sarvasittānta saṅkraha

sarvasiddhānta saṅgraha
‌‌‌śaṅkarācāryaviracita
atha upōdgātaprakaraṇam .‌‌

vādibhirdarśanaiḥ sarvairdṛśyatē yattvanēkadhā .
vēdāntavēdyaṃ brahmēdamēkarūpamupāsmahē || 1 ||
aṅgōpāṅgōpavēdāḥ syurvēdasyaivōpakārakāḥ .
dharmārthakāmamōkṣāṇāmāśrayāḥ syuścaturdaśa || 2 ||
vēdāṅgāni ṣaḍētāni śikṣā vyākaraṇaṃ tathā .
niruktaṃ jyōtiṣaṃ kalpaśchandōvicitirityapi || 3 ||
mīmāṃsā nyāyaśāstraṃ ca purāṇaṃ smṛtirityapi .
catvāryētānyupāṅgāni bahiraṅgāni tāni vai || 4 ||
āyurvēdōärthavēdaśca dhanurvēdastathaiva ca .
gāndharvavēdaścētyēvamupavēdāścaturvidhāḥ || 5 ||
śikṣā śikṣayati vyaktaṃ vēdōccāraṇalakṣaṇam .
vakti vyākaraṇaṃ tasya saṃhitāpadalakṣaṇam || 6 ||
vakti tasya niruktaṃ tu padanirvacana sphuṭam .
jyōtiśśāstraṃ vadatyatra kālaṃ vaidikakarmaṇām || 7 ||
kramaṃ karmaprayōgāṇāṃ kalpasūtraṃ prabhāṣatē .
mātrākṣarāṇāṃ saṅkhyōktā chandōvicitibhistathā || 8 ||
mīmāṃsā sarvavēdārthapravicāraparāyaṇā .
nyāyasūtraṃ pramāṇādisarvalakṣaṇatatparam || 9 ||
purāṇaṃ naṣṭaśāravasya vēdārthasyōpabṛhmaṇam .
kathārūpēṇa mahatā puruṣārthapravartakam || 10 ||

varṇāśramānurūpēṇa dharmādharmavibhāgataḥ .
dharmaśāstramanuṣṭhēyadharmāṇāṃ tu niyāmakam || 11 ||
hētuliṅgauṣaghaskandhairāyurārōgyadarśakaḥ .
āyurvēdō hyanuṣṭhēyaḥ sarvēṣāṃ tēna bōdhyatē || 12 ||
arthavēdōännapānādipradānamukhatatparaḥ .
dakṣiṇājyapurōḍāśacarusampādanādibhiḥ || 13 ||
tatpālanāccaturvargapuruṣārthaprasādhakaḥ .
dhanurvēdō bhavatyatra paripanthinirāsakaḥ || 14 ||
saptasvaraprayōgō hi sāmagāndharvavēdayōḥ .
samētō laukikō yōgō vaidikasyōpakārakaḥ || 15 ||
aṅgōpāṅgōpavēdānāmēva vēdaikaśēṣatā .
caturdaśasu vidyāsu mīmāṃsaiva garīyasī || 16 ||
viṃśatyadhyāyayuktā sā pratipādyārthatō dvidhā .
karmārthā pūrvamīmāṃsā dvādaśādhyāyavistṛtā || 17 ||
asyāṃ sūtra jaiminīya śābara bhāṣyamasya tu .
mīmāṃsāvārttikaṃ bhāṭṭaṃ bhaṭṭācāryakṛtaṃ hi tat || 18 ||
tacchiṣyōäpyalpabhēdēna śabarasya matāntaram .
prabhākaraguruścakrē taddhi prābhākaraṃ matam || 19 ||
bhavatyuttaramīmāṃsā tvaṣṭādhyāyī dvidhā ca sā .
dēvatājñānakāṇḍābhyāṃ vyāsasūtraṃ dvayōssamam || 20 ||
pūrvādhyāyacatuṣkēṇa mantravācyātra dēvatā.
saṅkarṣaṇōditā taddhi dēvatākāṇḍamucyatē || 21 ||
bhāṣyaṃ caturbhiradhyāyairbhagavatpādanirmitam .
cakrē vivaraṇaṃ tasya tadvēdāntaṃ pracakṣatē || 22 ||
akṣapādaḥ kaṇādaśca kapilō jaiministathā .
vyāsaḥ patañjaliścaitē vaidikāḥ sūtrakārakāḥ || 23 ||
bṛhaspatyārhatau buddhō vēdamārgavirōdhinaḥ .
ētēädhikāritāṃ vīkṣya sarvē śāstrapravartakāḥ || 24 ||
vēdāprāmāṇyasiddhāntā bauddhalōkāyatārhatāḥ .
yuktyā nirasanīyāstē vēdaprāmāṇyavādibhiḥ || 25 ||
iti śrīmacchaṅkarācāryaviracitē sarvadarśanasiddhāntasaṅgrahē prathamamupōdghātaprakaraṇam ||

atha lōkāyatikapakṣaprakaraṇam .
lōkāyatikapakṣē tu tattvaṃ bhūtacatuṣṭayam .
pṛthivyāpastathā tējō vāyurityēva nāparam || 1 ||
pratyakṣagamyamēvāsti nāstyadṛṣṭamadṛṣṭataḥ .
adṛṣṭavādibhiścāpi nādṛṣṭaṃ dṛṣṭamucyatē || 2 ||
kvāpi dṛṣṭamadṛṣṭaṃ cēdadṛṣṭaṃ bruvatē katham .
nityādṛṣṭaṃ kathaṃ satsyāt śaśaśṛṅgādibhissamam || 3||
na kalpyau sukhaduḥkhābhyāṃ dharmādharmau parairiha .
svabhāvēna sukhī duḥkhī janōänyannaiva kāraṇam || 4 ||
śikhinaścitrayēt kō vā kōkilān kaḥ prakūjayēt .
svabhāvavyatirēkēṇa vidyatē nātra kāraṇam || 5 ||
sthūlōähaṃ taruṇō vṛddhō yuvētyādiviśēṣaṇaiḥ. .
viśiṣṭō dēha ēvātmā na tatōänyō vilakṣaṇaḥ || 6 ||
jaḍabhūtavikārēṣu caitanyaṃ yatta dṛśyatē .
tāmbūlapūgacūrṇānāṃ yōgādrāga ivōtthitam || 7 ||
ihalōkātparō nānyaḥ svargōästi narakā na ca .
śivalōkādayō mūḍhaiḥ kalpyantēänyaiḥ pratārakaiḥ || 8 ||
svargānubhūtirmṛṣṭāṣṭirdvyaṣṭavarṣavadhūgamaḥ .
sūkṣmavastrasugandhasrakcandanādiniṣēvaṇam || 9||
narakānubhavō vairiśastravyādhyādyupadravaḥ .
mōkṣastu maraṇaṃ tacca prāṇavāyunivartanam || 10 ||
atastadarthaṃ nāyāsaṃ kartumarhati paṇḍitaḥ .
tapōbhirupavāsādyairmūḍha ēva praśuṣyati || 11 ||
pātivratyādisaṅkētō buddhimaddurbalaiḥ kṛtaḥ .
suvarṇabhūmidānādi mṛṣṭāmantraṇabhōjanam || 12 ||
kṣutkṣāmakukṣibhirlōkairdaridrairupakalpitam .
dēvālayaprapāsatrakūpārāmādikarmaṇām || 13 ||
praśaṃsāṃ kurvatē nityaṃ pānthā ēva na cāparē .
agnihōtraṃ trayō vēdāstridaṇḍaṃ bhasma’guṇṭhanam || 14 ||
buddhipauruṣahīnānāṃ jīvikēti bṛhaspati .
kṛṣigōrakṣa vāṇijya daṇḍanītyādibhirbudhaḥ ||
dṛṣṭairēva sadōpāyairbhāgānanubhavēdbhuvi || 15 ||

iti śrīmacchaṅkarācāryaviracitē sarvadarśanasiddhāntasaṅgrahē lōkāyatikapakṣō nāma dvitīyaṃ prakaraṇam ||

