श्री भगवद् गुण दर्पण: 201-300

श्री भगवद् गुण दर्पण: 201-300   22.201   सर्वदृक्                 *201 तृतीय-शतक-प्रारंभः 577. स एव सर्वान्- अनुकूल-प्रतिकूल-तटस्थान् यथार्हं नियन्तुं पश्यति इति सर्वदृक् । “दृशेश्च इति वक्तव्यम्” इति क्विन् । क्विन् पेरत्यय कुः । स हि सर्वतोमुखः ।। [नि-201. अनुकूलान् तटस्थाश्च प्रतिकूलानपि स्वयम् । नियन्तुं च यथायोग्यं यः पश्यति स सर्वदृक् ।।] 22.202   सिंहः                 *202 क […]

श्री भगवद् गुण दर्पण: 101-200

श्री भगवद् गुण दर्पण: 101-200(Continued)   11.101   अच्युतः                 *101 द्वितीयशतकप्रारंभः (320,557). तेभ्यः प्रपन्नेभ्यः न अपगतः अच्युतः । “यस्मात् न च्युतपूर्वोऽहम् अच्युतः तेन कर्मणा । ” “तस्याहं न प्रणश्यामि” (गीता. 6.30) “न त्यजेयं कथञ्चन” इति ।। (राम.यु,18.3) [नि.101. भक्तेभ्योऽच्युतपूर्वत्वात् अच्युतः परिकीर्तितः । आश्रितानां च्युतिः यस्मात् मास्ति सः अच्युत ईरितः ।।] 11.102   वृषाकपिः                 *102 अच्युतमेव […]

श्री भगवद् गुण दर्पण: 1-100

श्री भगवद् गुण दर्पण: (1-100) श्री विष्णुसहस्रनामभाष्ये प्रथमशतकप्रारंभ: अथ पञ्चसिद्धान्तनिष्ठानिर्णयेन पर-व्यूह-विभवविशेषेषु स्वनाम अर्थ प्रकरण- औचित्य- अपौनरुक्त्य- प्रभूतिभिः न्यायैः व्यवस्थाप्य, व्याकरण निरुक्त- आर्ष- निर्वचनप्रस्थानेन नामानि निरुच्यन्ते। 1.1          विश्वम्                   *1 1. तत्र पूर्वं सर्वतोमुखं भगवतः पूर्णत्वमाह– विश्वम् इति । विशति अवयवान् इत्यर्थे “अशुप्रुषि लटिकणि खटि विशिभ्यः क्वन्” इति क्वन् प्रत्ययः । (उणा.पा.-1.157) । यथा […]

श्रीरङ्गराजस्तवे उत्तरशतकम्

श्रीपराशरभट्टार्यरनुगृहीते ॥ श्रीरङ्गराजस्तवे उत्तरशतकम् ।। श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतश्श्रीमान्श्रेयसे मेऽस्तु भूयसे ॥ हर्तुं तमस्सदसती च विवेक्तुमीशो मानं प्रदीपमिव कारुणिको ददाति । तेनावलोक्य कृतिनः परिभुञ्जते तं तत्रैव केऽपि चपलाश्शलभीभवन्ति ॥ १ ॥ या वेदबाह्याः स्मृतयोऽर्हदादेर्वेदेषु याः काश्च कृदृष्टयस्ताः । आगस्कृतां रङ्गनिधे ! त्वदध्वन्यन्धङ्करण्यः स्मृतवान् मनुस्तत् ॥ २ ॥ प्रत्यक्षप्रमथनपश्यतोहरत्वान्निर्दोषश्रुतिविमतेश्च बाह्यवर्त्म । दुस्तर्कप्रभवतया च वक्तृदोषस्पृष्ट्या च प्रजहति […]

श्रीरङ्गराजस्तवे पूर्वशतकम्

श्रीपराशरभट्टाचैरनुगृहीते ।। श्रीरङ्गराजस्तवे पूर्वशतकम् ।। श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतश्श्रीमान्श्रेयसे मेऽस्तु भूयसे ॥ श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ १ ॥ रामानुजपदच्छाया गोविन्दाह्वाऽनपायिनी । तदायत्तस्वरूपा सा जीयान्मद्विश्रमस्थली ॥ २ ॥ रामानुजमुनिर्जीयाद्यो हरेर्भक्तियन्त्रतः । कलिकोलाहलक्रीडामुधाग्रहमपाहरत् ॥ ३ ॥ विधाय वैदिकं मार्गमकौतस्कुतकण्टकम् । नेतारं भगवद्भक्तेर्यामुनं मनवामहै ॥ ४ ॥ नौमि नाथमुनिं नाम जीमूतं भक्त्यवग्रहे । वैराग्यभगवत्तत्वज्ञानभक्त्यभिवर्षुकम् ॥ […]

श्रीगुणरत्नकोशः-श्रीपराशरभट्ट

श्रीपराशरभट्टाचैरनुगृहीतः ॥ श्रीगुणरत्नकोशः || श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥ श्रियै समस्तचिदचिद्विधानव्यसनं हरेः । अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥ १ ॥ उल्लासपल्लवितपालितसप्तलोकीनिर्वाहकोरकितनेमकटाक्षलीलाम् । श्रीरङ्गहर्म्यतलमङ्गलदीपरेखां श्रीरङ्गराजमहिषीं श्रियमाश्रयामः ॥ २ ॥ अनुकलतनुकाण्डालिङ्गनारम्भशुम्भत्प्रतिदिशभुजशाखश्रीसखानोकहर्द्धिः । स्तननयनगुलुच्छस्फारपूष्पद्विरेफा रचयतु मयि लक्ष्मीकल्पवल्ली कटाक्षान् ॥ ३ ॥ यद्भ्रूभङ्गाः प्रमाणं स्थिरचररचनातारतम्ये मुरारेः वेदान्तास्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नैस्तरन्ति । भोगोपोद्घातकेलीचुलकितभगवद्वैश्वरूप्यानुभावा सा नः श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः ॥ ४ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.