सुभाषितनीवी महापुरुषपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता

सुभाषितनीवी

सुभाषितनीवी महापुरुषपद्धतिः

सतामेव खपुष्पत्वं येषां यत्सदसत्वयोः ।
न जातु तस्य तत्ताभ्यामिति तेषां स विश्वदृक् ।। 6.1 ।।

सन्नियोगेन शिष्टानां वर्णादीनां स्वसूत्रतः ।
प्रवृत्तिं च निवृत्तिं च न भिन्द्यात् साधु शब्दवित् ।। 6.2 ।।

मुक्तानुगुणवृत्तानां भजतां पावनीं गतिम् ।
नित्यं विष्णुपदे वृत्तिस्तारकाणां सितात्मनाम् ।। 6.3 ।।

धर्मसेतुनिविष्टानाम् अचलानां गरीयसाम् ।
दक्षिणोत्तरवृत्तीनां दृष्टिः पापनिवर्तिनी ।। 6.4 ।।

अनङ्गीकृतकामानाम् अनुमानार्हवर्ष्मणाम् ।
धृतनिर्मलतीर्थानां भूतिलेपोऽपि भूषणम् ।। 6.5 ।।

अनन्तख्याति सम्पन्नः शुद्धसत्त्वस्सुधीर्बलः ।
धत्ते बहुमुखं भोगं श्रुतिदृष्टि स्थिराश्रयः ।। 6.6 ।।

अहार्यस्सर्वमध्यस्थः काञ्चनद्युतिमुद्वहन् ।
सत्प्रदक्षिणयोग्यत्वम् उपयाति सदोन्नतः ।। 6.7 ।।

पुण्यगन्धास्सुमनसः प्रबुद्धास्समयागमे ।
शिरसा परिगृह्यन्ते सादरं त्रिदशैरपि ।। 6.8 ।।

अनुकर्तुम् अपह्नोतुम् अतिवर्तितुम् ऐक्षितुम् ।
अशक्ये तेजसाम्पत्त्यौ मित्रता सुमतिक्षमा ।। 6.9 ।।

अहितुण्डिकवृत्तीनाम् अशेषाः भोगिनः पदम् ।
न संवर्ताग्निसारथ्ये स्थाता यन्मुखमारुतः ।। 6.10 ।।

गरुत्मति सुपक्षतां गिरिधुरन्धरे धीरताम्
उदन्वति गभीरताम् अमृतदीधितौ सौम्यताम् ।
विवस्वति च दीप्ततां विधिरुपादधानश्चिराः
अनर्घगुणचित्रितं किमपि चित्रमासूत्रयत् ।। 6.11 ।।

प्रशस्तिं विन्दन्ति प्रशमसुखदिव्यामृतरस
प्रलीनोदन्यानां परिषदि न सम्पत्तिसरितः ।
अमित्रोपक्षे पक्षणविगळदात्मीयपृतना
दृढामर्दत्रस्य द्रमिड भटजङ्घा जवभृतः ।। 6.12 ।।

॥ इति महापुरुषपद्धतिः ॥ 6 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.