श्रीपराङ्कुश-सुप्रभातम्

श्रीपराङ्कुश–सुप्रभातम् गाथा सरस्रकिरण-क्षपितात्मगूढ गाढान्धकारमरविन्दविलोचनाङ्गम् । श्रीवैष्णवद्विजनिषेवित-मण्डलेशं प्राप्यं भजामि वकुलाभरणज्बबन्धुम् ।। (१) श्रीतिन्त्रिणीतरुवरातिफणीन्द्रभोग- पूर्णे तरोरुहरिहभक्तिगृहाधिपवासिन् । हंसध्वजद्रविडवेदशिरःप्रवक्तः श्रीमन्पराङ्कुशमुने तव सुप्रभातम् ।। (२) नाथार्यदेशिकवरो मधुरः कविश्व- गाथामयी द्रविडदशिरः परार्थान् । श्रीमन्त्ररत्नमनुराट् परमाग्धसारान् श्रोतुं स्थिताश्छठरिपो तव सुप्रभातम् ।। (३) वाणिं मरन्दशुभगां श्रुतिमार्गसौख्या नन्दप्रदां नवनवान्तवनाथवल्ली । आकर्णितुं स्वतनयप्रणुतां निशान्ते प्रत्यागताध्यशठजित् तव सुप्रभातम् ।। (४) नन्तुं नतार्तिहरमुत्तममादिनाथं नीळामही-कमलपाणिसमेतमेतम् । स्तोतुं […]

श्रीलोकाचार्य पञ्चाशत्

श्रीलोकाचार्य पञ्चाशत् कावेरी पुळिनान्तराळ लहरी लावण्यमालालसत् पर्यङ्कीकृतपन्नगेश्वरतनौ निद्रानिबद्धादरम् । कस्तूरी-तिलकाञ्चितं कमलजेनाराधितं श्रीसखं वस्तु-स्वीकृतकौस्तुभं दिशतु नः स्वस्ति प्रशस्तं स्वत: ॥ (१) नतलोकपालनधिया मरुद्वृधा पुलिनं जगाम नलिनं विहाय या । मयि सा तरङ्गयतु रङ्गिणः प्रिया- करुणातरङ्गविततीरपाङ्गजाः ॥ (२) यत्पाणिपद्मधृतकाञ्चनवेत्रवल्ली स्पन्दस्सुरेन्द्र भयभञ्जन लम्पटात्मा । वैकुण्ठसूरिपरिषत्प्रभुरत्र शर्म सोऽयं विकासयतु सूत्रवतीपतिर्मे ॥ (३) मुहुर्नत्वा मूर्ध्ना विनतविविधापत्प्रशमने शठारेः पादाब्जे मधुरकविविदेवस्य शरणे […]

श्रीनारसिंह-पञ्चकम्

श्रीनारसिंह–पञ्चकम् श्री नारसिंहवपुषे निगृहीतभक्त सर्वां ह से व्रतजुषे प्रणतावनाय । प्रख्यातदिव्य-महसे कमलोरसे- ऽस्मत्सर्वार्थसंचयपुषेस्तु नमः परस्मै ।। (१)  सन्तु प्रत्यर्थि-गर्वप्रकरतिमिर-सन्दोहसंहारकारि प्रादुर्भाव प्रकारानरहरिमुखदंष्ट्रा प्रभासारधाराः। धीरा हैरण्यवक्षो-विदळनसमयोऽद्भूतघोरासृगाक्त श्वेताश्वेतस्वरोचिः नखरुचिभिदुरा श्श्रेयसे भूयसेनः ।। (२) नरहरिमहमीडे यादवक्ष्माधरेन्द्रं पुरहरसुरबृंदाधीश्वराद्यर्चिताङ्घ्रिम् । वरपरमपुमर्थप्रापणैकान्तमेकं परमरिकुलमालोन्मूलनं साधनं नः ।। (३) हर्ता दुर्वारगर्व-प्रचुरतरधियां संविहर्ता मुनीनां हार्दाम्भोजान्तरन्तः स्फुरदखिलजगदिभ्रदार्तार्तिहन्ता । भर्ता सर्वेश्वराणां जगदुदयलयस्थेमकर्ता प्रहर्ता दुर्दान्तक्रूरकृत्या सुरपति विततेः पातु […]

