सुभाषितनीवी दृप्तपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता

सुभाषितनीवी

सुभाषितनीवी दृप्तपद्धतिः

तदेव गृह्यतां नाम छागमण्डूकरासभैः ।
तिसृणां तावता हन्त मूर्तीनां किमिहागतम् ।। 2.1 ।।

अण्डजाः पुण्डरीकेषु समुद्रेषु जनार्दनाः ।
नीलकण्ठाश्च शैलेषु निवसन्तु नते न ते ।। 2.2 ।।

कामं लिखतु संस्थानं कश्चिद्रूपं च भास्वतः ।
अभित्ति विहितालम्बमालोकं विलिखेत् कथम् ।। 2.3 ।।

अपि सत्पथनिष्ठानाम् आशाः पूरयतामपि ।
अगस्त्यवृत्तिर्मेघानां हन्त मालिन्यकारणम् ।। 2.4 ।।

अस्तु तावदगस्त्यस्य जह्नोर्महिमनिह्नवः ।
का कथा तस्य बालस्य विश्वग्रासेऽप्यतृप्यतः ।। 2.5 ।।

दष्टसारङ्गयूथोऽपि दंष्ट्रानखरवानपि ।
भूभृत्कटकसंस्थोऽपि सारमेयो न सिंहति ।। 2.6 ।।

सत्पथे बाधयन् मित्रमपि व्यालस्तमोमयः ।
अतीतपर्वा जगतामदृश्यस्सहसा भवेत् ।। 2.7 ।।

धुर्याणामपि सत्कार्य गुणशालिविमर्दिनाम् ।
अनागमविदां युक्तमपनीतेर्निवारणम् ।। 2.8 ।।

बलोत्तरेण हरिणा नागमल्लविभेदिना ।
सृगालः साम्यमाकाङ्क्षन् शौर्याधिक्यं न विन्दति ।। 2.9 ।।

सुदर्शनभृता कश्चित् अजहत्कीर्तिमत्सरः ।
महाशान्तपदाकर्षी जलजन्तुर्निगृह्यते ।। 2.10 ।।

गतिर्व्योम्ना किं तत् गरुडमभिटेकेत चटकः
पिबत्वम्बः क्षारं न खलु कलशीसूनुरलसः ।
कलः कण्ठे नादः क इव मशके किन्नरपतेः
कथञ्चित् साधर्म्यं क्षिपति न हि वैधर्म्य नियमः ।। 2.11 ।।

निमीलयतु लोचने न हि तिरस्कृतो भास्करः
श्रवस्थगयतु ध्रुवं परभृतः किमु ध्वाङ्क्षति ।
स्वयं भ्रमतु बालिशो न खलु बम्भ्रमीति क्षतिः
कदर्थयतु मुष्टिभिः कथय किन्नभः क्षुभ्यते ।। 2.12 ।।

॥ इति दृप्तपद्धतिः ॥ 2 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.