atha ārhatapakṣaprakaraṇam
lōkāyatikapakṣōäyamākṣēpyassarvavādinām .
svapakṣēṇa kṣipatyēṣa tatpakṣaṃ kṣapaṇōädhunā || 1 ||
agnērauṣṇyamapāṃ śaityaṃ kōkilē madhuraḥ svaraḥ .
ityādyēkaprakāraḥ syāt svabhāvō nāparaḥ kvacit || 2 ||
kādācitkaṃ suravaṃ duḥvaṃ svabhāvō nātmanō mataḥ .
dharmādharmāvatastābhyāmadṛṣṭāviti niścitau || 3 ||
adṛṣṭasyātra dṛṣṭatvē nādṛṣṭatvaṃ bhavēditi .
tvayōktadōṣō na syānmē tatsidhyatyāgamādyataḥ || 4 ||
adṛṣṭamagnimādātuṃ dhūmaṃ dṛṣṭvōpadhāvatā .
dhūmēnāgnyanumānantu tvayāpyaṅgīkṛtaṃ nanu || 5 ||
pratyakṣēṇānumānēna paśyantyatrāgamēna ca .
dṛṣṭādṛṣṭaṃ janāḥ spaṣṭamārhatāgamasaṃsthitā || 6 ||
siddhā baddhā nārakīyā iti syuḥ puruṣāstridhā .
kēcitparamasiddhāḥ syuḥ kēcinmantrairmahauṣadhaiḥ || 7 ||
gurūpadiṣṭamārgēṇa jñānakarmasamuccayāt .
mōkṣō bandhādviraktasya jāyatē bhuvi kasyacit || 8 ||
arhatāmakhilaṃ jñātuṃ karmārjitakaḷēbaraiḥ .
āvṛtirbandhanaṃ muktiḥ nirāvaraṇatātmanām || 9 ||
pudgalāparasaṃjñaistu dharmādharmānugāmibhiḥ .
paramāṇubhirābaddhāḥ sarvadēhāssahēndriyaiḥ || 10 ||
svadēhamānā hyātmānō mōhāddēhābhimāninaḥ .
krimikīṭādihastyantadēhapañjaravartinaḥ || 11 ||
ātmāvaraṇadēhasya vastrādyāvaraṇāntaram .
na hyayaṃ yadi gṛhṇāti tasyāpītyanavasthiti || 12 ||
prāṇijātamahi santō manōvākkāyakarmabhiḥ.
digambarāścarantyēva yōginō brahmacāriṇaḥ || 13 ||
mayūrapicchahastāstē kṛtavīrāsanādikā .
pāṇipātrēṇa bhuñjānā lūnakēśāśca mauninaḥ || 14 ||
munayō nirmalāśśuddhāḥ praṇatāghaughabhēdina .
tadīyamantraphaladō mōkṣamārgē vyavasthitaḥ .
sarvairviśvasanīyaḥ syāt sa sarvajñō jagadguruḥ || 15 ||

iti śrīmacchaṅkarācāryaviracita sarvadaśanasiddhāntasaṅgrahē
ārhatapakṣō nāma tṛtīyaṃ prakaraṇam

atha bauddhapakṣaprakaraṇam .
mādhyamikamatam
bauddhāḥ kṣapaṇakācāryapraṇītamapi sāmpratam .
pakṣaṃ pratikṣipantyēva lōkāyatamataṃ yathā || 1 ||
caturṇāṃ matabhēdēna bauddhaśāstraṃṃ caturvidham .
adhikārānurūpēṇa tatra tatra pravartakam || 2 ||
jñānamēva hi sā buddhirna cāntaḥkaraṇamatam .
jānāti budhyatē cēti paryāyatvaprayōgata || 3 ||
trayāṇāmatra bauddhānāṃ buddhirastyavivādataḥ .
bāhyārthōästi dvayōrēva vivādōänyatra tadyathā || 4 ||
pratyakṣasiddhaṃ bāhyārthamasau vaibhāṣikōäbravīt .
buddhyākārānumēyōärthō bāhyassautrāntikōditaḥ || 5 ||
buddhimātraṃ vadatyatra yōgācārō na cāparam .
nāsti buddhirapītyāha vādī mādhyamikaḥ kila || 6 ||
na sannāsanna sadasannacōbhābhyāṃ vilakṣaṇam .
catuṣkōṭivinirmuktaṃ tattvaṃ mādhyamikā vidu || 7 ||
yadasatkāraṇaistanna jāyatē śaśaśṛṅgavat .
sataścōtpattiriṣṭā cējjanitaṃ janayēdayam || 8 ||
ēkasya sadasadbhāvō vastunō nōpapadyatē .
ēkasya sadasadbhyōäpi vailakṣaṇyaṃ na yuktimat || 9 ||
catuṣkōṭivinirmuktaṃ ‘śūnyaṃ tatvamiti sthitam .
jātirjātimatō bhinnā na vaityatra vicāryatē || 10 ||
bhinnā cētsā ca gṛhyēta vyaktibhyōäṅguṣṭhavatpṛthak .
avicāritasaṃsiddhā vyaktiṃ sā pāramāṇukī || 11 ||
svarūpaṃ paramāṇunāṃ vācyaṃ vaiśēṣikādibhiḥ .
ṣaṭkēna yugapadyōgē paramāṇōṣṣaḍaṃśatā || 12 ||
ṣaṇṇāṃ samānadēśatvē piṇḍaḥ syādaṇumātrakaḥ .
brāhmaṇatvādijātiḥ kiṃ vēdapāṭhēna janyatē || 13 ||
saṃskārairvā dvayēnātha tatsarvaṃ nōpapadyatē .
vēdapāṭhēna cētkaścit śūdrō dēśāntaraṅgataḥ || 14 ||
samyak paṭhitavēdōäpi brāhmaṇatvamavāpnuyāt .
sarvasaṃskārayuktōätra viprō lōkē na dṛśyatē || 15 ||
catvāriṃśattu saṃskārā viprasya vihitā yataḥ .
ēkasaṃskārayuktaścēdvipraḥ syādakhilō janaḥ || 16 ||
jātivyaktyātmakōärthōätra nāstyēvēti nirūpitē .
vijñānamapi nāstyēva jñēyābhāvē samutthitē .
iti mādhyamikēnaiva sarvaśūnyaṃ vicāritam || 17 ||
iti bauddhapakṣē mādhyamikamatam ||

atha yōgācāramatam .
iti mādhyamikēnōktaṃ śūnyatvaṃ śūnyavādinā .
nirālambanavādī tu yōgācārō nirasyati || 1 ||
tvayōktasarvaśūnyatvē pramāṇaṃ śūnyamēva tē .
atō vādēädhikārastē na parēṇōpapadyatē || 2 ||
svapakṣasthāpanaṃ tadvat parapakṣasya dūṣaṇam .
kathaṃ karōtyatra bhavān viparītaṃ vadēnna kim || 3 ||
avibhāgō hi buddhyātmā viparyāsitadarśanaiḥ .
grāhyagrāhakasaṃvittibhēdavāniva lakṣyatē || 4 ||
mānamēyaphalādyuktaṃ jñānadṛṣṭyanusārataḥ .
adhikāriṣu jātēṣu tattvamapyupadēkṣyati || 5 ||
buddhisvarūpamēkaṃ hi vastvasti paramārthataḥ .
pratibhānasya nānātvānna caikatvaṃ vihanyatē || 6 ||
parivrāṭrakāmukaśunāmēkasyāṃ pramadātanau .
kuṇapaṃ kāminī bhakṣyamiti tisrō vikalpanāḥ || 7 ||
athāpyēkaiva sā bālā buddhitattvaṃ tathaiva naḥ .
tadanyadyattu jātyādi tannirākriyatāṃ tvayā || 8 ||
kṣaṇikā buddhirēvātastridhā bhrāntairvikalpitā .
svayamprakāśatattvajñairmumukṣubhirupāsyatē || 9 ||
iti bauddhapakṣē yōgācāramatam.
.
atha sautrāntikamatam
vijñānamātramatrōktaṃ yōgācārēṇa dhīmatā .
jñānaṃ jñēyaṃ vinā nāsti bāhyārthōäpyasti tēna naḥ || 1 ||

nīlapītādibhiścitrairbuddhyākārairihāntaraiḥ .
sautrāntikamatē nityaṃ bāhyārthastvanumīyatē || 2 ||
kṣīṇāni cakṣurādīni rūpādiṣvēva pañcasu .
na ṣaṣṭhamindriyaṃ tasya grāhakaṃ vidyatē bahiḥ || 3 ||
ṣaḍaṃśatvaṃ tvayāpādya paramāṇōrnirākṛtiḥ .
yuktastēnāpi bāhyārthō na cēdjñānaṃ na sambhavēt || 4 ||
ākāśadhāturasmābhiḥ paramāṇuritīritaḥ .
sa ca prajñaptimātraṃ syānna ca vastvantaraṃ matam || 5 ||
sarvē padārthāḥ kṣaṇikā buddhyākāravijṛmbhitāḥ .
idamityēva bhāvāstēäpyākārānumitāstadā || 6 ||
viṣayatvavirōdhastu kṣaṇikatvēäpi nāsti naḥ .
viṣayatvaṃ hi hētutvaṃ jñānākārārpaṇakṣamam || 7 ||
iti bauddhapakṣē sautrāntikamatam

