सुभाषितनीवी दृप्तपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता सुभाषितनीवी सुभाषितनीवी दृप्तपद्धतिः तदेव गृह्यतां नाम छागमण्डूकरासभैः । तिसृणां तावता हन्त मूर्तीनां किमिहागतम् ।। 2.1 ।। अण्डजाः पुण्डरीकेषु समुद्रेषु जनार्दनाः । नीलकण्ठाश्च शैलेषु निवसन्तु नते न ते ।। 2.2 ।। कामं लिखतु संस्थानं कश्चिद्रूपं च भास्वतः । अभित्ति विहितालम्बमालोकं विलिखेत् कथम् ।। 2.3 ।। अपि सत्पथनिष्ठानाम् आशाः पूरयतामपि । अगस्त्यवृत्तिर्मेघानां हन्त मालिन्यकारणम् ।। 2.4 […]

सुभाषितनीवी अनिपुणपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता सुभाषितनीवी सुभाषितनीवी अनिपुणपद्धतिः प्रथमसुजनाय पुंसे मह्यमपि प्रथमदुर्जनाय नमः । सर्वं हतः कृतं यौ सकृदुपकारापकाराभ्याम् ।। 1.1 ।। प्रमिति परिष्कृति मुद्रा सहृदयहृदयैस्समर्पिता कविभिः । भवति सुभाषितनीवी परगुणचोरैरहार्यार्था ।। 1.2 ।। पश्यति परेषु दोषान् असतोऽपि जनस्सतोऽपि नैव गुणान् । विपरीतमिदं स्वस्मिन् महिमा मोहाञ्जनस्यैषः ।। 1.3 ।। यत्र पयः प्रभृति स्वं भुक्त्वा सत्यानुषक्तधीश्चोरः । पशुवृत्तिगणे तस्मिन्नपि नाम […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.