सुभाषितनीवी परीक्षकपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता सुभाषितनीवी सुभाषितनीवी परीक्षकपद्धतिः काकानां कोकिलानां च सीमाभेदः कथं भवेत् । यदि विश्वसृजा साक्षान्न कृता कर्णशष्कुली ।। 12.1 ।। छन्दः प्रत्ययशुद्धात्मा पश्यन् यतिगणस्थितिम् । वर्णादि नियतं वृत्तं नियुङ्क्ते गौरवादिवित् ।। 12.2 ।। सुवर्णमपि दुर्वर्णं युक्त्या दर्शयति क्वचित् । व्यनक्ति शुद्धिं सहसा शुचिरेक स्व तैक्ष्ण्यतः ।। 12.3 ।। स्वच्छ स्वादु विशुद्धानां स्रोतसां कलशोदधेः । दोषं केऽपि […]

सुभाषितनीवी सत्कविपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता सुभाषितनीवी सुभाषितनीवी सत्कविपद्धतिः अपङ्किलधियः शुद्धा साधुमानसवृत्तयः । वमन्ति श्रुतिजीवातुं ध्वनिं नवरसास्पदम् ।। 11.1 । महापुरुषलब्धात्मा सर्गादि प्रथितोदयः । वश्यावदातया वाचा सेव्यते चतुराननः ।। 11.2 ।। विशुद्ध ललिताकारा गुणालङ्कारशालिनी । सरसा भारती यस्यः सत्येकः प्रतिष्ठितः ।। 11.3 ।। कुतश्चिदचलस्थानात् प्रयान्ती सागरान्तिकम् । दृश्यादृश्य तनुर्भाति श्रुत्यभीष्टा सरस्वती ।। 11.4 ।। प्रभूतोदितमुक्ताभिः भूयते सूक्तिशुक्तिभिः । सदृशां कर्णपूराय […]

सुभाषितनीवी वदान्यपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता सुभाषितनीवी सुभाषितनीवी वदान्यपद्धतिः आभिमुख्यदशामात्रात् आदर्श इव सज्जनः । शीघ्रं रक्तमरक्तं वा गृह्णाति स्वप्रसादतः ।। 10.1 ।। अप्यनावर्जिता स्वेन फलभारेण सन्नताः । अर्भकैरपि गृह्यन्ते साधुसन्तानशाखिनः ।। 10.2 ।। निर्मुक्त भवनक्षेत्रा स्युः सदागतिनिर्वृताः । प्राप्ते भयविपर्यासे भोगिनः खलु योगिनः ।। 10.3 ।। सर्वेषाम् उत्तराम् आशां धनदो यः परीक्षते । सत्यं मनुष्यधर्मैव स तु पुण्यजनेश्वरः ।। 10.4 […]

सुभाषितनीवी नीतिमत्पद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता सुभाषितनीवी सुभाषितनीवी नीतिमत्पद्धतिः विक्रमाक्रान्तभुवने समे षाड्गुण्यशालिनि । भजति स्थिरतां लक्ष्मीः कस्मिंश्चित् पुरुषोत्तमे ।। 9.1 ।। पार्थिवानां पदार्थानां स्वभूत्या चक्रवर्तिनाम् । सूचयत्यचिरात् भेदं छिद्रेण महतान्वयः ।। 9.2 ।। सदसन्तौ विचिन्वानः समवर्ती शमप्रदः । अपि दण्डधरो नित्यं लोकपालः सदक्षिणः ।। 9.3 ।। यमेनोपक्रमे जानन् विश्वाधीशं व्यवस्थितम् । सामादिषु च तत्त्वज्ञः सनकस्सिद्धिम् अर्हति ।। 9.4 ।। अङ्गयुक्तः […]

सुभाषितनीवी सदाश्रितपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता सुभाषितनीवी सुभाषितनीवी सदाश्रितपद्धतिः सुवृत्तस्यावदातस्य कलापूर्णस्य सत्पतेः । क्षणलेशग्रहेऽपि स्यादतीर्थस्यापि तीर्थता ।। 8.1 ।। प्रतिपत्प्राप्तितः प्रागप्यपातार्ह पदाश्रितः । राजा तदितरो वापि नोपरागेण गृह्यते ।। 8.2 ।। विषमो गुणभेदेन विकारान् जनयन् क्रमात् । समये महतां योगादहङ्कारः प्रतीयते ।। 8.3 ।। स्वदृष्टि प्रतिघातोऽपि स्वच्छे क्वचन शोभनः । तत्र ह्यभिमुखः स्वात्मा झटित्येव प्रकाशते ।। 8.4 ।। शिक्षके हरिताकारो […]

