adhyātmacintā

śrīmatē rāmānujāya namaḥ ..
śrīvādikēsarisundarajāmātṛmuniviracitā
adhyātmacintā ..

sundarajāmātṛmunēḥ prapadyē caraṇāmbujam .
saṃsārārṇavasammagnajantusantārapōtakam ..

namōästvasmadgurubhyaśca tadgurubhyastathā namaḥ.
paramēbhyō gurubhyaśca nikhilēbhyō namō namaḥ.. 1 ..
namō rāmānujāyēdaṃ pūrṇāya mahatē namaḥ.
yāmunāya munīndrāya namassarvārthavēdinē.. 2 ..
namōästu rāmamiśrāya puṇḍarīkadṛśē namaḥ.
nāthāya munayē nityaṃ namaḥ paramayōginē.. 3 ..
ādyāya kulanāthāya namōästu śaṭhavairiṇē.
namaḥ sēnādhipatayē jñānayāthātmyavēdinē .. 4 ..
śriyai śrīśānapāyinyai jaganmātrē namō namaḥ.
śrīdharāyādiguravē namō bhūyō namō namaḥ .. 5 ..
itthaṃ saṃcintya manasā śubhāṃ guruparamparām.
adhyātmaviṣayāṃ cintāṃ karōmyātmaviśudhdayē.. 6.
ātmā na dēvō na narō na tiryak sthāvarō na ca .
na dēhō nēndriyannaiva manaḥ prāṇō na nāpi dhīḥ.. 7 ..
na jaḍō na vikārī ca jñānamātrātmakō na ca .
svasmai svayaṃprakāśa: syādēkarūpasvarūpabhāk.. 8 ..
cētanō vyāptiśīlaśca cidānandātmakastathā.
ahamarthaḥ pratikṣētraṃ bhinnōäṇurnityanirmalaḥ.. 9 ..
tathā jñātṛtvakartṛtvabhōktṛtvanijadharmakaḥ.
paramātmaikaśēṣatvasvabhāvassarvadā svataḥ.. 10 ..
ēvaṃ sāmānyataḥ siddhanijākārayutōäpyaham.
anādērguṇamāyāyāḥ balēnaiva tirōhitaḥ.. 11 ..
aprakāśanijākārō nityamāndyamupēyivān.
apathē karmapāśēna kṛśyamāṇō nirāśrayaḥ.. 12 ..
ajānannanukūlañca pratikūlaṃ tathātmanaḥ .
anyathā tattadārōpyarāgadvēṣau pravartayan.. 13 ..
akṛtyakaraṇādāvapyatyantōdbhaṭavṛttikaḥ.
mattapramattōnmatānāṃ vartē sadṛśacēṣṭitaḥ.. 14 ..
garbhajanmādyavasthāsu duḥkhamatyantadussaham.
na kiñcidgaṇayannityaṃ carāmīndriyagōcarē.. 15 ..
ēvaṃ viṣayatṛṣṇāyā virāgasya jarā mama.
tadbhōgē karaṇānāṃ ca śaithilyaṃ kurutē bhṛśam.. 16 ..
tathā tu tṛṣṇāmāhātmyāt karaṇānāmapāṭavāt.
bhōgālābhasamudbhūtaḥ śōkōäpi bhavati dhruvam.. 17 ..
tathā putrakaḷatrādibandhuvargāvamānajam.
duḥkhaṃ dussahamēvāpi sahannatrāpratikriyaḥ.. 18 ..
ādhivyādhibhiratyarthaṃ pīḍitō mūḍhacētanaḥ.
arthādiṣu tadānīmapyabhivṛddhaspṛhō bhavan.. 19 ..
tādṛgbandhuviyōgēṣu tāpēna mahatārditaḥ.
kālaśēṣaṃ nayāmyatra karmabandhavaśānugaḥ.. 20 ..
atha dēhāvasānē ca duḥkhamutkrāntisaṃbhavam.
kucchrēṇa dēhānniṣkrāntiṃ yamakiṅkaradarśanam.. 21 ..
yātanādēhasambandhaṃ yāmyapāśaiśca karṣaṇam.
ugramārgagatiklēśaṃ yamasya purataḥ sthitim.. 22 ..
tanniyōgasamāyātā yātanāśca sahasraśaḥ.
