच्छोचेदथापि वा ||५४||

निमन्त्रयेत सान्त्वेन संमानेन तितिक्षया |

आशाकारणमित्येतत्कर्तव्यं भूतिमिच्छता ||५५||

न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत् |

अपार्थकमनायुष्यं गोविषाणस्य भक्षणम् ||५६||

दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते ||५६||

त्रिवर्गे त्रिविधा पीडानुबन्धास्त्रय एव च |

अनुबन्धवधौ ज्ञात्वा पीडां हि परिवर्जयेत् ||५७||

ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च |

पुनः पुनर्विवर्धेत स्वल्पोऽप्यनिवारितः ||५८||

वर्धमानमृणं तिष्ठत्परिभूताश्च शत्रवः |

आवहन्त्यनयं तीव्रं व्याधयश्चाप्युपेक्षिताः ||५९||

नासम्यक्कृतकारी स्यादप्रमत्तः सदा भवेत् |

कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम् ||६०||

वधेन च मनुष्याणां मार्गाणां दूषणेन च |

आकराणां विनाशैश्च परराष्ट्रं विनाशयेत् ||६१||

गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः |

अनुद्विग्नः काकशङ्की भुजङ्गचरितं चरेत् ||६२||

श्रेणिमुख्योपजापेषु वल्लभानुनयेषु च |

अमात्यान्परिरक्षेत भेदसङ्घातयोरपि ||६३||

मृदुरित्यवमन्यन्ते तीक्ष्ण इत्युद्विजन्ति च |

तीक्ष्णकाले च तीक्ष्णः स्यान्मृदुकाले मृदुर्भवेत् ||६४||

मृदुना सुमृदुं हन्ति मृदुना हन्ति दारुणम् |

नासाध्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरं मृदु ||६५||

काले मृदुर्यो भवति काले भवति दारुणः |

स साधयति कृत्यानि शत्रूंश्चैवाधितिष्ठति ||६६||

पण्डितेन विरुद्धः सन्दूरेऽस्मीति न विश्वसेत् |

दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ||६७||

न तत्तरेद्यस्य न पारमुत्तरे; न्न तद्धरेद्यत्पुनराहरेत्परः |

न तत्खनेद्यस्य न मूलमुत्खने; न्न तं हन्याद्यस्य शिरो न पातयेत् ||६८||

इतीदमुक्तं वृजिनाभिसंहितं; न चैतदेवं पुरुषः समाचरेत् |

परप्रयुक्तं तु कथं निशामये; दतो मयोक्तं भवतो हितार्थिना ||६९||

यथावदुक्तं वचनं हितं तदा; निशम्य विप्रेण सुवीरराष्ट्रियः |

तथाकरोद्वाक्यमदीनचेतनः; श्रियं च दीप्तां बुभुजे सबान्धवः ||७०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

139-अध्यायः

विश्वामित्रश्वपचसंवादः

युधिष्ठिर उवाच||

हीने परमके धर्मे सर्वलोकातिलङ्घिनि |

अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते ||१||

मर्यादासु प्रभिन्नासु क्षुभिते धर्मनिश्चये |

राजभिः पीडिते लोके चोरैर्वापि विशां पते ||२||

सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च |

कामान्मोहाच्च लोभाच्च भयं पश्यत्सु भारत ||३||

अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव |

निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम् ||४||

सम्प्रदीप्तेषु देशेषु ब्राह्मण्ये चाभिपीडिते |

अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते ||५||

सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने |

केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ||६||

अतित्यक्षुः पुत्रपौत्राननुक्रोशान्नराधिप |

कथमापत्सु वर्तेत तन्मे ब्रूहि पितामह ||७||

कथं च राजा वर्तेत लोके कलुषतां गते |

कथमर्थाच्च धर्माच्च न हीयेत परन्तप ||८||

भीष्म उवाच||

राजमूला महाराज योगक्षेमसुवृष्टयः |

प्रजासु व्याधयश्चैव मरणं च भयानि च ||९||

कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ |

राजमूलानि सर्वाणि मम नास्त्यत्र संशयः ||१०||

तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके |

विज्ञानबलमास्थाय जीवितव्यं तदा भवेत् ||११||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे ||१२||

