वरणपञ्चविम्शतिः

॥ श्रीः ॥ ॥ वरणपञ्चविम्शतिः ॥ वरणोपायभावस्य वक्तुम् निरवकाशताम् । निबिरीसौ करीशस्य चरणौ निदधे हृदि ॥ १ ॥ फलायन्त्याम् प्रीतौ करिगिरिपतेर्यन्निरुपमम् निदानम् सौहार्देऽपि च फलतया यत्प्रणिजगुः । उपासान्यासाभ्याम् तदिदमनवाप्या (प्ता) त्मविभवम् प्रसज्योपायम् नश्शरणवरणम् प्रापयति सः ॥ २ ॥ गौणम्मुख्यमितीव यच्छ्रुतिगणैर्गूढाशयैराश्रुतम् न्यासोपासननामकीर्तनमुखम् नानाविधम् साधनम् । तत्र क्वापि कदाऽप्यलब्धनियमास्तत्(त्वत्)पारतन्त्र्याश्रयाः स्वीकर्तुम् वरद! श्रियो घटकताम् निश्चिन्वते भावुकाः ॥ ३ […]

श्रीभक्तिसारोदयम्

॥ श्रीः ॥ ॥ श्रीमते रामानुजाय नमः ॥ ॥ श्रीभक्तिसारोदयम् ॥   भूमौ भार्गव-वामदेव-भृगवोऽप्यत्रिर्वसिष्ठोऽङ्गिराः ब्रह्माणम् प्रणिपेतुरुत्तमगुणम् क्षेत्रम् विजिज्ञासवः । स त्वष्टुस्तुलयैकतो वसुमतीम् भूसारमप्येकतः धृत्वा योगिवरेभ्य आदिशदिमम् भूसारमप्युत्तमम् ॥ १ ॥ भूसाराभिधया विदेहभवनक्षेत्रम् विनिर्दिश्य ते ष्वासीनेष्वथ भार्गवो मुनिवरो देवम् जगन्नायकम् । सत्रेणायतवर्तिना स्म यजते पत्नी तथात्वे मुनेः अम्शेनाम्बुजलोचनायुधवरस्यापन्नसत्वाऽभवत् ॥ २ ॥ मासे द्वादशगे मुनीन्द्रगृहिणी सा द्वापरे […]

लक्ष्मीस्तोत्रम्

॥ श्रीः ॥ श्रीमते रामानुजाय नमः श्रीमद्वाधूलकुलतिलकवीरराघवगुरुकृतम् लक्ष्मीस्तोत्रम् श्रिया युक्तः श्रीमान् स्थितिजनिलयादीन् कलयते जगत्या नैवम् चेत् स्वमपि न च पुष्णात्यशरणः । अतस्त्वाम् तत्तादृग्दुरधिगमनिःसीमविभवाम् भजामो रुद्राणीपरिचितपदाम्भोजयुगलीम् ॥ १ ॥ अयि ! श्रीस्त्वम् पूर्वम् जनकतनयीभूय जगताम् प्रभो रामस्याभूः प्रियसहचरी कोसलपतेः । तथाऽपुष्यः कृष्णम् नतजननि ! रुक्मीन्द्रतनया विना त्वाम् गोविन्दः प्रभवति जगत्याम् क्वचन वा ॥ २ ॥ त्वया […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.