सुभाषितनीवी दुर्जनपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता

सुभाषितनीवी

सुभाषितनीवी दुर्जनपद्धतिः

परचित्तैकनिरताः पुत्रादिष्वप्यसङ्गिनः ।
योगिनामनुकुर्वन्ति विशृङ्खलधियः खलाः ।। 3.1 ।।

आत्मार्थं युक्तचित्तानां मित्रमण्डलभेदिनाम् ।
अतिलङ्घितलोकानां न बन्धः केनचित् क्वचित् ।। 3.2 ।।

स्नेहश्शैत्यं प्रसादश्च कोशत्यागश्च जायते ।
आसन्न परपीडार्थं निस्त्रिंशस्यासितात्मनः ।। 3.3 ।।

जनित्वापि महावंशे निम्नगा वक्रचेष्टिताः ।
वैपरीत्यं वितन्वन्ति समेषु विषमेषु च ।। 3.4 ।।

उत्पथादुन्नताः केचित् बहुभङ्गभ्रमाकुलाः ।
तटस्थानपि निघ्नन्ति तरसा भिन्नसेतवः ।। 3.5 ।।

केनचिद्दान्तकृत्येन कुलगोत्रविमर्दिना ।
मदेन बहुधा भिन्नं मातङ्गं मन्यते जनः ।। 3.6 ।।

अनेकमुखपापात्मा छद्मसन्दर्शितोश्रमः ।
कर्बुरः प्रकृतिः कश्चित् कापेयकलहोचितः ।। 3.7 ।।

छलिनं सत्कथानर्हं स्वात्मोपहतजातिकं ।
न निगृह्णाति यः काले सोऽपि सभ्यैर्निगृह्यते ।। 3.8 ।।

निगिरन्तो जगत्प्राणान् उद्गिरन्तो विषम्मुखैः ।
दूरतः परिहर्तव्या द्विजिह्वा जिह्मवृत्तयः ।। 3.9 ।।

अकिञ्चित्कारिणां दीनैः आक्रुष्ट गुणकर्मणाम् ।
अघाय गतसत्त्वानां दर्शनस्पर्शनादिकम् ।। 3.10 ।।

अधिकोन्नतैरपि सुदारुणान्वितै-
रसकृत् भ्रमत् पशुगणाङ्घ्रिपीडितैः ।
विधिसिद्धनैक गुणसस्य सम्पदां
विरसैस्वभाव कठिनैरलं खलैः ।। 3.11 ।।

मुक्ताहारनिषेविता अपि न तद्वृत्त्यै दिशन्त्यन्तरं
बन्धे गाढविमर्दिने च न जहत्यन्योन्य सम्पीडनम् ।
उष्णे शीतलतामु उपेत्य शिशिरे प्राप्ते भजत्युष्णतां
कामान्तः पुरचेटिकाकुचतटी काठिन्यवन्तः खलाः ।। 3.12 ।।

॥ इति दुर्जनपद्धतिः ॥ 3 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.