śrutvā smṛtvā ca dūyēähaṃ tatpravēśabhayākulaḥ.. 23 .
punaśca garbhajanmādipravēśaṃ karmanirmitam.
muhurvicintya maccintaṃ kampatē jalacandravat.. 24 ..
ēvaṃ māṃ bhavacakrēäsmin bhramamāṇaṃ suduḥkhitam.
kṛpayā kēvalaṃ śrīman rakṣa nātha kaṭākṣataḥ.. 25 ..
ahamutpattivēḷāyāṃ tvatkaṭākṣādivīkṣitaḥ .
sattvōdrēkēṇa sampannaḥ sadgatyākāṅkṣayānvitaḥ .. 26
bāhyēṣu vimukhō nityaṃ vaidikēäbhimukhastathā.
sadbhissahaiva nivasan satkathāśravaṇē rata:.. 27 ..
sadācāryōpasattau ca sābhilāṣastvadātmakam .
tattvajñānanidhiṃ tattvaniṣṭaṃ sadguṇasāgaram.. 28 ..
satāṃ gatiṃ kāruṇikaṃ tamācāryaṃ yathāvidhi.
praṇipātanamaskārapriyavāgbhiśca tōṣayan.. 29 ..
tvatprasādavaśēnaiva tadaṅgīkāralābhavān.
taduktatattvayāthātmyajñānāmṛtasusaṃbhṛtaḥ.. 30 ..
artha rahasyatritayagōcaraṃ labdhavānaham.
kēvalaṃ kṛpayā māṃ tu nayatastē prasādataḥ.. 31 ..
kāraṇaṃ rakṣakaṃ śrīśaṃ śēṣiṇaṃ tvāṃ vicintayan.
tvadarthamitarēṣāṃ ca śēṣiṇāṃ vinivartanāt.. 32 ..
ananyārhaṃ svatō nityaṃ prakṛtyādivilakṣaṇam.
pañcaviṃśaṃ cidānandasvarūpaguṇasaṃyutam.. 33 ..
ahamarthamaṇuṃ nityamātmavargaṃ nirūpya ca.
taṃ ca svānarhatāsiddhērahantāmamatōjjhitā.. 34 ..
svarakṣaṇēäpyasvatantraṃ tvadrakṣyatvanirūpitam.
vijñāya tvadupāyatvādananyaśaraṇaṃ tathā.. 35 ..
nityani:sīmanissaṅkhyavibhūtīnāmupāśrayam.
tadantaryāmiṇaṃ dēvaṃ nāthaṃ nārāyaṇaṃ prati.. 36 ..
nityaṃ sarvatra nikhilāvasthaṃ niravaśēṣataḥ.
prītikāritakaiṅkaryanirataṃ cintayāmyaham.. 37 ..
itthaṃ cētanasāmānyarūpāntarbhāvataḥ svataḥ.
svātmanōäpyanusandhānaṃ tathaiva vidadhāmyaham.. 38 ..
akārārthārthabhūtōähamananyārhō äcitaḥ paraḥ .
svārthatārahitō nityamananyaśaraṇastathā.. 39 ..
nārāyaṇāya nāthāya kiṅkaraḥ syāṃ nirantaram.
iti mantraṃ svayāthātmyaparamēvānusandadhē.. 40 ..
itthaṃ prakāśitasvātmayāthātmyasyōcitāmaham.
vṛttiṃ pravṛttiṃ niścitya vidadhāmi dvayēna tām.. 41 ..
tvāṃ śritāṃ nikhilaissēvyāṃ śriyaṃ ghaṭakabhāvataḥ.
