मनुस्मृतिः द्वादशोऽध्यायः

मनुस्मृतिः अथ द्वादशोऽध्यायः (कर्मफलम्, जीवगतिः.मोक्षफलककर्मणि च) 12.1 चातुर्वर्ण्यस्य कृत्स्नो ‘अयम् उक्तो धर्मस् त्वयानघः । कर्मणां फलनिर्वृत्तिं शंस नस् तत्त्वतः पराम् ।। 12.1 चातुर्वर्ण्यस्य कृत्स्नो ‘अयम् उक्तो धर्मस् त्वयानघः । कर्मणां फलनिर्वृत्तिं शंस नस् तत्त्वतः पराम् ।। 12.2 स तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः । अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ।। 12.2 स तान् उवाच […]

मनुस्मृतिः एकादशोऽध्यायः

मनुस्मृतिः अथ एकादशोऽध्यायः (दानव्यवस्था प्रायश्चित्तानि च) 11.1 सान्तानिकं यक्ष्यमाणम् अध्वगं सार्ववेदसम् । गुर्वर्थम् पितृ मात्रर्थम् स्वाध्यायार्थ्य् उपतापिनः ।। 11.1 सान्तानिकं यक्ष्यमाणम् अध्वगं सार्ववेदसम् । गुर्वर्थम् पितृ मात्रर्थम् स्वाध्यायार्थ्य् उपतापिनः ।। 11.2 न वै तान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् । निःस्वेभ्यो देयम् एतेभ्यो दानं विद्याविशेषतः ।। 11.2 न वै तान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् । निःस्वेभ्यो […]

मनुस्मृतिः दशमोऽध्यायः

मनुस्मृतिः अथ दशमोऽध्यायः (वर्ण-जाति-वृत्ति-धर्मविशेषाः) 10.1 अधीयीरंस् त्रयो वर्णाः स्वकर्मस्था द्विजातयः । प्रब्रूयाद् ब्राह्मणस् त्व् एषां नेतराव् इति निश्चयः ।। 10.1 अधीयीरंस् त्रयो वर्णाः स्वकर्मस्था द्विजातयः । प्रब्रूयाद् ब्राह्मणस् त्व् एषां नेतराव् इति निश्चयः ।। 10.2 सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि । प्रब्रूयाद् इतरेभ्यश् च स्वयं चैव तथा भवेत् ।। 10.2 सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि […]

मनुस्मृतिः नवमोऽध्यायः

मनुस्मृतिः अथ नवमोऽध्यायः (स्त्रीपुंसधर्म-दायभागादिकं वैश्यशूद्रधर्माश्च) 9.1 पुरुषस्य स्त्रियाश् चैव धर्मे वर्त्मनि तिष्ठतोः । म्धर्म्ये संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ।। 9.1 पुरुषस्य स्त्रियाश् चैव धर्मे वर्त्मनि तिष्ठतोः । म्धर्म्ये संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ।। 9.2 अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर् दिवा निशम् । विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ।। 9.2 अस्वतन्त्राः […]

मनुस्मृतिः अष्टमोऽध्यायः (Part 02)

मनुस्मृतिः अष्टमोऽध्यायः (Part 02) (व्यवहारदर्शनम्) 8.201 विक्रयाद् यो धनं किं चिद् गृह्णीयत् कुलसंनिधौ । क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ।। 8.201 विक्रयाद् यो धनं किं चिद् गृह्णीयत् कुलसंनिधौ । क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ।। 8.202 अथ मूलम् अनाहार्यं प्रकाशक्रयशोधितः । अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ।। 8.202 अथ मूलम् […]

मनुस्मृतिः अष्टमोऽध्यायः (Part 01)

मनुस्मृतिः अष्टमोऽध्यायः (Part 01) (व्यवहारदर्शनम्) 8.1 व्यवहारान् दिदृक्षुस् तु ब्राह्मणैः सह पार्थिवः । मन्त्रज्ञैर् मन्त्रिभिश् चैव विनीतः प्रविशेत् सभाम् ।। 8.2 तत्रासीनः स्थितो वापि पाणिम् उद्यम्य दक्षिणम् । विनीत वेषाभरणः पश्येत् कार्याणि कार्यिणाम् ।। 8.2 तत्रासीनः स्थितो वापि पाणिम् उद्यम्य दक्षिणम् । विनीत वेषाभरणः पश्येत् कार्याणि कार्यिणाम् ।। 8.3 प्रत्यहं देशदृष्टैश् च शास्त्रदृष्टैश् च हेतुभिः […]

मनुस्मृतिः सप्तमोऽध्यायः

मनुस्मृतिः अथ सप्तमोऽध्यायः (राजधर्माः) 7.1 राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन् नृपः । संभवश् च यथा तस्य सिद्धिश् च परमा यथा ।। 7.1 राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन् नृपः । संभवश् च यथा तस्य सिद्धिश् च परमा यथा ।। 7.2 ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ।। 7.2 ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । […]

मनुस्मृतिः षष्ठोऽध्यायः

मनुस्मृतिः अथ षष्ठोऽध्यायः (वानप्रस्थधर्माः परिव्राजकधर्माश्च) 6.1 एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः । वने वसेत् तु नियतो यथावद् विजितेन्द्रियः ।। 6.1 एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः । वने वसेत् तु नियतो यथावद् विजितेन्द्रियः ।। 6.2 गृहस्थस् तु यथा पश्येद् वली पलितम् आत्मनः । अपत्यस्यैव चापत्यम् तदारण्यम् समाश्रयेत् ।। 6.2 गृहस्थस् तु यथा पश्येद् वली पलितम् […]

मनुस्मृतिः पञ्चमोऽध्यायः

मनुस्मृतिः अथ पञ्चमोऽध्यायः (गृहस्थधर्माः) 5.1 श्रुत्वैतान् ऋषयो धर्मान् स्नातकस्य यथोदितान् । इदम् ऊचुर् महात्मानम् अनल प्रभवम् भृगुम् ।। 5.2 एवं यथोक्तम् विप्राणां स्वधर्मम् अनुतिष्ठताम् । कथं मृत्युः प्रभवति वेद शास्त्रविदाम् प्रभो ।। 5.2 एवं यथोक्तम् विप्राणां स्वधर्मम् अनुतिष्ठताम् । कथं मृत्युः प्रभवति वेद शास्त्रविदाम् प्रभो ।। 5.3 स तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः । […]

मनुस्मृतिः चतुर्थोऽध्यायः

मनुस्मृतिः अथ चतुर्थोऽध्यायः (गृहस्थधर्माः) 4.1 चतुर्थम् आयुषो भागम् उषित्वा आद्यम् गुरौ द्विजाः । द्वितीयम् आयुषो भागं कृत दारो गृहे वसेत् ।। 4.1 चतुर्थम् आयुषो भागम् उषित्वा आद्यम् गुरौ द्विजाः । द्वितीयम् आयुषो भागं कृत दारो गृहे वसेत् ।। 4.2 अद्रोहेणैव भूतानाम् अल्पद्रोहेण वा पुनः । या वृत्तिस् तां समास्थाय विप्रो जीवेद् अनापदि ।। 4.2 अद्रोहेणैव […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.