सुभाषितनीवी नीतिमत्पद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता

सुभाषितनीवी

सुभाषितनीवी नीतिमत्पद्धतिः

विक्रमाक्रान्तभुवने समे षाड्गुण्यशालिनि ।
भजति स्थिरतां लक्ष्मीः कस्मिंश्चित् पुरुषोत्तमे ।। 9.1 ।।

पार्थिवानां पदार्थानां स्वभूत्या चक्रवर्तिनाम् ।
सूचयत्यचिरात् भेदं छिद्रेण महतान्वयः ।। 9.2 ।।

सदसन्तौ विचिन्वानः समवर्ती शमप्रदः ।
अपि दण्डधरो नित्यं लोकपालः सदक्षिणः ।। 9.3 ।।

यमेनोपक्रमे जानन् विश्वाधीशं व्यवस्थितम् ।
सामादिषु च तत्त्वज्ञः सनकस्सिद्धिम् अर्हति ।। 9.4 ।।

अङ्गयुक्तः कृतार्थश्च (कृतास्त्रश्च) कुर्वन् सम्यक् पुरोविधिम् ।
विजानन् सिद्धसाध्यादीन् वैरिमन्त्रैः न पीड्यते ।। 9.5 ।।

कामाधिकरणग्राह्य मूलादि बलशालिनः ।
अहीनेऽपि नरेन्द्रस्य शक्तयः सिद्धिहेतवः ।। 9.6 ।।

प्रद्युम्नो ह्यनिरुद्धात्मानि स्वनाम्ना मानसोदयः ।
वीरः कश्चिद्विजानीते स्त्रीप्रायम् अखिलं जगत् ।। 9.7 ।।

तमिस्राचारिणां रोद्धा विजिताक्षो मरुत्प्रियः ।
कपिकृतैरपि स्थाने भाति वेलातिलङ्घिभिः ।। 9.8 ।।

प्रयुक्तं मन्त्रिभिः काले भक्तिभेद पुरस्कृतम् ।
अपि ज्वलनवक्त्राणां साम संवननं परम् ।। 9.9 ।।

विधौ लब्धधृतिः शक्या विनतानन्दनो द्विजः ।
नियम्यमानैः स्थानेषु भुजङ्गैरपि भूष्यते ।। 9.10 ।।

नीतिः सती त्वयि परं परपुष्टधातुः
पुत्रिकृतोऽसि बलपुष्ट कुलैर्यतस्त्वम् ।
दूरी कृतश्च पुरुषैः तत एव काले
कर्णे यदेष तव पञ्चममुच्चकार ।। 9.11 ।।

विबुधमहिते मेरावैरावणः करटी मुहुः
कषयतु कटं कण्डूलं स्वं क्षरन् मदकर्दमम् ।
भजतु च तटक्रीडां पीडाभिसन्धिरसौ दृढं
न तु मलिनता नापि क्षोभः क्षमाभृति सम्भृतः ।। 9.12 ।।

॥ इति नीतिमत्पद्धतिः ॥ 9 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.