vaibhāṣikamatam
sautrāntikamatādalpabhēdō vaibhāṣikē matē .
pratyakṣatvaṃ tu bāhyasya kvacidēvānumēyatā || 1 ||
pūrvāparānubhāvēna puñjībhūtāssahasraśaḥ .
paramāṇava ēvātra bāhyārthadhanavat sthitāḥ || 2 ||
dūrādēva vanaṃ paśyan gatvā tasyāntikaṃ punaḥ .
na vanaṃ paśyati kvāpi vallīvṛkṣātirēkataḥ || 3 ||
mṛdō ghaṭatvamāyānti kapālatvantu tē ghaṭāḥ .
kapālāni ca cūrṇatvaṃ tē punaḥ paramāṇutām || 4 ||
caturṇāmapi bauddhānamaikyamadhyātmanirṇayē .
vyāvahārikabhēdēna vivadantē parasparam || 5 ||
buddhitattvē sthitā bauddhā buddhivṛttirdvidhā matā .
jñānājñānātmikā cēti tatra jñānātmikāmiha || 6 ||
pramāṇatvēna jānanti hyavidyāmūlikāpramā .
mūlājñānanimittānyā skandhāyatanadhātujā || 7 ||
prapañcajātamakhilaṃ śarīraṃ bhuvanātmakam .
pañcaskandhā bhavantyatra dvādaśāyatanāni ca || 8||
sarvēṣāmapi bauddhānāṃ tathāṣṭādaśa dhātavaḥ .
jñānasaṃskārasaṃjñānāṃ vēdanāṃrūpayōrapi || 9 ||
samūhaḥskandhaśabdārthaḥ tattatsantati vācakaḥ .
jñānasantatirēvātra vijñānaskandha ucyatē || 10 ||
saṃskāraskandha ityuktō vāsanānāntu saṃhatiḥ .
sukhaduḥravātmikā buddhistathāpēkṣāmikā ca sā || 11 ||
vēdanāskandha ityuktaḥ saṃjñāskandhastu nāma yat .
rūpaskandhō bhavatyatra mūrtibhūtasya saṃhatiḥ || 12 ||
rūpasyōpacayaḥ stambhakumbhādiraṇukalpitaḥ .
pṛthivyāssthairyarūpādi dravatvādi bhavēdapām || 13 ||
uṣṇatvaṃ tējasō dhātōrvāyudhātōstu śītatā .
ēṣāṃ ca caturṇāṃ dhātūnāṃ varṇagandharasaujasām || 14 ||
piṇḍājjātāḥ pṛthivyādyāḥ. paramāṇucayā amī .
śrōtrantvak cakṣuṣī jihvā ghrāṇaṃ pratyayapañcakam || 15 ||
vākpādapāṇipāyvādi jñēyaṃ kārakapañcakam .
sāmudāyika caitanyaṃ buddhi syātkaraṇaṃ manaḥ || 16 ||
nāmajātiguṇadravyakriyārūpēṇa pañcadhā .
kalpitaṃ bhrāntadṛṣṭyaiva śarīrabhuvanātmakam || 17 ||
bauddhaśāstrapramēyantu pramāṇaṃ dvividhaṃ matam .
kalpanāpōḍhamabhrāntaṃ pratyakṣaṃ kalpanā punaḥ || 18 ||
nāmajātiguṇadravyakriyārūpēṇa pañcadhā .
liṅgadarśanatō jñānaṃ liṅginyatrānumānatā || 19 ||
caturvidhaṃ yadajñānaṃ pramāṇāmyāṃ nivartatē .
naṣṭē caturvidhēäjñānē mūlājñānaṃ nivartatē || 20 ||
mūlājñānanivṛttau ca viśuddhajñānasantatiḥ .
śuddhabuddhyaviśēṣō hi mōkṣō buddhamunīritaḥ || 21 ||
utpattisthitibhaṅgadōṣarahitāṃ sarvāśayōnmūlinīṃ .
grāhōtsargaviyōgayōgajanitāṃ nābhāvabhāvānvitām .
tāmantardvayavarjitāṃ nirupamāmākāśavannirmalāṃ .
prajñāṃ pāramitāṃ dhanasya jananīṃ śṛṇvantu buddhyarthinaḥ || 22 ||
atistutiparairuktō yastu vaiśēṣikādibhiḥ .
īśvarō nēṣyatēäsmābhiḥ sa nirākriyatēädhunā || 23 ||
hēyōpādēyatattvaśca mōkṣōpāyañca vētti yaḥ .
sa ēva naḥ pramāṇaṃ syānna sarvajñastvayōritaḥ || 24 ||
dūraṃ paśyatu vā mā vā tattvamiṣṭaṃ prapaśyatu .
pramāṇaṃ dūradarśī cēdvayaṃ gṛdhrānupāsmahē || 25 ||
dēśē pipīlikādīnāṃ saṅkhyājñaḥ kaścidasti kim .
sarvakartṛtvamīśasya kathitaṃ nōpapadyatē || 26 ||
yadi syāt sarvakartāäsāvadharmēäpi pravartayēt .
ayuktaṃ kārayan lōkān kathaṃ yuktē pravartayēt || 27 ||
upēkṣaiva ca sādhūnāṃ yuktāsādhau kriyā bhavēt .
na kṣatakṣāravikṣēpaḥ sādhūnāṃ sādhucēṣṭitam || 28 ||
īśvarēṇaiva śāstrāṇi sarvāṇyādhikṛtāni cēt .
kathaṃ pramāṇaṃ tadvākyaṃ pūrvāparaparāhatam || 29 ||
kārayēddharmamātrañcēdēkaśāstrapravartakaḥ .
kathaṃ prādēśikasyāsya sarvakartṛtvamucyatē || 30 ||
īśaḥ prayōjanākāṅkṣī jagat sṛjati vā na vā .
kāṅkṣatē cēdasaṃpūrṇō nō cēnnaiva pravartatē || 31 ||
pravartatē kimīśastē bhrāntavanniṣprayōjanē .
chāgādīnāṃ purīṣādērvartulīkaraṇēna kim || 32 ||
krīḍārthēyaṃ pravṛttiścēt krīḍatē kinnu bālavat .
ajasraṃ krīḍatastasya duḥkhamēva bhavatyalam || 33 ||
ajñō janturanīśōäyamātmanassukhaduḥkhayōḥ .
īśvaraprēritō gacchēt svargaṃ vā śvabhramēva ca || 34 ||
taptalōhābhitāpādyairīśēnālpasuravēcchunā .
prāṇinō narakē kaṣṭē bata prāṇairviyōjitāḥ || 35 ||
varapradānē śaktaścēt brahmahatyādikāriṇē .
svargaṃ dadyātsvatantraḥ syānnarakaṃ sōmayājinē || 36 ||
karmānuguṇadātā cēdīśaḥ syādakhilō janaḥ .
dānē svātantryahīnassan sarvēśaḥ kathamucyatē || 37 ||
ēvaṃ naiyyāyikādyuktasarvajñēśanirākriyā .
hēyōpādēyamātrajñō grāhyō buddhamunistataḥ || 38 ||
caityaṃ vandēta caityādyā dharmā buddhāgamōditāḥ .
anuṣṭhēyā na yāgādyā vēdādyāgamacōditāḥ || 39 ||

kiyāyāṃ dēvatāyāṃñca yōgē śūnyapadē kramāt .
vaibhāṣikādayō bauddhāḥ sthitāścatvāra ēva tē || 40 ||
iti bauddhapakṣē vaibhāṣikamatam ||

lōkāyatārhatamādhyamikayōgācārasautrāntikavaibhāṣikamatāni ṣaṭ samāptāni ||
iti śrīmacchaṅkarācāryaviracitē sarvadarśanasiddhāntasaṅgrahē bauddhapakṣō nāma
caturthaṃ prakaraṇam ||