samāśritya tayā nityaṃ yuktaṃ vātsalyasāgaram.. 42 ..
svāminaṃ śīlajaladhiṃ sulabhaṃ sugamaṃ tathā.
sarvajñaṃ śaktisampannamāptakāmañca śēṣiṇam.. 43 ..
kāraṇaṃ karuṇāpūrṇamaśēṣaphaladāyinam.
tvāṃ viniścitya kalyāṇanityamaṅgaḷarūpiṇam.. 44 ..
caraṇau tava sarvātmasādhāraṇaśubhāśrayau.
ariṣṭavinivṛttyarthamiṣṭaprāpyarthamēva ca.. 45 ..
upāyabhāvāccharaṇaṃ prapadyēädhyavasāyavān.
iyaṃ prapattiviśvāsapūrvakaprārthanā matiḥ.. 46 ..
tasmānmamāpi mukhyārthapravṛttiriyamityadaḥ .
tvamēvōpāyabhūtassan māṃ pāhi karuṇākara.. 47 ..
sarvātiśāyitākāraṃ svarūpaguṇasampadā.
śriyā nityaṃ sahāsīnāṃ dēvadēvaṃ jagatpatim.. 48 ..
bhavantamanubhūyāhamāhlādaparibṛṃhitaḥ.
nityaṃ sārvatrikaṃ sarvāvasthaṃ sarvavidhaṃ tathā.. 49 ..
aiśvaryakaivalyākīrṇaṃ tvadānandādvilakṣaṇam.
lakṣmībhōgādviśiṣṭaṃ ca kaiṅkaryasukhamāpnuyām.. 50 ..
tatra svārthatvasaṃbhūtamahantāmamatātmakam.
pratibandhamaśēṣēṇa vinivartaya mādhava .. 51 ..
itthaṃ dvayārthaṃ saṃcitya pūrṇaprapadanātmakam.
tatra tvadādarātpuṇyaṃ jānē ślōkavidhānataḥ.. 52 ..
abhīṣṭōpāyarūpēṇa sādhyānāṃ cirakālataḥ.
svakarmajñānabhaktīnāṃ svarūpapariśōdhanāt.. 53 ..
svavilambākṣamatvēna svākiñcanyavirōdhataḥ.
svānupāyatvaniṣkarṣāt sarvaṃ santyajya dūrataḥ.. 54 ..
tyāgaṃ svīkāravidyāṅgaṃ viniścitya ca mānataḥ.
tvatsārathyē sthitatvēna suśīlaṃ bhaktavatsalam .. 55 ..
ananyāpēkṣarūpaṃ tvamadvitīyamanuttamam.
ariṣṭadhvaṃsanē dakṣamupāyaṃ paricintayan.. 56 ..
manōvākkāyasampannagatitritayagōcaram.
varjanaṃ sarvabhāvēna kuru viśvāsapūrvakam.. 57 ..
ahaṃ svārdhaṃ na sarvātmabandhamōkṣavidhikrama:.
sārvajñyasarvaśaktitvapūrtiprāptidayōdadhiḥ.. 58 ..
mayi nikṣiptakartavyatantranirbharamujvalam.
tvāṃ prapattikriyāmudrāmudritaṃ matparāyaṇam.. 59 ..
pūrvōttarārabdhākāravibhāgēna viśēṣitān.
nirastasāṅkhyāddurmōcānnikhilāt pāpasaṃcayāt.. 60 ..
muktamēva kariṣyāmi saṅkalpādēva māmakāt.
kathaṃ labhētāvasthānaṃ tamaḥ samuditē ravau .. 61 ..
tasmādupāyasādhyatvadauṣkaryāt tvaṃ viśēṣataḥ.
phalasiddhivilambācca na śōkaṃ kartumarhasi .. 62 ..
itthaṃ pārtha samuddiśya vidhānāccaramōditāt.
bhavatō bahumantavyāṃ prapattimanusandadhē.. 63 ..