त्रेताद्वापरयोः सन्धौ पुरा दैवविधिक्रमात् |

अनावृष्टिरभूद्घोरा राजन्द्वादशवार्षिकी ||१३||

प्रजानामभिवृद्धानां युगान्ते पर्युपस्थिते |

त्रेतानिर्मोक्षसमये द्वापरप्रतिपादने ||१४||

न ववर्ष सहस्राक्षः प्रतिलोमोऽभवद्गुरुः |

जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः ||१५||

नावश्यायोऽपि रात्र्यन्ते कुत एवाभ्रराजयः |

नद्यः सङ्क्षिप्ततोयौघाः क्वचिदन्तर्गताभवन् ||१६||

सरांसि सरितश्चैव कूपाः प्रस्रवणानि च |

हतत्विट्कान्यलक्ष्यन्त निसर्गाद्दैवकारितात् ||१७||

उपशुष्कजलस्थाया विनिवृत्तसभाप्रपा |

निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला ||१८||

उत्सन्नकृषिगोरक्ष्या निवृत्तविपणापणा |

निवृत्तपूगसमया सम्प्रनष्टमहोत्सवा ||१९||

अस्थिकङ्कालसङ्कीर्णा हाहाभूतजनाकुला |

शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना ||२०||

क्वचिच्चोरैः क्वचिच्छस्त्रैः क्वचिद्राजभिरातुरैः |

परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना ||२१||

गतदैवतसङ्कल्पा वृद्धबालविनाकृता |

गोजाविमहिषैर्हीना परस्परहराहरा ||२२||

हतविप्रा हतारक्षा प्रनष्टौषधिसञ्चया |

श्यावभूतनरप्राया बभूव वसुधा तदा ||२३||

तस्मिन्प्रतिभये काले क्षीणे धर्मे युधिष्ठिर |

बभ्रमुः क्षुधिता मर्त्याः खादन्तः स्म परस्परम् ||२४||

ऋषयो नियमांस्त्यक्त्वा परित्यक्ताग्निदैवताः |

आश्रमान्सम्परित्यज्य पर्यधावन्नितस्ततः ||२५||

विश्वामित्रोऽथ भगवान्महर्षिरनिकेतनः |

क्षुधा परिगतो धीमान्समन्तात्पर्यधावत ||२६||

स कदाचित्परिपतञ्श्वपचानां निवेशनम् |

हिंस्राणां प्राणिहन्तॄणामाससाद वने क्वचित् ||२७||

विभिन्नकलशाकीर्णं श्वचर्माच्छादनायुतम् |

वराहखरभग्नास्थिकपालघटसङ्कुलम् ||२८||

मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम् |

सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम् ||२९||

उलूकपक्षध्वजिभिर्देवतायतनैर्वृतम् |

लोहघण्टापरिष्कारं श्वयूथपरिवारितम् ||३०||

तत्प्रविश्य क्षुधाविष्टो गाधेः पुत्रो महानृषिः |

आहारान्वेषणे युक्तः परं यत्नं समास्थितः ||३१||

न च क्वचिदविन्दत्स भिक्षमाणोऽपि कौशिकः |

मांसमन्नं मूलफलमन्यद्वा तत्र किञ्चन ||३२||

अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः |

पपात भूमौ दौर्बल्यात्तस्मिंश्चण्डालपक्कणे ||३३||

चिन्तयामास स मुनिः किं नु मे सुकृतं भवेत् |

कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम ||३४||

स ददर्श श्वमांसस्य कुतन्तीं विततां मुनिः |

चण्डालस्य गृहे राजन्सद्यः शस्त्रहतस्य च ||३५||

स चिन्तयामास तदा स्तेयं कार्यमितो मया |

न हीदानीमुपायोऽन्यो विद्यते प्राणधारणे ||३६||

आपत्सु विहितं स्तेयं विशिष्टसमहीनतः |

परं परं भवेत्पूर्वमस्तेयमिति निश्चयः ||३७||

हीनादादेयमादौ स्यात्समानात्तदनन्तरम् |

असम्भवादाददीत विशिष्टादपि धार्मिकात् ||३८||

सोऽहमन्तावसानानां हरमाणः परिग्रहात् |

न स्तेयदोषं पश्यामि हरिष्याम्येतदामिषम् ||३९||

एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः |

तस्मिन्देशे प्रसुष्वाप पतितो यत्र भारत ||४०||

स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे |

शनैरुत्थाय भगवान्प्रविवेश कुटीमठम् ||४१||

स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः |

परिभिन्नस्वरो रूक्ष उवाचाप्रियदर्शनः ||४२||

कः कुतन्तीं घट्टयति सुप्ते चण्डालपक्कणे |

जागर्मि नावसुप्तोऽस्मि हतोऽसीति च दारुणः ||४३||

विश्वामित्रोऽहमित्येव सहसा तमुवाच सः |

सहसाभ्यागतभयः सोद्वेगस्तेन कर्मणा ||४४||