atha vaiśēṣikapakṣa ||
nāstikān vēdabāhyāṃstān bauddhalōkāyatārhatān .
nirākarōti vēdārthavādī vaiśēṣikōädhunā || 1 ||
vēdamārgaparibhraṣṭā viśiṣṭāḥ paradarśanē .
bauddhādayō viśiṣṭāstē na bhavanti dvijāḥ punaḥ || 2 ||
atō buddhādibhirnityaṃ vēdabrāhmaṇanindayā .
ātmavañcakatā kaṣṭā sarvatrāghōṣitā bhuvi || 3 ||
pramāṇamēva vēdāssyuḥ sarvēśvarakṛtatvataḥ .
sa ēva karmaphaladō jīvānāṃ pāriśēṣyataḥ || 4 ||
jīvā vā jīvakarmāṇi prakṛtiḥ paramāṇavaḥ .
nēśatē hyatra jīvānāṃ tattatkarmaphalārpaṇē || 5 ||
jīvāḥ karmaphalāvāptau śaktāścētsvasukhēva ratāḥ .
aprārthitāni duḥkhāni vārayantu prayatnataḥ || 6 ||
aśaktānyatra karmāṇi jīvānāṃ svaphalārpaṇē .
acētanatvādagatē svargādiphalabhūmiṣu || 7 ||
nācētanatvātprakṛtēḥ phaladātṛtvasambhavaḥ .
acētanāḥ phalaṃ dātumaśaktāḥ paramāṇavaḥ || 8 ||
kālōäpyacētanastēṣāṃ na hi karmaphalapradaḥ .
atōänyaḥ phāladō lōkē bhavatyēbhyō vilakṣaṇaḥ || 9 ||
sa tu prāṇiviśēṣāṃśca dēśānapi tadāśrayān .
jānan sarvajña ēvēṣṭō nānyē bauddhādi sammatāḥ || 10 ||
ajānan prāṇinō lōkē hēyāpādēyamātravit .
prādēśikō na sarvajñō nāsmadādivilakṣaṇaḥ || 11 ||
vēdaikadēśaṃ dṛṣṭvā tu kārīrī vṛṣṭibōdhakam .
adṛṣṭyōśca viśvāsaḥ kāryaḥ svargāpavargayōḥ || 12 ||
kārīrīṣṭyuktavṛṣṭiśca draṣṭavyādṛṣṭanirṇayē .
citrādēḥ putrapaśvāptirdraṣṭavyādṛṣṭanirṇayē || 13 ||
jyōtiśśāstrōktakālasya grahaṇaṃ tannidarśanam .
dṛṣṭaikadēśaprāmāṇyaṃ yattūktaṃ saugatādibhiḥ || 14 ||
tacca vēdādapahṛtaṃ sarvalōkapratārakaiḥ .
mantravyākaraṇaṃ dṛṣṭvā mantrā viracitāḥ punaḥ || 15 ||
lipisammiśrajātāstē siddhamantrāstathā kṛtāḥ .
baudāgamēbhyō dṛṣṭārthā na hṛtā vaidikaiḥ kvacit || 16 ||
vēdasyaiva ṣaḍaṅgāni yataśśīkṣādikāni vai .
nānyāgamāṅgatā tēṣāṃ na kāpyuktā parairapi || 17 ||
atō vēdabalīyastvaṃ nāstikāgamasañcayāt .
ṣaṭpadārthaparijñānān mōkṣaṃ vaiśēṣikā viduḥ || 18 ||
tadantargata ēvēśō jīvāssarvamidaṃ jagat .
dravyaṃ guṇastathā karma sāmānyaṃ yatparāparam || 19 ||
viśēṣassamavāyaśca ṣaṭ padārthā ihēritāḥ ||
pṛthivyāpastathā tējō vāyurākāśamēva ca || 20 ||
dikkālātmamanāṃsīti nava dravyāṇi tanmatē .
pṛthivī gandhavatyāpaḥ sarasāstējasaḥ prabhā || 21 ||
anuṣṇāśītasaṃsparśō vāyuśśabdaguṇaṃ nabhaḥ .
dikpūrvāparadhīliṅgā kālaḥ kṣipracirāgataḥ || 22 ||
ātmāhaṃpratyayātsiddhō manōäntaḥkaraṇaṃ matam .
ayōgamanyayōgañca muktvā dravyāśritā guṇāḥ || 23 ||
caturviṃśatidhā bhinnā guṇāstēäpi yathākramāt .
śabdaḥ sparśō rasō rūpaṃ gandhasaṃyōgavēgatāḥ || 24 ||
saṃkhyādravatvasaṃskāraparimāṇavibhāgatāḥ .
prayatnasukhaduḥkhēcchābuddhidvēṣapṛthaktvatāḥ || 25 ||
paratvañcāparatvañca dharmādharmau ca gauravam .
imē guṇāścaturviṃśatyatha karma ca pañcadhā || 26 ||
prasārākuñcanōtkṣēpā gatyavakṣēpaṇē iti .
parañcāparamityatra sāmānyaṃ dvividhaṃ matam || 27 ||
paraṃ sattādi sāmānyaṃ dravyatvādyaparaṃ matam .
parasparavivēkōätra dravyāṇāṃ yaistu gamyatē || 28 ||
viśēṣā iti tē jñēyā dravyamēva samāśritā .
sambandhassamavāyassyāt dravyāṇāntu guṇādibhiḥ || 29 ||
ṣaṭ padārthā imē jñēyāstanmayaṃ sakalaṃ jagat .
tēṣāṃ sādharmyavaidharmyajñānaṃ mōkṣasya sādhanam || 30 ||
dravyāntargata ēvātmā bhinnō jīvaparatvataḥ .
dēvā manuṣyāstiryañcō jīvāstvanyō mahēśvaraḥ || 31 ||
tadājñaptakriyāṃ kurvan mucyatēänyastu badhyatē .
śrutismṛtītihāsādyaṃ purāṇaṃ bhāratādikam || 32 ||
īśvarājñēti vijñēyā na laṅghyā vēdikaiḥ kvacit .
tridhā pramāṇaṃ pratyakṣamanumānāgamāviti || 33 ||
tribhirētaiḥ pramāṇaistu jagatkartāvagamyatē .
tasmāttaduktakarmāṇi kuryāttasyaiva tṛptayē || 34 ||
bhaktyaivāvarjanīyōäsau bhagavānparamēśvaraḥ .
tatprasādēna mōkṣaḥ syāt karaṇōparamātmakaḥ || 35 ||
karaṇōparamē tvātmā pāṣāṇavadavasthitaḥ .
duḥkhasādhyaḥ sukhōcchēdō duḥkhōcchēdavadēva naḥ || 36 ||
atassaṃsāranirviṇṇō mumukṣurmucyatē janaḥ .
paścānnaiyyāyikastarkaiḥ sādhayiṣyati naśśivam .
nātibhinnaṃ mataṃ yasmādāvayōrvēdavādinōḥ || 37 ||
iti śrīmacchaṅkarācāryaviracitē sarvadarśanasiddhāntasaṅgrahē vaiśēṣikapakṣō nāma
pañcamaṃ prakaraṇam ||

atha naiyāyikapakṣaḥ
naiyāyikasya pakṣōätha saṃkṣēpātpratipādyatē .
yattarkarakṣitō vēdō grastaḥ pāṣaṇḍadurjanaiḥ || 1 ||
akṣapādaḥ pramāṇādiṣōḍaśārthaprabōdhanāt .
jīvānāṃ muktimācaṣṭē pramāṇañca pramēyatā || 2 ||
nirṇayassaṃśayōsnyaśca prayōjananidarśanē .
siddhāntāvayavau tarkō vādō jalpō vitaṇḍatā || 3 ||
hētvābhāsaśchalaṃ jātirnigrahasthānamityapi .
pratyakṣamanumānākhyamupamānāgamāviti || 4 ||
catvāryatra pramāṇāni nōpamānantu kasyacit .
pratyakṣamasmadādīnāmastyanyadyōgināmapi || 5 ||
paśyānti yōginassarvamīśvarasya prasādataḥ .
svabhāvēnēśvarassarvaṃ paśyati jñānacakṣuṣā || 6 ||
yatnēnāpi na jānanti sarvēśaṃ māṃsacakṣuṣaḥ .
īśvaraṃ sādhayatyētadanumānamiti sphuṭam || 7 ||
bhūrbhūdharādikaṃ sarvaṃ sarvaviddhētukaṃ matam .
kāryatvāddhaṭavaccēti jagatkartānumīyatē || 8 ||
kāryatvamapyāsiddhañcētkṣmādēssāvayavatvataḥ .
ghaṭakuṇḍyādivaccēti kāryatvamapi sādhyatē || 9 ||
dṛṣṭāntasiddhadēhādērdharmādharmaprasaṅgataḥ .
na viśēṣavirōdhōätra vācyō bhaṭṭādibhiḥ kvacit || 10 ||
utkarṣasamajātitvātsamyagdōṣō na tādṛśaḥ .
kāryatvamātrātkartṛtvamātramēvānumīyatē || 11 ||
dṛṣṭāntasthaviśēṣaistvaṃ virōdhaṃ yadi bhāṣasē .
dhūmēnāgnyanumānasyāpyabhāvōäpi prasajyatē || 12 ||
aśarīrōäpi karutē śivaḥ kāryamihēcchayā .
dēhānapēkṣō dēhaṃ svaṃ yathā cēṣṭyatē janaḥ || 13 ||
icchājñānaprayatnākhyā mahēśvaragaṇāstrayaḥ .
śarīrarahitēäpi syuḥ paramāṇusvarūpavat || 14 ||
kāryaṃ kriyāṃ vinā nātra sā kriyā yatnapūrvikā .
kriyātvāt sādhyatēäsmābhirasmadādikriyā yathā || 15 ||
sarvajñīyakriyōdbhūtakṣmādikāryōpapattibhiḥ .
īśvarāsattvamuktaṃ yannirastaṃ pāriśēṣyataḥ || 16 ||
yathā vaiśēṣikēṇēśaḥ pāriśēṣyēṇa sādhitaḥ .
tattarkōätrānusandhēyaḥ samānaṃ śāstramāvayōḥ || 17 ||
kālakarmapradhānādēracaitanyācchivōäparaḥ .
alpajñatvāttu jīvānāṃ grāhyassarvajña ēva saḥ || 18 ||
sarvajñēśapraṇītatvādvēdaprāmāṇyāmiṣyatē .
smṛtyādīnāṃ pramāṇatvaṃ tanmūlatvēna sidhyati || 19 ||
śrautaṃ smārtañca yatkarma yathāvadiha kurvatām .
svargāpavargau syātāṃ hi naiva pāṣaṇḍināṃ kvacit || 20 ||
triyambakādibhirmantrairapi dēvō mahēśvaraḥ .
anuṣṭhānōpayuktārthasmārakaiḥ pratipādyatē || 21 ||
kārīrīṣṭyarthavṛṣṭyādi dṛṣṭvā svargāpavargayōḥ .
viśvāsōädṛṣṭayōḥ kāryaḥ kāraṇādyaiḥ prapañcitaḥ || 22 ||
apramāṇamaśēṣñca śāstraṃ buddhādikalpitam .
syādanāptapraṇītatvādunmattānāṃ yathā vacaḥ || 23 ||
bījaprarōharakṣāyai vṛtiḥ kaṇṭakinī yathā .
vēdārthatattvarakṣārthaṃ tathā tarkamayī vṛtiḥ || 24 ||
pramānugrāhakastarkaḥ sa kathātrayasaṃvṛtaḥ .
vādō jalpō vitaṇḍēti tisra ēva kathā matāḥ || 25 ||
ācāryēṇa tu śiṣyasya vādastatvabubhutsayā .
jayaḥ parājayō nātra tau tu jalpavitaṇḍayōḥ || 26 ||
vādī ca prativādī ca prāśnikaśca sabhāpatiḥ .
catvāryaṅgāni jalpasya vitaṇḍāyāstathaiva ca || 27 ||
saduttarāparijñānāt parājayabhayē sati .
jayēcchalēna jātyā vā prativādī tu vādinam || 28 ||
chalaṃ jātiṃ bruvāṇasya nigrahasthānamīrayēt .
nigrahasthānamityuktaṃ kathāvicchēdakārakam || 29 ||
tatrōpacārasāmānyavākpūrvaṃ trividhaṃ chalam .
caturvēdavidityuktē kasmiṃścidvādinā dvijē || 30 ||
kimatra citraṃ brāhmaṇyē caturvēdajñatōcitā .
ēvaṃ sāmānyadṛṣṭyā tu dūṣitē prativādinā || 31 ||
vadēdvākyairanēkānta nigrahasthānamapyatha .
navavastrō vaṭuścēti vādyuktē tatra vākchalam || 32 ||
kutōäsya nava vāsāṃsītyācakṣāṇasya nigrahaḥ .
tātparyavaiparītyēna kalpitārthasya bādhanam || 33 ||
svasya vyāghātakaṃ vākyaṃ dūṣaṇakṣamamēva vā .
uttaraṃ jātirityāhuḥ caturviṃśatibhēdabhāk || 34 ||
caturviṃśatijātīnāṃ prayōktuḥ prativādinaḥ .
vaktavyaṃ nigrahasthānamasaduttaravādinaḥ || 35 ||
yathā sādharmyavaidharmyātsamōtkarṣāpakarṣataḥ .
varṇyāvarṇyavikalpāśca prāptyaprāptītisādhyatāḥ || 36 ||
prasaṅgapratidṛṣṭāntāvanutpattiśca saṃśayaḥ .
arthāpattyaviśēṣau ca hētuprakaraṇāhvayau || 37 ||
kāryōpalabdhyanupalabdhinityānityāśca jātayaḥ .
sāmyāpādakahētutvāt samatājātayō matā || 38 ||
saduttarāṃparijñānē syādēkāntaparājayaḥ .
ēvaṃ jalpavitaṇḍābhyāṃ vēdabāhyānnirasya tu || 39 ||
vēdaikavihitaṃ karma kuryādīśvaratṛptayē .
tatprasādāptayōgēna mumukṣurmōkṣamāpnuyāt || 40 ||
nityānandānubhūtiḥ syānmōkṣē tu viṣayādṛtē .
varaṃ vṛndāvanē ramyē mṛṇālatvaṃ vṛṇōmyaham || 41 ||
vaiśēṣikōktamōkṣāttu sukhalēśavivarjitāt .
yō vēda vihitairyajñairīśvarasya prasādataḥ || 42 ||
mūrchāmicchati yatnēna pāṣāṇavadavasthitim .
mōkṣō hi haribhaktyāptayōgēnēti purōditaḥ || 43 ||
aṣṭāvaṅgāni yōgasya yamōätha niyamastathā .
āsanaṃ pavanāyāmaḥ pratyāhārōätha dhāraṇam || 44 ||
dhyānaṃ samādhirityēvaṃ tatsāṅkhyō vistariṣyati ||
iti śrīmacchaṅkarācāryaviracitē sarvadarśanasidvāntasaṅgrahē naiyāyikapakṣō
nāma ṣaṣṭhaprakaraṇam

