लक्ष्मीस्तोत्रम्

॥ श्रीः ॥

श्रीमते रामानुजाय नमः

श्रीमद्वाधूलकुलतिलकवीरराघवगुरुकृतम्

लक्ष्मीस्तोत्रम्

श्रिया युक्तः श्रीमान् स्थितिजनिलयादीन् कलयते

जगत्या नैवम् चेत् स्वमपि न च पुष्णात्यशरणः ।

अतस्त्वाम् तत्तादृग्दुरधिगमनिःसीमविभवाम्

भजामो रुद्राणीपरिचितपदाम्भोजयुगलीम् ॥ १ ॥

अयि ! श्रीस्त्वम् पूर्वम् जनकतनयीभूय जगताम्

प्रभो रामस्याभूः प्रियसहचरी कोसलपतेः ।

तथाऽपुष्यः कृष्णम् नतजननि ! रुक्मीन्द्रतनया

विना त्वाम् गोविन्दः प्रभवति जगत्याम् क्वचन वा ॥ २ ॥

त्वया दृष्टः शम्भुस्त्रिपुरमथनायालमरुण-

क्षपानाथावाज्ञाम् शिरसि निदधानावुदयतः ।

पिवन् भक्त्या पद्मे ! तव चरणनिर्णेजनजलम्

फणीनामीशानः परिवहति मूर्ध्ना वसुमतीम् ॥ ३ ॥

त्वदीये नम्रार्तिक्षपणनिपुणे पादकमले

वहन् मूर्ध्ना जम्भद्विषदवति गीर्वाणनगरीम् ।

त्वदीयभ्रूभङ्गाज्जनयति जगत् पङ्कजजनिः

त्वया दृष्टः को वा जननि ! पदमुच्चैर्न भजते ॥ ४ ॥

हरेर्वक्षःपीठीमनुकलमुपास्थाय विपुलाम्

सुधासारैः श्रीमच्चरणनलिनान्तर्विगलितैः ।

प्रसिञ्चन्त्यञ्चन्ती कुमुदवनमम्भोजनिलये !

