सुभाषितनीवी दुर्वृत्तपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता

सुभाषितनीवी

सुभाषितनीवी दुर्वृत्तपद्धतिः

गुणजालप्रकर्षेऽपि धीवरत्वेऽपि जन्मतः ।
सर्वतीर्थोऽवगाहेऽपि नीचवृत्तिर्न शस्यते ।। 4.1 ।।

द्वजराजाङ्क संस्थोऽपि सन्मार्गाकारवानपि ।
विशुद्धिरहीतः कश्चिन्न विन्दत्यकलङ्कताम् ।। 4.2 ।।

अवक्रस्तारकाधीशः परिपूर्ण् प्रियोदयः ।
प्राचीं दिशमतिक्रमय पतनं प्रतिपद्यते ।। 4.3 ।।

पततां हन्त केषाञ्चित् भजते मलिनात्मनाम् ।
विशुद्धवर्णयोगोऽपि विपरीत निमित्तताम् ।। 4.4 ।।

पतनानन्तरं कृच्छ्रात् प्ररूढः शुद्धिमानपि ।
द्विजः सञ्छाद्यते नित्यमधरेणापि रागिणा ।। 4.5 ।।

जोषमेकपदे स्थित्वा सन्निकृष्टान् क्षणाद्घसन् ।
बहिर्दर्शित संशुद्धिः बकव्यापारमर्हति ।। 4.6 ।।

द्विजस्य सितपक्षस्य कवेरपि निगद्यते ।
नाहंस इति साजात्यं गतिशब्दतवृत्तिभिः ।। 4.7 ।।

अव्यवस्थित वृत्तानाम् अभिन्न श्रुतिचक्षुषाम् ।
अधर्मार्जित भोगानाम् आशीरप्यहितोचिता ।। 4.8 ।।

दुष्टैरारोपितः कश्चित् अनर्थक्रिययान्वितः ।
असत्कारेण गृह्येत विशुद्धाकारवेदिभिः ।। 4.9 ।।

तमस्वभावमलिनं वृत्त्या लोकोज्झिताश्रयम् ।
दण्ड्यं मित्रेण राज्ञा च दृष्टदोषान्वयं विदुः ।। 4.10 ।।

जातिमात्रशरणा बहिष्कृताः केचिदादृतजघन्यवृत्तयः ।
रोषणा विपरिधाविनो मुधा ह्रेपयन्ति जनमुज्झितह्रियः ।। 4.11 ।।

आसोकावधि यद्वशेन सुगतिं विन्दन्ति भूतान्यसौ
दृष्टिस्नेह विशेषतो वितनुते वंशो भुजङ्गभ्रमम् ।
दक्षाभोगिषु केषुचिद्विषमिता दृष्टिन्निहन्तुं क्षणात्
तानप्याशु विनाशयेत् क्षणरुचिः काचित् क्षणस्भूर्जिता ।। 4.12 ।।

॥ इति दुर्वृत्तपद्धतिः ॥ 4 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.