श्वेताश्वतरोपनिषत् षष्ठोऽध्यायः

श्वेताश्वतरोपनिषत् अथ षष्ठोऽध्यायः [भगवत: कालस्वभावादेः कारणत्वम् ] स्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः । देवस्यैष महिमा लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ।।१।। पुनरपि परमात्मनो गुणान् वक्तुमध्यायान्तरारम्भः स्वभावमिति । केचन लोकायतिकाः’ जगच्चक्रपिरवृत्तिहेतुं स्वभावं वदन्ति । अन्ये भगवन्मायामोहिताः कालकर्मादिकं वदन्ति । तदिदमौपनिषदपरमपुरुषवरणीयता हेतुभूतगुणविशेषविरहिणां जल्पितम् । परमात्ममहिम्नैव ब्रह्माश्रितं जगच्चक्रं बम्भ्रमीति इत्यर्थः । अथवा – ब्रह्म – प्रकृतिः । प्रकृतिप्राकृतचक्रं बम्भ्रमीति इत्यर्थः ।। १ […]

श्वेताश्वतरोपनिषत् पञ्चमोऽध्यायः

श्वेताश्वतरोपनिषत् अथ पञ्चमोऽध्यायः [विद्याविद्ययो: लक्षणम्] द्वे अक्षरे ब्रह्मपरे त्वनन्ते विद्याविद्ये निहिते यत्र गूढे । क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः ।।१।।   पुनरपि ब्रह्ममाहात्म्यं (तादात्म्यं) चिदचिद्विवेकञ्च प्रपञ्चयति – द्वे अक्षरे इति । ब्रह्मपरे ब्रह्माराधनरूपे अनन्ते – असंख्यातव्यक्तिके नित्यानित्यफलसाधनतया (क्षरामृतशब्दिते) विद्याविद्याशब्दिते (ते?) ज्ञानरूपकर्मरूपे (द्वे?) यत्र अक्षरे – आत्मनि दुर्मोचतया लग्ने, सोऽप्यन्यः, आभ्यां समाराध्यमानः तत्फलप्रदश्चान्यः इत्यर्थः ।। […]

श्वेताश्वतरोपनिषत् चतुर्थोऽध्यायः

श्वेताश्वतरोपनिषत् अथ चतुर्थोऽध्यायः य एको वर्णो बहुधा शक्तियोगात् वर्णाननेकान् निहितार्थो दधाति । विचैति चान्ते विश्वमादौ स देवः स नो बुद्ध्या शुभया संयुनक्तु ।। १ ।। ब्रह्मणः सर्वविधकारणत्वं प्रपञ्चयिष्यन् तद्विषयबुद्धिप्रार्थनामन्त्रमाह – य एक इति । ‘अकारो वै सर्वा वाक् । सैषा स्पर्शीष्मभिरभिव्यज्यमाना बह्वी नानाविधा भवति’ (ऐ.उ.३-६-७) इति ऐतरेयश्रुतेः, एकः अवर्णः निहितार्थः अर्थः – परं ब्रह्म स्ववाच्यत्वेन निहित: यस्मिन् तथोक्तः […]

श्वेताश्वतरोपनिषत् तृतीयोऽध्यायः

श्वेताश्वतरोपनिषत् अथ तृतीयोऽध्यायः [भगवानेव मोक्षप्रद:]   य एको जालसानीशत ईशनीभिा सर्वान् लोकानीशत ईशनीभिः । प एवैक उद्भवे सम्भवे य एतद्विदुरमृतास्ते भवन्ति ।। १।। उत्तशानस्य फलमाह • य एक इति । ‘अपहतपाप्मा दिव्यो देव’ (अध्यात्म उ- १) इति देवत्वेन श्रुतिप्रसिद्ध: परमात्मा प्रकृतिशब्दितमायारूपवागुरा युक्तस्सन् ईशानसमर्थाभि: ज्ञानबक्रियाशक्तिभिः मायाजालगोचरान् प्राकृतांश्च(न्)लोकानीष्टे सदगोचरान् अप्राकृतांश्च लोकान् ईष्टे । यश्च जगतः उद्भवे उत्पत्ती, सम्भवे समीत्येकीकारे लयापरपर्याये एकीभावे […]

श्वेताश्वतरोपनिषत् द्वितीयोऽध्यायः

श्वेताश्वतरोपनिषत् अथ द्वितीयोऽध्यायः युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः । अग्निं ज्योतिर्निचाय्य पृथिव्या अध्याभवत् ।। १ ।। आत्मासंस्थपरमात्मप्रतीत्यौपयिकेन्द्रियनिग्रहरूपतपस्सिद्ध्ययनुगुणं भगवत्प्रार्थनामन्त्रमाह – युञ्जानः इति । धियः सविता – प्रेरकः परमात्मा पृथिव्याः अधि ऊर्ध्व अग्निं ज्योतिः – अग्निरूपं ज्योतिः – निचाय्य – संपूज्य अग्निहोत्रादिकर्म (दिकं) कृत्वा मनः तत्त्वाय – साक्षात्काराय पृथिवीनिष्ठाग्निज्योतिस्सदृश- स्वात्मनिष्ठपरमात्मतत्त्वसाक्षात्काराय युञ्जानः – नियुञ्जानः आभवत् – भवति इत्यर्थः । (तत्त्वसाक्षात्काराय परमात्मनि मनो […]

श्वेताश्वतरोपनिषत् प्रथमोऽध्यायः

।। श्रीः ।। कृष्णयजुर्वेदीया श्वेताश्वतरोपनिषत् [शान्तिपाठः] ओम् – पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवागंसस्तनूभिः व्यशेम देवहितं यदायुः ।। सह नाववतु सह नौ भुनक्तु सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ।। ।। ओं शान्तिः शान्तिः शान्तिः ।। प्रथमोऽध्यायः हरिः ओम् । ब्रह्मवादिनो वदन्ति’ किं कारणं ब्रह्म कुत: स्म जाता: जीवाम […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.