कथम् वा नाधत्से मयि पदयुगम् नम्रजननि! ॥ ५ ॥

पुरा ते पादाब्जप्रसृमरपरागान् स्वमकुटे

वहन् रुद्रोऽप्यद्रेर्दुहितरमुदारामुदवहत् ।

शरण्ये ! लोकानाम् मुनिजनवरेण्ये! तनुभृताम्

अपाङ्गस्ते भूयादतुलकुशलायाब्जनिलये! ॥ ६ ॥

पुरारेस्त्वाम् पुष्पैः सह गिरिजयाऽऽराधितवतो

गलम् गत्वा घोरम् गरमभवदिन्दूपलमिव ।

अतः श्रीः ! श्रुत्यन्ताः प्रणिजगुरुदाराम्स्तव गुणान्

इयत्तानिर्मुक्ताननवधिकवात्सल्यजलधे! ॥ ७ ॥

शरज्ज्योत्स्नाकान्तिस्तुहिनकरबिम्बाभवदना

कुचाभ्यामानम्रा कुवलयदलस्पर्धिनयना ।

दधाना हस्ताभ्याम् नलिनयुगलम् काऽपि महसाम्

ततिर्विष्णोर्वक्षःस्थलमधिवसन्ती विजयते ॥ ८ ॥

सचन्द्रे सोष्णाम्शौ विरमति विरिञ्चे सहशिवे

कृतान्ते जातान्ते भजति च विरामम् सुरपतौ ।

अनूपे सर्वस्मिन् वटदलतले त्वत्पतिरसौ

मुकुन्दः सानन्दम् विहरति रमे ! कल्पविरमे ॥ ९ ॥

पयःपारावारे मणिविरचिते मण्टपतले

प्रतीहारे वाणीधरणिधरकन्यापरिवृते ।

मणीपीठे तस्मिन् कनकमयपद्मे स्थितिजुषो

हरेरङ्कस्थाम् त्वाम् कतिचन भजन्ते कृतधियः ॥ १० ॥

परव्योम्नः पत्युः प्रियमहिषि ! ते पादयुगली-

निदिध्यासा यस्मिन्नुदयमयते लोकजननि! ।

तदैवास्मै देवि! प्रदिशसि सुरेन्द्राभिलषितम्

पदम् वाणीम् चापि प्रचुरकरुणासारभरिताम् ॥ ११ ॥

वदन्ति त्वाम् सन्तो हुतभुजमधिष्ठाय सकलम्

समश्नन्तीम् होत्रा हुतमनुसवम् श्रीर्भगवति ! ।

पुराणा वाण्येवम् प्रणिगदति बिम्बे दिनपतेः

समम् पत्याऽनर्घाण्यनुदिनमिहार्ध्याणि भजते ॥ १२ ॥

त्वमात्मा त्वम् कालस्त्वमसि च परञ्ज्योतिरुदधिः

त्वमक्ष्णोरानन्दस्त्वमसि च परब्रह्ममहिषी ।

चिदात्मा त्वम् लक्ष्मीर्जगदिह तवापाङ्गचलनम्

समालम्ब्य श्रीमान् सृजति भगवानत्त्यवति च ॥ १३ ॥

गुणैः पूर्णे ! निर्णेजनजलपवित्रत्रिभुवने !

जरादूरीभूते ! जननि ! निगमान्तस्तवपदे! ।

नतानाम् स्तोतॄणाममितफलविश्राणनचणौ

वयम् वैकुण्ठेशप्रणयिनि ! भजामस्तव पदौ ॥ १४ ॥

क्षमाऽऽचारौ दूरे गुरुचरणभक्तिस्तु सुतराम्

तथाऽधर्मेऽप्यास्था तव चरणचिन्ता मयि कुतः ।

तथाऽप्यङ्गापाङ्गानयि ! कलय लक्ष्मीस्तव दयाम्

प्रशम्सन्त्युद्दामाम् यमनियमवन्तो मुनिजनाः ॥ १५ ॥

तवापाड्रैर्दृष्टो जननि ! करुणार्द्वैर्भवति यः

स वेत्ता शास्त्राणाम् स खलु कुलशीलादिसहितः ।

स दर्पम् कान्दर्पम् शमयति च दान्तेन मनसा

प्रशास्त्येनामीशश्चतुरुदधिवेलाम् वसुमतीम् ॥ १६ ॥

अदोषः को वाऽऽस्ते जन इति रुषम् शेषशयितुः

परिष्वङ्गैस्तुङ्गैः प्रशमयसि कारुण्यभरिते! ।

मदीयानार्द्रानप्यधिकमपराधान् भगवति !

क्षमस्वेमाम् लक्ष्मि ! स्तुतिमपि ममाङ्गीकुरु मुदा ॥ १७ ॥

कदाऽरण्ये पुण्ये कमलवनवापीपरिवृते

तरूणाम् छायाभिस्तरणिकिरणान्तर्धिनि तले ।

वसन् मातर्लक्ष्मीः ! कमलवनवासैकरसिके !

प्रसीदेति क्रोशन् कलुषमपनेष्ये परिणतम् ॥ १८ ॥

इति श्रीभूसारम् पुरमधिवसन् राघवकविः

कुले वाधूलाख्ये महति जनिमान् लोकविनुते ।

सताम् सेवी सत्त्वाधिकरघुवराचार्यतनयात्

समुत्पन्नो लक्ष्म्याः स्तुतिभिरधुनाऽऽनर्च चरणौ ॥ १९ ॥

॥ इति श्रीवाधूलवीरराघवाचार्यकृतिषु

श्रीलक्ष्मीस्तोत्रम् समाप्तम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.