ētāvantaṃ sadā dhyānamitthaṃ māṃ kṛpayā nayan.
śēṣādhvalēśanayanaṃ tvamēva kuru mādhava.. 64 ..
tvatsvarūpaguṇākāravibhūtiviṣayāṃ matim.
viśadīkṛtya tāṃ dēva bhaktirūpāṃ kuruṣva mē.. 65 ..
parabhaktiṃ parajñānaṃ paramāṃ bhaktisampadam.
āviṣkuru mamātyarthamātmadharmatvayōgataḥ.. 66 ..
pūrvāghamuttarāghañca samārabdhamaghaṃ tathā.
tvatprāptirōdhakaṃ kṛtsnaṃ niḥśēṣa parihāraya.. 67 ..
śarīrē dāraputrādau vanakṣētrādikē tathā.
saṅgaṃ durmōcamakhilaṃ sahasaiva vināśaya.. 68 ..
tvadguṇānubhavāsvādarasikēṣu mahātmasu.
tvadīyēṣu paraṃ prēma tvamēva parivardhaya.. 69 ..
dvayārthagatavākcittaṃ tāpaistribhiranākulam.
yāvaccharīrapātaṃ māṃ kuruṣva tvaṃ tvadantikē.. 70 ..
yōäsau tvayaiva dattō mē vyavasāyamahōdayaḥ.
kuruṣva niścalamamuṃ yāvatprāptyanuvartanam.. 71 ..
tatō dēhāvasānē ca tyaktasarvētaraspṛhaḥ .
tvāmēvātiprabuddhassan paśyēyaṃ bhagavannaham.. 72 ..
avyaktabudhyahaṅkārajñānakarmākṣamānasaiḥ.
sa tanmātramahābhūtaiḥ parikalpitamāditaḥ.. 73 ..
carmāsṛṅmāṃsamēdōästhimajjāśuklādisaṃsthitam.
tathā mūtrapurīṣādipūrṇaṃ nityajugupsitam.. 74 ..
idaṃ śarīraṃ duḥkhaikanidānaṃ paritapya ca.
nāḍyā śatātiśāyinyā māṃ nirgamaya dēhataḥ.. 75 ..
vahnyahaḥśuklapakṣōdagayanābdānilāsthitān.
mārgāstaissatkṛtō gatvā bhitvā sūryasya maṇḍalam.. 76 ..
candravidyujjalēśēndraprajāpatisupūjitaḥ .
aṇḍamāvṛtibhēdāṃśca vyativartya daśōttarān.. 77 ..
atha saṃkhyāvihīnaṃ tadavyaktamativartayan.
virajāmamṛtākārāṃ māṃ prāpaya mahānadīm.. 78
kṛtvā sūkṣmaśarīrasya cirasaktasya dhūnanam.
tasmādrāhuvinirmuktacandrasānnibhamaṇḍalam.. 79 ..
tāṃ nadīṃ manasā tīrya vaidyutēnānugacchatā.
amānavēna sahitaṃ māṃ vibhūtiṃ parāṃ naya.. 80 ..
tatra svābhāvikākārānavabōdhādikān guṇān.
anantānaparicchinnānasaṅkhyān mē prakāśaya.. 81 ..
tatastvaprākṛtaṃ divyaṃ śuddhasattvaprakāśakam.
pañcōpaniṣadākāraṃ vigrahaṃ sumanōharam.. 82 ..
prāpayya divyāmōdaṃ tē rasaṃ tējaḥ pravēśya ca.
svasvarūpābhiniṣpattyā labdhasāmyaṃ ca māṃ kuru.. 83 ..
tataścairammadīyākhyē taṭākēäśvatthamūlataḥ.
divyāpsarōgaṇaiḥ pañcaśatasaṃkhyāsamanvitaiḥ.. 84 ..
mālācūrṇāṃjanakṣaumabhūṣāhastairupasthitaiḥ.