atha prabhākarapakṣa
prabhākaragurōḥ pakṣaḥ saṃkṣēpādatha kathyatē ||
tuṣṭāva pūrvamīmāṃsāmācāryaspardhayāpi ya || 1 ||
dravya guṇāstathā karma sāmānyaṃ paratantratā |
pañcārthāśśaktisādṛśyasaṃkhyābhistvaṣṭadhā smṛtā || 2 ||
na viśēṣō na cābhāvō bhūtalādyatirēkata .
vēdaikavihitaṃ karma mōkṣadaṃ nāparaṃ gurōḥ || 3 ||
badhyatē sa hi lōkastu yaḥ kāmyapratiṣiddhakṛt .
vidhyarthavādamantraiśca nāmadhēyaiścaturvidhaḥ || 4 ||
vēdō vidhipradhānōäyaṃ dharmādharmāvabōdhakaḥ .
ātmā jñātavya ityādividhayastvāruṇē sthitāḥ || 5 ||

yathāvadātmanāṃ tatra bōdhaṃ vidadhatē sphuṭam .
buddhīndriyaśarīrēbhyō bhinna ātmā vibhurdhruvaḥ || 6 ||
nānābhūtaḥ pratikṣētramarthajñānēṣu bhāsatē .
ghaṭaṃ jānāmyahaṃ spaṣṭāmityatra yugapattrayam || 7 ||
ghaṭō viṣayarūpēṇa kartāhaṃ pratyayāgataḥ .
svayaṃ prakāśarūpēṇa jñānaṃ bhāti janasya hi || 8 ||
karaṇōparamānmuktimāha vaiśēṣikō yathā .
durasahāpārasaṃsārasāgarōttaraṇōtsukaḥ || 9 ||
prayatnasukhadaḥkhēcchādharmādharmādināśataḥ .
pāṣāṇavadavasthānamātmanō muktimicchati || 10 ||
duḥkhasādhyasukhōcchēdō duḥkhōcchēdavadiṣyatē .
nityānandānubhūtiśca nirguṇasya na cēṣyatē || 11 ||
na buddhibhēdaṃ janayēdajñātāṃ karmasaṅginām ..
anyassannyāsināṃ mārgō jāghaṭīti na karmiṇām || 12 ||
tasmādyāgādayō dharmāḥ kartavyā vihitā yataḥ .
anyathā pratyavāyassyātkarmaṇyēvādhikāriṇām || 13 ||
karmamātraikaśaraṇāḥ śrēyaḥ prāpsyantyanuttamam .
na dēvatā caturthyantaviniyōgādṛtē parā || 14 ||
vēdabāhyānnirākṛtya bhaṭṭācāryairgatē pathi . .
cakrē prabhākaraśśāstraṃ guruḥ karmādhikāriṇām || 15 ||
iti śrīmacchaṅkarācāryaviracitē sarvadarśanasiddhāntasaṅgrahē
prabhākarapakṣō nāma saptamaprakaraṇam .

atha bhaṭṭācāryapakṣaḥ
bauddhādināstikadhvastavēdamārgaṃ purā kila .
bhaṭṭācāryaḥ kumārāṃśaḥ sthāpayāmāsa bhūtalē || 1 ||
tyaktvā kāmayaniṣiddhē dvē vihitācaraṇānnaraḥ .
śuddhāntaḥkaraṇō jñānī paraṃ nirvāṇamṛcchati || 2 ||
kāmyakarmāṇi kurvāṇaiḥ kāmyakarmānurūpataḥ .
janitvaivōpabhōktavyaṃ bhūyaḥ kāmyaphalaṃ naraiḥ || 3 ||
kṛmikīṭādirūpēṇa janitvā tu niṣiddhakṛt .
niṣiddhaphalabhōgī syādadhōsdhō narakaṃ vrajēt || 4 ||
atō vicārya vijñēyau dharmādharmau vipaścitā .
cōdanaikapramāṇau tau na pratyakṣādigōcarau || 5 ||
vidhyarthavādairmantraiśca nāmadhēyaiścaturvidhaḥ .
vēdō vidhipradhānōsyaṃ dharmādharmāvabōdhakaḥ || 6 ||
nivartakaṃ niṣiddhādyat puṃsāṃ dharmapravartakam .
vākyaṃ taccōdanā vēdē liṅlōṭtavyādilāñchitam || 7 ||
niṣiddhanindakaṃ yattū vihitārthapraśaṃsakam .
vākyamatrārthavādaḥ syādvidhyaṃśatvātpramāṇakam || 8 ||
karmāṅgabhūtā mantrāḥ syuranuṣṭhēyaprakāśakāḥ .
yāgādērnāmabhūtāni nāmadhēyāni hi śrutau || 9 ||
ātmā jñātavya ityādi vidhayastvāruṇēṣu yē .
bōdhaṃ vidadhatē brahmaṇyātmanāṃ paramātmani || 10 ||
dūṣayantyanumānābhyāṃ bauddhā vēdamapi sphuṭam .
tanmūlalabdhadharmādērapalāpastu sidhyati || 11 ||