सुभाषितनीवी सच्चित्तपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता सुभाषितनीवी सुभाषितनीवी सच्चित्तपद्धतिः पुंसः कस्यचिदास्थाने द्विजेन्द्रस्सूरिसेविते । गुणवत्पक्षपातेऽपि मध्ये तिष्ठति मानभृत् ।। 7.1 ।। देशकालविशेषेण विषमत्वं समत्ववत् । निशादिवसयोः दृष्टम् अहोरात्रस्य न क्वचित् ।। 7.2 ।। चकोरस्य दरं देवश्चक्रवाकस्य चादरम् । विवस्वान्नाभिसन्धत्ते विश्वमेतत् प्रकाशयन् ।। 7.3 ।। प्रतिग्राहति जीमूते प्रत्यर्पयति वा स्वयम् । अपूरणमपाम्पत्युः पूरणं च न लक्ष्यते ।। 7.4 ।। छिद्रं जनयतां तीक्ष्णैः […]

सुभाषितनीवी महापुरुषपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता सुभाषितनीवी सुभाषितनीवी महापुरुषपद्धतिः सतामेव खपुष्पत्वं येषां यत्सदसत्वयोः । न जातु तस्य तत्ताभ्यामिति तेषां स विश्वदृक् ।। 6.1 ।। सन्नियोगेन शिष्टानां वर्णादीनां स्वसूत्रतः । प्रवृत्तिं च निवृत्तिं च न भिन्द्यात् साधु शब्दवित् ।। 6.2 ।। मुक्तानुगुणवृत्तानां भजतां पावनीं गतिम् । नित्यं विष्णुपदे वृत्तिस्तारकाणां सितात्मनाम् ।। 6.3 ।। धर्मसेतुनिविष्टानाम् अचलानां गरीयसाम् । दक्षिणोत्तरवृत्तीनां दृष्टिः पापनिवर्तिनी ।। […]

सुभाषितनीवी असेव्यपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता सुभाषितनीवी सुभाषितनीवी असेव्यपद्धतिः कठिनः कृशमूलश्च दुर्लभो दक्षिणेतरः । कश्चित् कल्याणगोत्रेऽपि मनुष्यैर्नोपजीव्यते ।। 5.1 ।। दुष्टपङ्कः प्रतिपदं स्यात् अल्परस संस्थितिः । काले घनरसैर्योगेऽप्यसेव्यो जीवनार्थिभिः ।। 5.2 ।। स्वतस्सत्त्वविहीनानां सत्तयेवापराध्यताम् । कथं कारं प्रतीकारः कल्पकोटिशतैरपि ।। 5.3 ।। अपि सन्तापशमनाः शुद्धाः सुरभिशीतलाः । भजङ्गसङ्गाज्जायन्ते भीषणाश्चन्दनद्रुमाः ।। 5.4 ।। नीचानुसरणान्मन्ये निसर्गपरिशुद्धयोः । गतिः कुटिलतां याति गङ्गायमुनयोरपि ।। […]

सुभाषितनीवी दुर्वृत्तपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता सुभाषितनीवी सुभाषितनीवी दुर्वृत्तपद्धतिः गुणजालप्रकर्षेऽपि धीवरत्वेऽपि जन्मतः । सर्वतीर्थोऽवगाहेऽपि नीचवृत्तिर्न शस्यते ।। 4.1 ।। द्वजराजाङ्क संस्थोऽपि सन्मार्गाकारवानपि । विशुद्धिरहीतः कश्चिन्न विन्दत्यकलङ्कताम् ।। 4.2 ।। अवक्रस्तारकाधीशः परिपूर्ण् प्रियोदयः । प्राचीं दिशमतिक्रमय पतनं प्रतिपद्यते ।। 4.3 ।। पततां हन्त केषाञ्चित् भजते मलिनात्मनाम् । विशुद्धवर्णयोगोऽपि विपरीत निमित्तताम् ।। 4.4 ।। पतनानन्तरं कृच्छ्रात् प्ररूढः शुद्धिमानपि । द्विजः सञ्छाद्यते नित्यमधरेणापि […]

सुभाषितनीवी दुर्जनपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता सुभाषितनीवी सुभाषितनीवी दुर्जनपद्धतिः परचित्तैकनिरताः पुत्रादिष्वप्यसङ्गिनः । योगिनामनुकुर्वन्ति विशृङ्खलधियः खलाः ।। 3.1 ।। आत्मार्थं युक्तचित्तानां मित्रमण्डलभेदिनाम् । अतिलङ्घितलोकानां न बन्धः केनचित् क्वचित् ।। 3.2 ।। स्नेहश्शैत्यं प्रसादश्च कोशत्यागश्च जायते । आसन्न परपीडार्थं निस्त्रिंशस्यासितात्मनः ।। 3.3 ।। जनित्वापि महावंशे निम्नगा वक्रचेष्टिताः । वैपरीत्यं वितन्वन्ति समेषु विषमेषु च ।। 3.4 ।। उत्पथादुन्नताः केचित् बहुभङ्गभ्रमाकुलाः । तटस्थानपि निघ्नन्ति […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.