सुभाषितनीवी अनिपुणपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता

सुभाषितनीवी

सुभाषितनीवी अनिपुणपद्धतिः

प्रथमसुजनाय पुंसे मह्यमपि प्रथमदुर्जनाय नमः ।
सर्वं हतः कृतं यौ सकृदुपकारापकाराभ्याम् ।। 1.1 ।।

प्रमिति परिष्कृति मुद्रा सहृदयहृदयैस्समर्पिता कविभिः ।
भवति सुभाषितनीवी परगुणचोरैरहार्यार्था ।। 1.2 ।।

पश्यति परेषु दोषान् असतोऽपि जनस्सतोऽपि नैव गुणान् ।
विपरीतमिदं स्वस्मिन् महिमा मोहाञ्जनस्यैषः ।। 1.3 ।।

यत्र पयः प्रभृति स्वं भुक्त्वा सत्यानुषक्तधीश्चोरः ।
पशुवृत्तिगणे तस्मिन्नपि नाम यशोदयावृत्तम् ।। 1.4 ।।

हरिकरपुष्करहंसं हारमणीनां प्रसूतिमिव लक्ष्म्याः ।
पित्तेन पाञ्चजन्यं पीतं पश्यन् भिषज्यतु कम् ।। 1.5 ।।

स्फटिकः स्वभावशुद्ध्या स एव सन् वहति सर्वमारोपम् ।
तदपि न तत्रानास्था तदुपाधिषु वा भवत्यास्था ।। 1.6 ।।

स्थल परिशेषित जलधेस्सविधे सञ्जात डम्बरं जलदम् ।
प्रहसन्ति पाण्ड्य नद्यश्शुक्तिमुखैर्मौक्तिकस्त्यानैः ।। 1.7 ।।

प्रतिपन्न वामदृष्टिस्तन इव कश्चित् समुन्नतोऽप्यधिकम् ।
पतनमधिगम्य समये परिहासरसावहो भवति ।। 1.8 ।।

बहुविदधत्युपकारान् गुप्त्या दुरितं प्रकाशय पिदधति च ।
सुहृदि विहिताहितमतिर्यन्न प्रत्युपकरोति न तत् ।। 1.9 ।।

एधान् दहन्ति शान्तान् येभ्यस्सिध्येयुरसितवर्त्मान् नः ।
अगणित निज प्रकाशैः किमाश्रयाशैः अनाश्यमिह ।। 1.10 ।।

नवदळपुटे कल्प्या यस्य प्रभोरपि तल्पधीः
नटपरिबृढो यस्याधस्ताच्छ्रमं शमयिष्यति ।
वटविटपिनस्तस्याङ्कूराननुत्कटपल्लवान्
स्थपुटचटसापेक्षी भिक्षुः प्रतिक्षणम् ईक्षते ।। 1.11 ।।

निरवधिगुणग्रामे रामे निरागसि वागसि
स्फुरणमुषितलोका लोका वदन्ति सदन्तिके ।
वरतनुहतिं वालिद्रोहं मनागपसर्पणं
परिमिति गुणस्पष्टावद्ये मुधा किमुदासते ।। 1.12 ।।

॥ इति अनिपुणपद्धतिः ॥ 1 ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.