vēdōäpramāṇaṃ vākyatvādrathyāpuruṣavākyavat .
athānāpta praṇītatvādunmattānāṃ yathā vacaḥ || 12 ||
tadayuktamimau hētū bhavētāmaprayōjakau .
vākyatvamātrādvēdasya na bhavatyapramāṇatā || 13 ||
anāptapuruṣōktatvaṃ hētustē na prayōjakaḥ .
syādanāptōktatāmātrādaprāmāṇyaṃ na ca śrutēḥ || 14 ||
nityavēdasya cānāptapraṇītatvaṃ na duṣyati .
vipralambhādayō dōṣā vidyantē puṅgirāṃha sadā || 15 ||
vēdasyāpauruṣēyatvāddōṣaśaṅkaiva nāsti na .
vēdasyāpauruṣēyatvaṃ kēcinnaiyāyikādayaḥ || 16 ||
dūṣayantīśvarōktatvānmanyamānāḥ pramāṇatām .
pauruṣēyō bhavēdvēdō vākyatvādbhāratādivat || 17 ||
sarvēśvarapraṇītatvē prāmāṇyamapi susthitam .
prāmāṇyaṃ vidyatē nēti pauruṣēyēṣu yujyatē || 18 ||
vēdē vakturabhāvācca tadvārtāpi sudurlabhā .
vēdasya nityatā prōktā prāmāṇyēnōpayujyatē || 19 ||
sarvēśvarapraṇītatvaṃ prāmāṇyasyaiva kāraṇam .
tadayuktaṃ pramāṇēna kēnātrēśvarakalpanā || 20 ||
sa yadyāgamakalpassyānnityōänityaḥ kimāgamaḥ .
nityaścēttaṃ pratīśasya kēyaṃ kartṛtvakalpanā || 21 ||
anityāgamapakṣē syādanyōänyāśrayadūṣaṇam .
āgamasya pramāṇatvamīśvarōktyēśvarastataḥ || 22 ||
āgamātsidhyatītyēvamanyōänyāśrayadūṣaṇam .
svata ēva pramāṇatvamatō vēdasya susthitam || 23 ||
dharmādharmau ca vēdaikagōcarāvityapi sthitam .
nanu vēdaṃ vinā sākṣātkarāmalakavatsphuṭam || 24 ||
paśyanti yōginō dharmaṃ kathaṃ vēdaikamānatā .
tadayuktaṃ na yōgī syādasmadādivilakṣaṇaḥ || 25 ||
sōäpi pañcēnndriyaiḥ paśyan viṣayaṃ nātiricyatē .
pratyakṣamanumānākhyamupamānamanantaram || 26 ||
arthāpattirabhāvaśca na dharmaṃ bōdhayanti vai ||
tattadindriyayōgēna vartamānārthabōdhakam || 27 ||
pratyakṣaṃ na hi gṛhṇāti sōäpyatītamanāgatam .
dharmēṇa nityasambandhirūpasyābhāvataḥ kvacit || 28 ||
nānumānamapi vyaktaṃ dharmādharmāvabōdhakam .
dharmādisadṛśābhāvādupamānamapi kvacit || 29 ||
sādṛśyagrāhakaṃ naiva dharmādharmāvabōdhakam .
sukhasya kāraṇaṃ dharmō duḥkhasyādharma ityapi || 30 ||
arthāpatyātra sāmānyamātrē jñātē na duṣyati .
sāmānyamananuṣṭhēyaṃ kiñcātītaṃ tadā bhavēt || 31 ||
yāgādayō hyanuṣṭhēyā viśēṣā vidhicōditāḥ .
abhāvākhyaṃ pramāṇaṃ na puṇyāpuṇyaprakāśakam || 32 ||
pramāṇapañcakābhāvē tat sadā vartatē yataḥ .
vēdaikagōcarau tasmāddharmādharmāviti sthitam || 33 ||
vēdaikavihitaṃ karma mōkṣadaṃ nāparaṃ tataḥ .
mōkṣārthī na pravartēta tatra kāmyaniṣiddhayōḥ || 34 ||
nityanaimittikē kuryātpratyavāyajihāsayā .
ātmā jñātavya ityādividhibhiḥ pratipāditē || 35 ||
jīvātmanāṃ prabōdhastu jāyatē paramātmani .
pratyāhārādikaṃ yōgamabhyasyanvihitakriyaḥ || 36 ||
manaḥkaraṇakēnātmā pratyakṣēṇāvasīyatē .
bhinnābhinnātmakastvātmā gōvatsadasadātmataḥ || 37 ||
jīvarūpēṇa bhinnōäpi tvabhinnaḥ pararūpataḥ.
asatsyājjīvarūpēṇa sadrūpaḥ pararūpataḥ || 38 ||
śābaḷēyādigōṣvēva yathā gōtvaṃ pratīyatē .
paramātmā tvanusyūtavṛttirjīvēspi budhyatām || 39 ||
traiyambakādibhirmantraiḥ pūjyō dhyēyō mumukṣubhiḥ .
dhyātvaivārōpitākāraṃ kaivalyaṃ sōädhigacchati || 40 ||
parānandānubhūtiḥ syānmōkṣē tu viṣayādṛtē .
viṣayēṣu viraktāssyurnityānandānubhūtitaḥ ||
gacchantyapunarāvṛttiṃ mōkṣamēva mumukṣavaḥ || 41 ||
iti śrīmacchaṅkarācāryaviracitē sarvadarśanasiddhāntasaṅgrahē
bhaṭṭācāryapakṣō nāma aṣṭamaprakaraṇam .

atha sāṅkhyapakṣaḥ .

sāṅkhya darśanasiddhānta saṃkṣēpādatha kathyatē .
sāṅkhyaśāstraṃ dvidhābhūtaṃ sēśvarañca nirīśvaram || 1 ||
cakrē nirīśvaraṃ sāṅkhyaṃ kapilōänyatpatañjaliḥ .
kapilō vāsudēvassyādanantassyātpatañjaliḥ || 2 ||
jñānēna muktiṃ kapilō yōgēnāha patañjaliḥ .
yōgī kapilapakṣōktaṃ tatvajñānamapēkṣatē || 3 ||
śrutismṛtītihāsēṣu purāṇē bhāratādikē .
sāṅkhyōktaṃ dṛśyatē spaṣṭaṃ tathā śaivāgamādiṣu || 4 ||
vyaktāvyaktavivēkēna puruṣasyaiva vēdanāt .
duḥkhatrayanivṛttiḥ syādēkāntātyantatō nṛṇām || 5 ||
duḥkhamādhyātmikaṃ cādhibhautikaṃ cādhidaivikam .
ādhyātmikaṃ manōduḥkhaṃ vyādhayaḥ piṭakādayaḥ || 6 ||
ādhibhautikaduḥkhaṃ syāt kīṭādiprāṇisambhavam .
varṣātapādisambhūtaṃ duḥkhaṃ syādādhidaivikam || 7 ||
ēkāntātyantatō duḥkhaṃ nivartētātmavēdanāt .
upāyāntaratō mōkṣaḥ kṣayātiśayasaṃyutaḥ || 8 ||
na cauṣadhairna yāgādyaiḥ svargādiphalahētubhiḥ .
traiguṇyaviṣayairmōkṣastatvajñānādṛtē paraiḥ || 9 ||
pañcaviṃśatitatvāni vyaktāvyaktādikāni ca .
vētti tasyaiva vispaṣṭamātmajñānaṃ bhaviṣyati || 10 ||
pañcaviṃśatitattvajñō yatra kutrāśramē vasēt .
jaṭī muṇḍī śikhīṃ vāpi mucyatē nātra saṃśayaḥ || 11 ||
pañcaviṃśatitatvāni puruṣaḥ prakṛtirmahān .
ahaṅkāraśca śabdaśca sparśarūparasāstathā || 12 ||
gandhaḥ śrōtraṃ tvakca cakṣurjihvā ghāṇañca vāgapi .
pāṇiḥ pādastathā pāyurupasthaśca manastathā || 13 ||
pṛthivyāpastathā tējō vāyurākāśamityapi .
sṛṣṭiprakāraṃ vakṣyāmi tattvātmakamidaṃ jagat || 14 ||
sarvaṃ hi prakṛtēḥ kāryaṃ nityaikā prakṛtirjaḍā .
prakṛtēstriguṇāvēśādudāsīnōäpi kartṛvat || 15 ||
sa cētanāvattadyōgātsargaḥ paṅgvandhayōgavat .
prakṛtirguṇasāmyaṃ syādguṇāssatvaṃ rajastamaḥ || 16 ||
sattvōdayē sukhaṃ prīti śāntirlajjāṅgalāghavam .
kṣamā dhṛtirakārpaṇyaṃ damō jñānaprakāśanam || 17 ||
rajōguṇōdayē lōbhaḥ santāpaḥ kōpavigrahau .
abhimānō mṛṣāvādaḥ pravṛttirdambha ityapi || 18 ||
tamōguṇōdayē tandrī mōhō nidrāṅgagauravam .
ālasyamaprabōdhaśca pramādaścaivamādayaḥ || 19 ||
vyāsābhiprētasiddhāntē vakṣyēähaṃ bhāratē sphuṭam .
traiguṇyavitatiṃ samyagvistarēṇa yathātatham || 20 ||
prakṛtēḥ syānmahāṃstasmādahaṅkārastatōäpyabhūt .
tanmātrākhyāni pañca syuḥ sūkṣmabhūtāni tāni hi || 21 ||
vākpāṇipādasaṃjñāni pāyūpasthau tathaiva ca .
śabdassparśastathā rūpaṃ rasō gandha itīritāḥ || 22 ||
khaṃvāyvagnyambupṛthvyassyuḥ sūkṣmā ēva na cāparē .
paṭaḥ syācchuklatantubhyaḥ śukla ēva yathā tathā || 23 ||
triguṇānuguṇaṃ tasmāttattvasṛṣṭirapi tridhā .
sattvātmakāni sṛṣṭāni tēbhyō jñānēndriyāṇyatha || 24 ||
śrōtraṃ tvak cakṣuṣī jihvā ghrāṇamityatra pañcakam .
taiśśabdasparśarūpāṇi rasagandhau pravēttyasau || 25 ||
rajōguṇōdbhavāni syustēbhyaḥ karmēndriyāṇyatha .
vākpāṇipādasaṃjñāni pāyūpasthau tathaiva ca || 26 ||
vacanādānagamanavisargānandakarma ca .
manōäntaḥkaraṇākhyaṃ syāt jñēyamēkādaśēndriyam || 27 ||