श्री पराङ्कुशपञ्चविंशतिः

श्रीः श्रीमते रामानुजाय नमः श्री पराङ्कुशपञ्चविंशतिः श्रीपराङ्कुशनुतिं य आतनोत् तत्पदाब्जपरभक्तिचोदितः। तं वधूलकुलभूषणं दया-वारिधिं वरददेशिकं भजे ॥ श्रीमन् पराङ्कुशनिरङ्कुशतत्त्वबोध वात्सल्यपूर्णकरुणापरिणामरूप। सौशील्यसागरमनन्तगुणाकरं त्वां संसारतापहरणं शरणं वृणेहम्॥ (१) कासारसंयमिमुखाः कमलासहाय – भक्ताः प्रपत्तिपदवीनियता महान्तः। यस्याभवन्नवयवा इव पारतन्त्र्यात् तस्मै नमो वकुळभूषणदेशिकाय॥ (२) श्रीरङ्गराजपदपङ्कजसङ्गशीलं श्रेयःपरं मधुरपूर्वकवेरपूर्वम्। नाथार्ययामुनयतीश्वरभागधेयं नाथं कुलस्य मम नौमि पराङ्कुशार्यम् ॥ (३) पापक्रियासु निरताः शृणुतास्मदुक्तिं तापत्रयेण भविनः परितप्यमानाः। […]

श्री रामानुजाष्टकम्

श्री रामानुजाष्टकम् रामानुजाय मुनये नम उक्तिमात्रं कामातुरोऽपि कुमतिः कलयन्नभीष्टम् । यामामनन्ति यमिनां भगवज्जनानां तामेव विन्दति गतिं तमसः परस्तात् ॥ (१) सोमावचूड सुरशेखर-दुष्करेण कामातिगोऽपि तपसा क्षपयन्नघानि । रामानुजाय मुनये नम इत्यनुक्त्वा को वा महीसहचरे कुरुतेऽनुरागम् ॥ (२) रामानुजाय नम इत्यसकृद्गृणीते यो मान-मात्सर-मदस्मर-दूषितोऽपि । प्रेमातुरः प्रियतमामपहाय पद्मां भूमा भुजङ्ग-शयनस्तमनुप्रयाति ॥ (३) वामालका-नयनवागुरिका-गृहीतं क्षेमाय किञ्चिदपि कर्तुमनीहमानम् । रामानुजो […]

श्रीगरुडपञ्चाशत्

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीगरुडपञ्चाशत् अङ्गेष्वानन्दमुख्यश्रुतिशिखरमिलद्दण्डकं गण्डपूर्वं प्रागेवाभ्यस्य षट्सु प्रतिदिशमनघं न्यस्यशुद्धास्त्रबन्धाः । पक्षिव्यत्यस्तपक्षिद्वितयमुखपुटप्रस्फुटोदारतारं मन्त्रं गारुत्मतं तं हुतवहदयिताशेखरं शीलयामः ।। वेदः स्वार्थाधिरूढो बहिरबहिरभिव्यक्तिमभ्येति यस्यां सिद्धिः सांकर्षणी सा परिणमति यया सापवर्गत्रिवर्गा । प्राणस्य प्राणमन्यं प्रणिहितमनसो यत्र निर्धारयन्ति प्राची सा ब्रह्मविद्या परिचितगहना पातु गारुत्मती नः ।। नेत्रं गायत्रमूचे त्रिवृदिति […]