brahmālaṅkārarūpēṇa sādaraṃ samalaṅkṛtam.. 85 ..
abhyutthānārthamāyātairdivyajānapadaissurai:.
saṃghaśassamavētaiśca satkṛtaṃ saṃbhramākulaiḥ.. 86 ..
saṃsāranirayādēvamutthāpya karuṇānidhē.
māṃ tvaṃ gamaya tē dēva tadviṣṇōḥ paramaṃ padam.. 87 ..
tatassūrijanaidivyairvaikuṇṭhapuravāsibhiḥ.
rājamārgagataṃ lājapuṣpavṛṣṭyāditōṣitam.. 88 ..
dṛṣṭvā praṇamya cōtthāya vaikuṇṭhadvāragōpuram.
antaḥpraviṣṭaṃ paśyantaṃ dhāma divyamitastataḥ.. 89 ..
atha maṇḍaparatnaṃ tadānandaparipūritam.
mahāvakāśamāṇikyastambhasāhasraśōbhitam.. 90 ..
ārōpya sūripariṣadantarbhāvamahōdayam.
gamaya tvaṃ tvadīyaṃ māṃ kṛtakṛtyassukhī bhavan.. 91 ..
tatra cādhāraśaktyādikramēṇa parikalpitē.
dharmādyaissūribhistattatpadagātramayātmakaiḥ.. 92 ..
nirmitē nirmalē pīṭhē nānāratnasamanvitē.
śubhāstaraṇasaṃyuktē sundarēätimanōharē.. 93 ..
vilasaddaḷasāhasrapuṇḍarīkākṣigōcarē.
tatkaṇṭhikōparitalē tatra cāmīkarōjvalē.. 94 ..
anantabhōgaparyaṃkē vimalē vistṛtōcchritē.
phaṇāsahasramāṇikyaprabhācitravitānakē.. 95 ..
āsīnamakhilasyāsya svāminyā jagataḥ svayam.
dēvyā tvadanapāyinyā śriyā bhūmyā ca nīḷayā.. 96 ..
samētaṃ saccidānandaśāntōditadaśātmakam.
sanmaṅgaḷaguṇāvāsaṃ sadaikākāravigraham.. 97 ..
lāvaṇyakāntimayutāyōyanādiguṇōdadhim..
viśvādhirājyapiśunakirīṭamakuṭōcchritai:… 98.
susnigdhanīlakuṭilairalakairlalitāḷikam.
suvibhaktalalāṭāsthimadhyapuṇḍēna sētunā.. 99 ..
ākarṇanāsamālōlapuṇḍarīkāyatēkṣaṇam.
ṛjunāsamukhāghrātanijaśyāmōdasampadam.. 100 ..
aṃsāvalambiratnāḍhyakarṇikāmakaracchavim.
nirastanistulādhikyadantamantassmitōjvalam .. 101 ..
śuddhakōmalavat svādupravāḷasadṛśādharam.
praphullagaṇḍaphalakaṃ karṇapūrapariṣkṛtam.. 102 ..
padyacandrāmṛtasara:praspārdhamukhamaṇḍalam.
bhrūkṣēpālōkitālāpairbhuvanāhlādakāraṇam.. 103 ..
graivēyabhūṣāvilasatkambubandhurakandharam.
unnatāṃsamudārōrasphāracchrīvatsakaustubham .. 104 ..
udagraparīvarōdāradīrghabāhucatuṣṭayam.
hārakēyūrakaṭakairaṃgulīyaiśca śōbhitam ..105..
bhujadvayadhṛtōdagraśaṃkhacakravirājitam.
jānuprasāritabhujaṃ paryaṃkanyastabāhukam.. 106 ..
tanumadhyaṃ jagadrakṣānibaddhōdarabandhanam.
nūtanābhidradōdabhūtavidhisūtigrahāmbujam .. 107 ..
kaṭīnibaddhakāñcīkaṃ kanakōjvalavāsasam.
rambhēbhahastakarabhakānticauryakṣamōrukam.. 108 ..
kakudmatkakudōdārajānudvitayaśōbhitam.
manōjñajaṅghādvitayaṃ mahārhamaṇinūpuram.. 109 ..