tamōguṇōdbhavānyēbhyō mahābhūtāni jajñirē .
pṛthivyāpastathā tējō vāyurākāśa ityapi || 28 ||
pañcaviṃśatitattvāni prōktānyētāni vai mayā .
ētānyēva viśēṣēṇa jñātavyāni gurōrmukhāt || 29 ||
ātmānaḥ praḷayē līnāḥ prakṛtau sūkṣmadēhinaḥ .
guṇakarmavaśādbrahmasthāvarāntasvarūpiṇaḥ || 30 ||
prakṛtau sūkṣmarūpēṇa sthitamēvākhilaṃ jagat .
ābhivyaktaṃ bhavatyēva nāsadutpattiriṣyatē || 31 ||
asadutpattipakṣē ca śaśaśṛṅgādi sambhavēt .
asattailaṃ tilādau cētsikatābhyōäpi tadbhavēt || 32 ||
janita janayēccēti yastu dōṣastvayēritaḥ .
abhivyaktimatē na syādabhivyañjakakāraṇaiḥ || 33 ||
ātmānō bahavaḥ sādhyā dēhē dēhē vyavasthitāḥ .
ēkaścēdyugapatsarvē mriyēran sambhavantu vā || 34 ||
paśyēyuryugapatsarvē puṃsyēkasmin prapaśyati .
ataḥ syādātmanānātvamadvaitaṃ nōpapadyatē || 35 ||
ātmā jñātavya ityādividhibhirpratipāditaḥ .
nivṛttirūpadharmaḥ syānmōkṣadōänyaḥ pravartakaḥ || 36 ||
agniṣṭōmādayō yajñāḥ kāmyāḥ syurvihitā api .
pravṛttidharmāstē jñēyā yataḥ puṃsāṃ pravartakāḥ || 37 ||
dharmēṇōrdhvagatiḥ puṃsāmadharmātsyādadhōgatiḥ .
jñānēnaivāpavarga syādajñānādbadhyatē naraḥ || 38 ||
brahmārpaṇatayā yajñāḥ kṛtāstē mōkṣadā yadi .
ayajñatvaprasaṅgassyānmantrārthasyānyathākṛtēḥ || 39 ||
tasmādyāgādayō dharmāssaṃsārēṣu pravartakāḥ .
niṣiddhēbhyōäpi kartavyāḥ puṃsāṃ sampattihētavaḥ || 40 ||
iti śrīmacchaṅkarācāryaviracitē sarvadarśanāsiddhāntasaṅgrahē
kapilavāsudēvasāṅkhyapakṣā nāma navamaprakaraṇam .

atha patañjalipakṣaḥ
atha sēśvarasāṅkhyasya vakṣyē pakṣaṃ patañjalēḥ .
patañjaliranantaḥ syādyōgaśāstrapravartakaḥ || 1 ||
pañcaviṃśatitattvāni puruṣaṃ prakṛtēḥ param .
jānatō yōgasiddhiḥ syādyōgāddōṣakṣayō bhavēt || 2 ||
pañcaviṃśatitattvāni puruṣaḥ prakṛtirmahān !
ahaṅkāraśca tanmātrā vikārāścāpi ṣōḍaśaḥ || 3 ||
mahābhūtāni cētyētadṛṣiṇaiva suvistṛtam .
jñānamātrēṇa muktiḥ syādityālasyasya lakṣaṇam || 4 ||
jñāninōäpi bhavatyēva dōṣairbuddhibhramaḥ kvacit .
gurūpadiṣṭavidyātō naṣṭāvidyōäpi pūruṣaḥ || 5 ||
dēhadarpaṇadōṣāṃstu yōgēnaiva vināśayēt .
samyagjñātō rasō yadvadguḍādērnānubhūyatē || 6 ||
pittajvarayutaistasmāddōṣānēva vināśayēt .
gurūpadiṣṭavidyasya viraktasya narasya tu || 7 ||
dōṣakṣayakarastasmādyōgādanyō na vidyatē .
avidyōpāttakartṛtvātkāmātkarmāṇi kurvatē || 8 ||
tataḥ karmavipākēna jātyāyurbhōgasambhavaḥ .
pañcaklēśāstvavidyā ca rāgadvēṣau tadudbhavau || 9||

asmitābhinivēśau ca tatrāvidyaiva kāraṇam .
ātmabuddhiravidyā syāda‌‌‌‌‌nātmani kaḷēbarē || 10 ||
pañcabhūtātmakō dēhō dēhī tvātmā tatōäparaḥ .
tajjanyaputrapautrādisantānēäpi mamatvadhīḥ || 11 ||
avidyā dēhabhōgyē vā gṛhakṣētrādikē tathā .
naṣṭāvidyōätha tanmūlarāgadvēṣādivarjitaḥ || 12 ||
muktayē yōgamabhyasyēdihāmutraphalāspṛhaḥ .
cittavṛttinirōdhē syādyōgaḥ svasminvyavasthitiḥ || 13 ||
vṛttayō nātra varṇyantē kliṣṭākliṣṭavibhēditāḥ .
kriyāyōgaṃ prakurvīta sākṣādyōgapravartakam || 14 ||
kriyāyōgastapō mantrajapō bhaktirdṛḍhēśvarē .
klēśakarmavipākādiśūnyaḥ sarvajña īśvaraḥ || 15 ||
sa kālēnānavacchēdādbrahmādīnāṃ gururmataḥ .
tadvācakaḥ syātpraṇavastajjapō vācyabhāvanam || 16 ||
yōgāntarāyanāśaḥ syāttēna pratyaṅmanō bhavēt .
ālasyaṃ vyādhayastīvrāḥ pramādastyānasaṃśayāḥ || 17 ||
anavasthitacittatvamaśraddhā bhrāntidarśanam .
duḥkhāni daurmanasyañca viṣayēṣu ca lōlatā || 18 ||
śvāsapraśvāsadōṣau ca dēhakampō niraṅkuśaḥ .
ityēvamādayō dōṣā yōgavighnāḥ svabhāvataḥ || 19 ||
īśvarapraṇidhānēna tasmādvighnānvināśayēt .
maitryādibhirmanaśśuddhiṃ kuryādyōgasya sādhanam || 20 ||
maitrīṃ kuryātsudhīlōkē karuṇāṃ duḥkhitē janē .
dharmēänumōdanaṃ kuryādupēkṣāmēva pāpinām || 21 ||
bhagavatkṣētrasēvā ca sajjanasya ca saṅgatiḥ .
bhagavaccaritābhyāsō bhāvanā pratyagātmanaḥ || 22 ||
ityēvamādibhiryatnaiḥ saṃśuddhaṃ yōginō manaḥ .
śaktaṃ syādatisūkṣmāṇāṃ mahatāmapi bhāvanē || 23 ||
yōgāṅgakāraṇāddōṣē naṣṭē jñānaprakāśanam .
aṣṭāvaṅgāni yōgasya yamōätha niyamastathā || 24 ||
āsanaṃ pavanāyāmaḥ pratyāhārōätha dhāraṇā .
dhyānaṃ samādhirityēvaṃ tāni vistaratō yathā || 25 ||
ahiṃsā satyamastēyaṃ brahmacaryāparigrahau .
yamāḥ pañca bhavantyētē jātyādyanuguṇā matāḥ || 26 ||
niyamāśśaucasantōṣatapōmantrēśasēvanāḥ .
yamasya niyamasyāpi siddhau vakṣyē phalāni ca || 27 ||
ahiṃsāyāḥ phalaṃ tasya sannidhau vairavarjanam .
satyādamōghavāktvaṃ syādastēyādratnasaṅgatiḥ || 28 ||
brahmacaryādvīryalābhō janmadhīraparigrahāt .
śīcātsvāṅgēäjugupsā syāddurjanasparśavarjanam || 29 ||
sattvaśuddhissaumanasyamaikātmyēndriyavaśyatē .
ātmadarśanayōgyatvaṃ manaśśaucaphalaṃ bhavēt || 30 ||
anuttamasukhāvāptiḥ santōṣādyōginō bhavēt .
indriyāṇāñca kāyasya siddhiḥ syāttapasaḥ phalam || 31 ||
indriyasya tu siddhyā syāddurālōkādisambhavaḥ .
kāyasiddhyāṇimādiḥ syāttasya divyaśarīriṇaḥ || 32 ||
japēna dēvatākarṣaḥ samādhistvīśasēvayā .
āsanaṃ syāt sthirasukhaṃ dvandvanāśastatō bhavēt ||33||
padmabhadramayūrākhyairvīrasvastikakukkuṭaiḥ .
āsanairyōgaśāstrōktairāsitavyañca yōgibhiḥ || 34 ||
prāṇāpānanirōdhaḥ syāt prāṇāyāmastridhā hi saḥ .
kartavyō yōginā tēna rēcapūrakakumbhakaiḥ || 35 ||
rēcanādrēcakō vāyōḥ pūraṇātpūrakō bhavēt .
sampūrṇakumbhavatsthānādacalassa tu kumbhakaḥ || 36 ||
prāṇāyāmaścaturthaḥ syādrēcapūrakakumbhakān .
hitvā nijasthitirvāyōravidyāpāpanāśinī || 37 ||
indriyāṇāñca caratāṃ viṣayēbhyō nivartanam. .
pratyāhārō bhavēttasya phalamindriyavaśyatā || 38 ||
cittasya dēśabandhaḥ sthāddhāraṇā dvividhā hi sā .
dēśabāhyāntaratvēna bāhyaḥ syātpratimādikaḥ || 39 ||
dēśastvābhyantarō jñēyō nābhicakrahṛdādikaḥ .
cittasya bandhanaṃ tatra vṛttirēva na cāparam || 40 ||
nābhicakrādidēśēṣu pratyayasyaikatānatā .
dhyānaṃ samādhistatraiva tvātmanaḥ śūnyavatsthitiḥ || 41 ||
dhāraṇāditrayē tvēkaviṣayē pāribhāṣikī .
saṃjñāṃ sayama ityēṣā trayōccāraṇalāghavāt || 42 ||
yōginassaṃyamajayāt prajñālōkaḥ pravartatē .
saṃyamassatu kartavyō viniyōgōätra bhūmiṣu || 43 ||
pañcabhyōäpi yamādibhyō dhāraṇāditrayaṃ bhavēt .
antaraṅgaṃ hi nirbīja samādhiḥ syāttataḥ param || 44 ||
ajitvātvaparāṃ bhūmiṃ nārōhēdbhūmimuttarām .
ajitvārōhaṇē bhūmēryōginassyurupadravāḥ || 45 ||
hikkāśvāsapratiśyāyakarṇadantākṣivēdanāḥ .
mūkatājaḍatākāsaśirōrōgajvarāstviti || 46 ||
yasyēśvaraprasādēna yāgō bhavati tasya tu .
na rōgāḥ sambhavantyētē yēädharōttarabhūmijāḥ || 47 ||
ēka ēvākhilō dharmō bālyakaumārayauvanaiḥ .
vārdhakēna tu kālēna pariṇāmādvinaśyati || 48 ||
parāgbhūtasya yātīḍāpiṅgaḷābhyāmaharniśam .
kālastaṃ śamayētpratyagabhiyātaḥ suṣumnayā || 49 ||
muktimārgaḥ suṣumnā syāt kālastatra hi vañcitaḥ .
candrādityātmakaḥ kālastayōrmārgadvayaṃ sphuṭam || 50 ||
kṣīrātsamuddhṛtaṃ tvājyaṃ na punaḥ kṣīratāṃ vrajēt .
pṛthakkṛtō guṇēbhyastu bhūyō nātmā guṇī bhavēt || 51 ||
yathā nītā rasēndrēṇa dhātavaśśātakumbhatām .
punarāvṛttayē na syustadvadātmāpi yōginām || 52 ||
nāḍīcakragatirjñēyā yōgamabhyasyatāṃ sadā .
suṣumnā madhyavaṃśāsthidvārēṇatu śirōgatā || 53 ||
iḍā ca piṅgaḷā ghrāṇa pradēśē savyadakṣiṇē .
iḍā candrasya mārgaḥ syātpiṅgaḷā tu ravēstathā || 54 ||
kuhūradhō gatā liṅgaṃ vṛṣaṇaṃ pāyumapyasau .
viśvōdarā dhāraṇā ca savyētarakarau kramāt || 55 ||
savyētarāṅghrī vijñēyau hastijihvā yaśasvinī .
sarasvatī tu jihvā syāt suṣumnāpṛṣṭhanirgatā || 56 ||
tatpārśvayōḥ sthitau karṇau śāṅkhinī ca payasvinī .
gāndhārī savyanētraṃ syānnētraṃ pūṣā tu dakṣiṇam || 57 ||
jñānakarmēndriyāṇi syurnāḍyaḥ kaṇṭhādvinissṛtāḥ .
nāḍyō hi yōgināṃ jñēyāḥ sirā ēva na cāparāḥ || 58 ||
prāṇādivāyusañcārō nāḍīṣvēva yathā tathā .
jñātavyō yōgaśāstrēṣu tadvyāpāraśca dṛśyatām || 59 ||
yōgī tu saṃyamasthānē saṃyamātsarvavidbhavēt .
pūrvajātiparijñānaṃ saṃskārē saṃyamādbhavēt || 60 ||
hastyādīnāṃ balāni syurhastyādisthānasaṃyamāt .
mētryādi labhatē yōgī maitryādisthānasaṃyamāt || 61 ||
candrē syātsaṃyamāttasya tārakāvyūhavēdanam .
dhruvēänāgatavijñānaṃ sūryē syādbhuvanēṣu dhīḥ || 62 ||
kāyavyūhaparijñānaṃ nābhicakrē tu saṃyamāt .
kṣutpipāsānivṛttiḥ syātkarṇakūpē tu saṃyamāt || 63 ||
karṇanāḍyāṃ bhavētsthairyamarthajyōtiṣi siddhadhīḥ .
jihvāgrē rasasaṃvitsyānnāsāgrē gandhavēdanam || 64 ||
abhyāsādaniśaṃ tasmāddēhakāntiśśubhākṛtiḥ .
kṣudādivinivṛttiśca jāyatē vatsarādyataḥ || 65 ||
saṃvatsarēṇa vividhā jāyantē yōgasiddhayaḥ .
yathēṣṭacaritaṃ jñānamatītādyarthagōcaram || 66 ||
svadēhēndriyasaṃśuddhirjarāmaraṇasaṃkṣayaḥ .
vairāgyēṇa nivṛttiḥ syātsaṃsārē yōginōäcirāt || 67 ||
aṇimādyaṣṭakaṃ tasya yōgasiddhasya jāyatē .
tēna muktivirōdhō na śivasyēva yathā tathā || 68 ||