चण्डालस्तद्वचः श्रुत्वा महर्षेर्भावितात्मनः |

शयनादुपसम्भ्रान्त इयेषोत्पतितुं ततः ||४५||

स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः |

उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम् ||४६||

विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन् |

क्षुधितोऽहं गतप्राणो हरिष्यामि श्वजाघनीम् ||४७||

अवसीदन्ति मे प्राणाः स्मृतिर्मे नश्यति क्षुधा |

स्वधर्मं बुध्यमानोऽपि हरिष्यामि श्वजाघनीम् ||४८||

अटन्भैक्षं न विन्दामि यदा युष्माकमालये |

तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् ||४९||

तृषितः कलुषं पाता नास्ति ह्रीरशनार्थिनः |

क्षुद्धर्मं दूषयत्यत्र हरिष्यामि श्वजाघनीम् ||५०||

अग्निर्मुखं पुरोधाश्च देवानां शुचिपाद्विभुः |

यथा स सर्वभुग्ब्रह्मा तथा मां विद्धि धर्मतः ||५१||

तमुवाच स चण्डालो महर्षे शृणु मे वचः |

श्रुत्वा तथा समातिष्ठ यथा धर्मान्न हीयसे ||५२||

मृगाणामधमं श्वानं प्रवदन्ति मनीषिणः |

तस्याप्यधम उद्देशः शरीरस्योरुजाघनी ||५३||

नेदं सम्यग्व्यवसितं महर्षे कर्म वैकृतम् |

चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः ||५४||

साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे |

न मांसलोभात्तपसो नाशस्ते स्यान्महामुने ||५५||

जानतोऽविहितो मार्गो न कार्यो धर्मसङ्करः |

मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः ||५६||

विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ |

क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः ||५७||

निराहारस्य सुमहान्मम कालोऽभिधावतः |

न विद्यतेऽभ्युपायश्च कश्चिन्मे प्राणधारणे ||५८||

येन तेन विशेषेण कर्मणा येन केनचित् |

अभ्युज्जीवेत्सीदमानः समर्थो धर्ममाचरेत् ||५९||

ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः |

ब्रह्मवह्निर्मम बलं भक्ष्यामि समयं क्षुधा ||६०||

यथा यथा वै जीवेद्धि तत्कर्तव्यमपीडया |

जीवितं मरणाच्छ्रेयो जीवन्धर्ममवाप्नुयात् ||६१||

सोऽहं जीवितमाकाङ्क्षन्नभक्षस्यापि भक्षणम् |

व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम् ||६२||

जीवन्धर्मं चरिष्यामि प्रणोत्स्याम्यशुभानि च |

तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः ||६३||

श्वपच उवाच||

नैतत्खादन्प्राप्स्यसे प्राणमन्यं; नायुर्दीर्घं नामृतस्येव तृप्तिम् |

भिक्षामन्यां भिक्ष मा ते मनोऽस्तु; श्वभक्षणे श्वा ह्यभक्षो द्विजानाम् ||६४||

विश्वामित्र उवाच||

न दुर्भिक्षे सुलभं मांसमन्य; च्छ्वपाक नान्नं न च मेऽस्ति वित्तम् |

क्षुधार्तश्चाहमगतिर्निराशः; श्वमांसे चास्मिन्षड्रसान्साधु मन्ये ||६५||

श्वपच उवाच||

पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै द्विज |

यदि शास्त्रं प्रमाणं ते माभक्ष्ये मानसं कृथाः ||६६||

विश्वामित्र उवाच||

अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै |

अहमापद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम् ||६७||

श्वपच उवाच||

भिक्षामन्यामाहरेति न चैतत्कर्तुमर्हसि |

न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् ||६८||

विश्वामित्र उवाच||

शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये |

परां मेध्याशनादेतां भक्ष्यां मन्ये श्वजाघनीम् ||६९||

श्वपच उवाच||

असता यत्समाचीर्णं न स धर्मः सनातनः |

नावृत्तमनुकार्यं वै मा छलेनानृतं कृथाः ||७०||

विश्वामित्र उवाच||

न पातकं नावमतमृषिः सन्कर्तुमर्हसि |

समौ च श्वमृगौ मन्ये तस्माद्भक्ष्या श्वजाघनी ||७१||

श्वपच उवाच||

