उत्तरदिनचर्या – व्याख्या

श्रीः श्रीमते रामानुजाय नमः श्रीरम्यजामातृमुनिवर्यचरणसमाश्रितैरष्टदिग्गजन्तर्भुतैश्चरमपर्व निष्टाग्रेसरैः श्रीदेवराजाचार्यवर्यैः प्रसादितम् उत्तर दिनचर्या   श्रीमहीसारपुराधिष्ठितसकलशास्त्रविदग्रेसरवाधूलकुलतिलक| श्रीवीरराघवाचार्यप्रसादित सदाचारदीपिका व्याख्यानसहितम् |।   उत्तरदिनचर्या इति यतिकुलधुर्यमेधमानैः श्रुतिमधुरैरुदितैः प्रहर्षयन्तम् । वरवरमुनिमेव चिन्तयन्ती मतिरियमेति निरत्ययम् प्रसादम् ॥ (१) उत्तरदिनचर्या व्याख्या       एवम् यतिराजविम्शतिरनूदिता ॥ अथ ताम् इतिशब्देन परामृश्य तया यतिराजम् प्रहर्षयतो वरवरमुनेश्चिन्तनेन सञ्जातम् स्वमतिप्रसादविशेष-मनुसन्धत्ते इतीति ॥ इति – उक्तप्रकारेण, एधमानैः – *भूयिष्ठाम् ते […]

पूर्वदिनचर्या – व्याख्या

श्रीः श्रीमते रामानुजाय नमः । श्रीरम्यजामातृमुनिवर्यचरणसमाश्रितैरष्टदिग्गजन्तर्भुतैश्चरमपर्व निष्टाग्रेसरैः श्रीदेवराजाचार्यवर्यैः प्रसादितम् पूर्व दिनचर्या   श्रीमहीसारपुराधिष्ठितसकलशास्त्रविदग्रेसरवाधूलकुलतिलक| श्रीवीरराघवाचार्यप्रसादित सदाचारदीपिका व्याख्यानसहितम् |। श्रीः श्रीमते रामानुजाय नमः । दिनचर्या सव्याख्या सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदम् । देवराजगुरुम् वन्दे दिव्यज्ञानप्रदम् शुभम् ॥ पूर्वदिनचर्या अङ्के कवेरकन्यायास्तुङ्गे भुवनमङ्गले । रङ्गे धाम्नि सुखासीनम् वन्दे वरवरम् मुनिम् ॥  (१) व्याख्या सेवेऽहम् भक्तिसाराख्यम् सौदर्शनमहम् महः । ययौ जङ्गमताम् येन वेगासेतुर्विभावितः ॥ […]

उत्तरदिनचर्या-श्रीदेवराजगुरु

  श्रीदेवराजगुरुभिः अनुगृहीता ||  उत्तरदिनचर्या ।। अथ गोष्ठीं गरिष्ठानाम् अधिष्ठाय सुमेधसाम् । वाक्यालङ्कृतिवाक्यानां व्याख्यातारं नमामि तम् ॥ १ ॥ सायन्तनं ततः कृत्वा सम्यगाराधनं हरेः । स्वैरालापैः शुभैः श्रोतृन् नन्दयन्तं नमामि तम् ॥ २ ॥ ततः कनकपर्यङ्के तरुणद्युमणिद्युतौ । विशालविमलश्लक्ष्णतुङ्गतूलासनोज्ज्वले ॥ ३ ॥ समग्रसौरभोद्गारनिरन्तरदिगन्तरे । सोपधाने सुखासीनं सुकुमारे वरासने ॥ ४ ॥ उन्मीलत्पद्मगर्भद्युतितलमुपरि क्षीरसङ्गातगौरं राकाचन्द्रप्रकाशप्रचुरनखमणिद्योतविद्योतमानम् । […]

पूर्वदिनचर्या-श्रीदेवराजगुरु

श्रीदेवराजगुरुभिः अनुगृहीता ॥ पूर्वदिनचर्या ॥ सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदम् । देवराजगुरुं वन्दे दिव्यज्ञानप्रदं शुभम्  ॥ अङ्के कवेरकन्यायाः तुङ्गे भुवनमङ्गले । रङ्गे धाम्नि सुखासीनं वन्दे वरवरं मुनिम् ॥ १ ॥ मयि प्रविशति श्रीमन्मन्दिरं रङ्गशायिनः । पत्युः पदाम्बुजं द्रष्टुम् आयान्तमविदूरतः ॥ २ ॥ सुधानिधिमिव  स्वैरस्वीकृतोदग्रविग्रहम् । प्रसन्नार्कप्रतीकाशप्रकाशपरिवेष्टितम् ॥ ३ ॥ पार्श्वतः पाणिपद्माभ्यां परिगृह्य भवत्प्रियौ । विन्यस्यन्तं शनैरङ्घ्री मृदुलौ मेदिनीतले ॥ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.