याज्ञवल्क्यस्मृतिः आचाराध्यायः विवाहप्रकरणम्

याज्ञवल्क्यस्मृतिः आचाराध्यायः विवाहप्रकरणम् गुरवे तु वरं दत्त्वा स्नायाद्वा तदनुज्ञया । वेदं व्रतानि वा पारं नीत्वा ह्युभयं एव वा । । १.५१ । । अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियं उद्वहेत् । अनन्यपूर्विकां कान्तां असपिण्डां यवीयसीम् । । १.५२ । । अरोगिणीं भ्रातृमतीं असमानार्षगोत्रजान् । पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा । । १.५३ । । दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् । स्फीतादपि न संचारि […]

याज्ञवल्क्यस्मृतिः आचाराध्यायः ब्रह्मचारिप्रकरणम्

याज्ञवल्क्यस्मृतिः आचाराध्यायः ब्रह्मचारिप्रकरणम् ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः । । १.१० । । गर्भाधानं ऋतौ पुंसः सवनं स्पन्दनात्पुरा । षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च । । १.११ । । अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् । । १.१२ । । एवं एनः शमं याति बीजगर्भसमुद्भवम् […]

याज्ञवल्क्यस्मृतिः आचाराध्यायः उपोद्घातप्रकरणम्

याज्ञवल्क्यस्मृतिः आचाराध्यायः उपोद्घातप्रकरणम् योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः । । १.१ । । मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् । यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत । । १.२ । । पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश । । १.३ । । मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती । । १.४ । । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.