उत्तरदिनचर्या-श्रीदेवराजगुरु

 

श्रीदेवराजगुरुभिः अनुगृहीता ||

 उत्तरदिनचर्या ।।

अथ गोष्ठीं गरिष्ठानाम् अधिष्ठाय सुमेधसाम् । वाक्यालङ्कृतिवाक्यानां व्याख्यातारं नमामि तम् ॥ १ ॥

सायन्तनं ततः कृत्वा सम्यगाराधनं हरेः । स्वैरालापैः शुभैः श्रोतृन् नन्दयन्तं नमामि तम् ॥ २ ॥

ततः कनकपर्यङ्के तरुणद्युमणिद्युतौ । विशालविमलश्लक्ष्णतुङ्गतूलासनोज्ज्वले ॥ ३ ॥

समग्रसौरभोद्गारनिरन्तरदिगन्तरे । सोपधाने सुखासीनं सुकुमारे वरासने ॥ ४ ॥

उन्मीलत्पद्मगर्भद्युतितलमुपरि क्षीरसङ्गातगौरं

राकाचन्द्रप्रकाशप्रचुरनखमणिद्योतविद्योतमानम् ।

अङ्गुल्यग्रेषु किञ्चिन्नतमतिमूदुलं रम्यजामातृयोगी

दिव्यं तत्पादयुग्मं दिशतु शिरसि मे देशिकेन्द्रो दयालुः॥ ५ ॥

त्वं मे बन्धुस्त्वमसि जनकस्त्वं सखा देशिकस्त्वं

विद्या वृत्तं सुकृतमतुलं वित्तमप्युत्तमं त्वम् ।

आत्मा शेषी भवसि भगवन् आन्तरश्शासिता त्वं

यदा सर्वं वरवरमुने यद्यदात्मानुरूपम् ॥ ६ ॥

अग्रे पश्चादुपरि परितो भूतलं पार्श्वतो मे मौलौ वक्त्रे वपुषि सकले मानसाम्भोरुहे च । दर्शंदर्शं वरवरमुने दिव्यमङ्घ्रिद्वयं ते नित्यं मज्जन् अमृतजलधौ निस्तरेयं भवाब्धिम् ॥ ७ ॥

कर्माधीने वपुषि कुमतिः कल्पयन् आत्मभावं

दुःखे मग्नः किमिति सुचिरं दूयते जन्तुरेषः ।

सर्वं त्यक्त्वा वरवरमुने सम्प्रति त्वत्प्रसादाद्

दिव्यं प्राप्तुं तव पदयुगं देहि मे सुप्रभातम् ॥ ८ ॥

या या वृत्तिर्मनसि मम सा जायतां संस्मृतिस्ते

यो यो जल्पस्स भवतु विभो नामसङ्कीर्तनं ते ।

या या चेष्टा वपुषि भगवन् सा भवेद्वन्दनं ते

सर्व भूयाद्वरवरमुने सम्यगाराधनं ते ॥ ९ ॥

अपगतमदमानैरन्तिमोपायनिष्ठैः अधिगतपरमार्थैरर्थकामानपेक्षैः । निखिलजनसुहृद्भिः निर्जितक्रोधलोभैः वरवरमुनिभृत्यैः अस्तु मे नित्ययोगः ॥ १० ॥

इति स्तुतिनिबन्धेन सूचितस्वमनीषितान्। भृत्यान् प्रेमार्द्रया दृष्ट्या सिञ्चन्तं चिन्तयामि तम् ॥ ११ ॥

अथ भृत्याननुज्ञाप्य कृत्वा चेतश्शुभाश्रये । शयनीयं परिष्कृत्य शयानं संस्मरामि तम् ॥ १२ ॥

दिनचर्यामिमां दिव्यां रायजामातृयोगिनः । भक्त्या नित्यमनुध्यायन् प्राप्नोति परमं पदम् ॥ १३ ॥

॥ इति उत्तरदिनचर्या समाप्ता ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.