śāradāmbhōjasadṛśacaraṇadvayasundaram.
śaraṇyaṃ sarvalōkānāṃ caturvargaphalapradam.. 110 ..
apauruṣēyavacasāmabhūmiṃ bhaktavatsalam.
duṣprāpaṃ vidhirudrādyaiḥ suprāpaṃ bhaktiśālibhiḥ.. 111 ..
śaṅkhacakragadākhaḍgaśārḍādyairāyudhōttamaiḥ.
parītaṃ puruṣākārairāsthānatrāṇatatparaiḥ.. 112 ..
anantavihagādhīśasēnānyādyaiśca sēvitaḥ.
gajānanādyaiścaṇḍādyaiḥ kumudādyaistathaiva ca.. 113 ..
anyaiḥ parijanainityērmukta gaparāyaṇaiḥ.
parāṅkuśādyairbhaktairapyācāryassamupasthitam.. 114 ..
avāptakāmaṃ lōkānāmakhilānāmadhīśvaram.
ātmānubhavajānandādavākīnamanādaram.. 115 ..
bhavantaṃ tatra dṛṣṭvaiva praṇaman bhavatā svayam.
aṅkamārōpitaḥ prēmṇā bhujairāliṅgitastadā .. 116 ..
āghātō mūrdhni sasnēhamātrālōkābhilakṣitaḥ.
śṛṇuyāṃ sāntvavākyāni śrōtṛkarṇāmṛtāni tē.. 117 ..
tataḥ praṇamya purataḥ pāścayōstvāṃ tu pṛṣṭhataḥ.
bhaktirūpaprabōdhēna paśyan saha vibhūtibhiḥ .. 118 ..
sarvatra prasṛtālādahaṭhātkārēṇa kāritaḥ.
tvaramāṇassadā kuryāṃ kaiṅkaryāṇyakhilānyaham.. 119 ..
ēkadhā daśadhā caiva śatadhā ca sahasradhā.
anantadhā svayaṃkalpādāttakiṅkaravigrahaḥ.. 120 ..
yathā dravyēṣu lōkēṣu tathā tvāṃ dayayāśritam.
imān lōkān kāmabhōgaḥ kāmarūpyanusañcaran.. 121 ..
sarvadā dūravidhvastaduḥkhalēśalavāṃśakaḥ.
guṇānubhavajaprītyā kuryāṃ dāsyamaśēṣataḥ.. 122 ..
yathā śēṣañca garuḍaṃ sumitrātanayaṃ tathā.
kuruṣva māmanucaraṃ dayayaiva dayānidhē.. 123 ..
ātmāntarātmarūpēṇa sthitaṃ cānubhavan sadā.
bhavantamanuvartaya svacchandānugatātmakaḥ.. 124 ..
paśyan naman samuttiṣṭhan pravṛddhapraṇayō bhavan.
stuvan nṛtyan pramōdēna bhavēyaṃ bhavadantikē.. 125 ..
yāvadātmakamānandān sāma gāyan sahāmaraiḥ.
āśiṣīya śriyā sādhaṃ bhavantamapi nirviśan.. 126 ..
itthaṃ tvatsannidhau vācamuktāṃ mama dayānidhē .
satyāṃ kuruṣva dayayā tathā tatpratipādanāt.. 127 ..
saumyajāmātṛmuninā samyagdṛṣṭāmimāṃ sadā.
adhyātmaviṣayāṃ cintāṃ paricinvan bhavēt sukhī .. 128 ..

asmadvidhaparitrāṇaprēmapradrāṇamānasam.
vādikēsariṇaṃ vandē saumyajāmātaraṃ munim..

adhyātmacintāgrantha: samāptaḥ ..

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.