श्रीगरुडदण्डकः

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीगरुडदण्डकः नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने । श्रुतिसिन्धुसुधोत्पादमन्दराय गरुत्मते ॥ 1 ॥ गरुडमखिल-वेद-नीडाधिरूढं द्विषत्पीडनोत्कण्ठिताकुण्ठ-वैकुण्ठपीठीकृतस्कन्धमीडे स्वनीडागति-प्रीत-रुद्रा-सुकीर्तिस्तनाभोग-गाढोपगूढस्फुरत्कण्टकव्रात-वेध-व्यथा-वेपमान-द्विजिह्वाधिपाकल्प-विष्फार्यमाण-स्फटावाटिका-रत्नरोचिश्छटा-राजि-नीराजितं कान्ति-कल्लोलिनी-राजितम् ॥ 2 ॥ जय गरुड सुपर्ण दर्वीकराहार देवाधिपाहारहारिन् दिवौकस्पति-क्षिप्त-दम्भोळिधारा-किणाकल्प कल्पान्तवातूलकल्पोदयानल्पवीरायितोद्यच्चमत्कार दैत्यारि-जैत्रध्वजारोह-निर्धारितोत्कर्ष संकर्षणात्मन् गरुत्मन् मरुत्पञ्चकाधीश सत्यादिमूर्ते न कश्चित् समस्ते नमस्ते पुनस्ते नमः ॥ 3 ॥ नम इदमजहत्सपर्याय पर्याय-निर्यात-पक्षानिलास्फालनोद्वेल-पाथोधिवीची-चपेटाहतागाध-पाताळ-भांकार-संक्रुद्ध-नागेन्द्रपीडासृणीभाव-भास्वन्नखश्रेणये चण्डतुण्डाय […]

श्रीषोडशायुधस्तोत्रम्

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीषोडशायुधस्तोत्रम् स्वसङ्कल्पकलाकल्पैरायुधैरायुधेश्वरः । जुष्टः षोडशभिर्दिव्यैर्जुषतां वः परः पुमान् ॥ 1 ॥ यदायत्तं जगच्चक्रं कालचक्रं च शाश्वतम् । पातु वस्तत्परं चक्रं चक्ररूपस्य चक्रिणः ॥ 2 ॥ यत्प्रसूतिशतैरासन् रुद्राः परशुलाञ्छनाः । स दिव्यो हेतिराजस्य परशुः परिपातु वः ॥ 3 ॥ हेलया हेतिराजेन यस्मिन् दैत्याः […]

श्रीसुदर्शनाष्टकम्

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीसुदर्शनाष्टकम् प्रतिभटश्रेणिभीषण वरगुणस्तोमभूषण जनिभयस्थानतारण जगदवस्थानकारण । निखिलदुष्कर्मकर्शन निगमसद्धर्मदर्शन जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ शुभजगद्रूपमण्डन सुरगणत्रासखण्डन शतमखब्रह्मवन्दित शतपथब्रह्मनन्दित । प्रथितविद्वत्सपक्षित भजदहिर्बुध्न्यलक्षित जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ स्फुटतटिज्जालपिञ्जर पृथुतरज्वालपञ्जर परिगतप्रत्नविग्रह पटुतरप्रज्ञदुर्ग्रह । प्रहरणग्राममण्डित परिजनत्राणपण्डित जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन […]

श्रीन्यासतिलकम्

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीन्यासतिलकम् गुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे । वृणीमहे च तत्राद्यौ दंपती जगतां पती ॥ 1 ॥ प्रायः प्रपदने पुंसां पौनःपुन्यं निवारयन् । हस्तः श्रीरङ्गभर्तुर्माम् अव्यादभयमुद्रितः ॥ 2 ॥ अनादेर्निःसीम्नो दुरित जलधेर्यन्निरुपमं विदुः प्रायश्चित्तं यदु रघुधुरीणाशय विदः । तदारम्भे तस्या गिरमवदधानेन मनसा प्रपद्ये तामेकां श्रियमखिल नाथस्य […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.