यद्ब्राह्मणार्थे कृतमर्थितेन; तेनर्षिणा तच्च भक्ष्याधिकारम् |

स वै धर्मो यत्र न पापमस्ति; सर्वैरुपायैर्हि स रक्षितव्यः ||७२||

विश्वामित्र उवाच||

मित्रं च मे ब्राह्मणश्चायमात्मा; प्रियश्च मे पूज्यतमश्च लोके |

तं भर्तुकामोऽहमिमां हरिष्ये; नृशंसानामीदृशानां न बिभ्ये ||७३||

श्वपच उवाच||

कामं नरा जीवितं सन्त्यजन्ति; न चाभक्ष्यैः प्रतिकुर्वन्ति तत्र |

सर्वान्कामान्प्राप्नुवन्तीह विद्व; न्प्रियस्व कामं सहितः क्षुधा वै ||७४||

विश्वामित्र उवाच||

स्थाने तावत्संशयः प्रेत्यभावे; निःसंशयं कर्मणां वा विनाशः |

अहं पुनर्वर्त इत्याशयात्मा; मूलं रक्षन्भक्षयिष्याम्यभक्ष्यम् ||७५||

बुद्ध्यात्मके व्यस्तमस्तीति तुष्टो; मोहादेकत्वं यथा चर्म चक्षुः |

यद्यप्येनः संशयादाचरामि; नाहं भविष्यामि यथा त्वमेव ||७६||

श्वपच उवाच||

पतनीयमिदं दुःखमिति मे वर्तते मतिः |

दुष्कृती ब्राह्मणं सन्तं यस्त्वामहमुपालभे ||७७||

विश्वामित्र उवाच||

पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि |

न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः ||७८||

श्वपच उवाच||

सुहृद्भूत्वानुशास्मि त्वा कृपा हि त्वयि मे द्विज |

तदेवं श्रेय आधत्स्व मा लोभाच्छ्वानमादिथाः ||७९||

विश्वामित्र उवाच||

सुहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर |

जानेऽहं धर्मतोऽऽत्मानं श्वानीमुत्सृज जाघनीम् ||८०||

श्वपच उवाच||

नैवोत्सहे भवते दातुमेतां; नोपेक्षितुं ह्रियमाणं स्वमन्नम् |

उभौ स्यावः स्वमलेनावलिप्तौ; दाताहं च त्वं च विप्र प्रतीच्छन् ||८१||

विश्वामित्र उवाच||

अद्याहमेतद्वृजिनं कर्म कृत्वा; जीवंश्चरिष्यामि महापवित्रम् |

प्रपूतात्मा धर्ममेवाभिपत्स्ये; यदेतयोर्गुरु तद्वै ब्रवीहि ||८२||

श्वपच उवाच||

आत्मैव साक्षी किल लोककृत्ये; त्वमेव जानासि यदत्र दुष्टम् |

यो ह्याद्रियेद्भक्ष्यमिति श्वमांसं; मन्ये न तस्यास्ति विवर्जनीयम् ||८३||

विश्वामित्र उवाच||

उपादाने खादने वास्य दोषः; कार्यो न्यायैर्नित्यमत्रापवादः |

यस्मिन्न हिंसा नानृते वाक्यलेशो; भक्ष्यक्रिया तत्र न तद्गरीयः ||८४||

श्वपच उवाच||

यद्येष हेतुस्तव खादनस्य; न ते वेदः कारणं नान्यधर्मः |

तस्मादभक्ष्ये भक्षणाद्वा द्विजेन्द्र; दोषं न पश्यामि यथेदमात्थ ||८५||

विश्वामित्र उवाच||

न पातकं भक्षणमस्य दृष्टं; सुरां पीत्वा पततीतीह शब्दः |

अन्योन्यकर्माणि तथा तथैव; न लेशमात्रेण कृत्यं हिनस्ति ||८६||

श्वपच उवाच||

अस्थानतो हीनतः कुत्सिताद्वा; तं विद्वांसं बाधते साधुवृत्तम् |

स्थानं पुनर्यो लभते निषङ्गा; त्तेनापि दण्डः सहितव्य एव ||८७||

भीष्म उवाच||

एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा |

विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् ||८८||

ततो जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः |

सदारस्तामुपाकृत्य वने यातो महामुनिः ||८९||

एतस्मिन्नेव काले तु प्रववर्षाथ वासवः |

सञ्जीवयन्प्रजाः सर्वा जनयामास चौषधीः ||९०||

विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्बिषः |

कालेन महता सिद्धिमवाप परमाद्भुताम् ||९१||

एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः |

सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत् ||९२||

एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत् |

जीवन्पुण्यमवाप्नोति नरो भद्राणि पश्यति ||९३||

तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये |

बुद्धिमास्थाय लोकेऽस्मिन्वर्तितव्यं यतात्मना ||९४||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.