aṇimā laghimā caiva mahimā prāptirīśatā .
prākāmyañca tathēśitvaṃ vaśitvaṃ yatra kāmadam || 69 ||
iti śrīmacchaṅkarācāryaviracitē sarvadarśanasiddhāntasaṅgrahē
patañjali-sēśvarasāṅkhyapakṣō nāma daśamaprakaraṇam

atha vēdavyāsapakṣa

sarvaśāstrāvirōdhēna vyāsōktō bhāratē dvijaiḥ .
gṛhyatē sāṅkhyapakṣāddhi vēdasārōätha vaidikaiḥ || 1 ||
puruṣaḥ prakṛtiścēti dvayātmakamidaṃ jagat .
paraśśayānastanmātrapurē tu puruṣaḥ smṛtaḥ || 2 ||
tanmātrāssūkṣmabhūtāni prāyastē triguṇāssmṛtāḥ .
prakṛtirguṇasāmyaṃ syādguṇāssattvaṃ rajastamaḥ || 3 ||
bandhaḥ puṃsō guṇāvēśō muktirguṇavivēkadhīḥ .
guṇasvabhāvairātmā syāduttamō madhyamōädhamaḥ || 4 ||
uttamaḥ sāttvikaḥ ślēṣmaprakṛtissa jalātmakaḥ .
rājasō madhyamō hyātmā sa pittaprakatirmata || 5 ||
adhamastāmasō vātaprakṛtiryattamō marut .
sattvaṃ śuklaṃ rajō raktaṃ dhūmraṃ kṛṣṇaṃ tamō matam || 6 ||
jalāgnipavanātmānaḥ śuklaraktāsitāstataḥ .
tattadākāracēṣṭādyairlakṣyantē sāttvikādayaḥ || 7 ||
priyaṅgudūrvāśastrābjahēmavarṇaḥ kaphātmakaḥ .
gūḍhāsthibandhassusnigdhapṛthuvakṣā bṛhattanuḥ || 8 ||
gambhīrō māṃsalaḥ saumyō gajagāmī mahāmanāḥ .
mṛdaṅganādō mēdhāvī dayāḷussatyavāgṛjuḥ || 9 ||
kṣudraduḥkhapariklēśairataptō dharmatastathā .
anēkaputrabhṛtyāḍhyō bhūriśuklō ratikṣamaḥ || 10 ||
dharmātmā mitabhāṣī ca niṣṭhuraṃ vakti na kvacit .
bālyēspyarōdanōslōlō na bubhukṣārditō bhṛśam || 11 ||
bhuṅktēslpaṃ madhuraṃ kōṣṇaṃ tathāpi balavānasau .
apratīkāratau vairaṃ ciraṃ gūḍhaṃvahatyasau || 12 ||
dhṛtirbuddhiḥ smṛtiḥ prītiḥ sukhaṃ lajjaṅgalāghavam .
ānṛṇyaṃ samatārōgyamakārpaṇyamacāpalam || 13 ||
iṣṭāpūrtaviśēṣāṇāṃ kratūnāmavikatthanam .
dānēna cānugrahaṇamaspṛhā ca parārthataḥ || 14 ||
sarvabhūtadayā cēti guṇairjñēyōstra sāttvikaḥ .
rajōguṇaparicchēdyō rājasōstra yathā janaḥ || 15 ||
rajaḥ pittaṃ tadēvāgniragnistatpittajastu vā .
tīvratṛṣṇō bubhukṣārtaḥ paittikōsmitabhōjanaḥ || 16 ||
piṅgakēśōslparōmā ca tāmravaktrāṅghrihastakaḥ .
gharmāsahiṣṇuruṣṇāṅgaḥ svēdanaḥ pūtigandhayuk || 17 ||
svasthō virēcanādēvaṃ mṛdukōṣṭhōstikōpanaḥ .
śūrassucaritō mānī klēśabhīruśca paṇḍitaḥ || 18 ||
mālyānulēpanādīcchuratisvasthōjjvalākṛtiḥ .
alpaśuklōslpakāmaśca kāminīnāmanīpsitaḥ || 19 ||
bālyēspi palitaṃ dhattē raktarōmātha nīlikām .
balī sāhasikō bhōgī samprāptavibhavassadā || 20 ||
bhuṅtēstimadhuraṃ cārdraṃ bhakṣyaṃ kaṭvamlanisspṛhaḥ .
nātyuṣṇabhōjī pānīyamantarā pracuraṃ piban || 21 ||
nētraṃ cātyalpapakṣamāsyaṃ bhavēcchītajalapriyaḥ .
kōpēnārkābhitāpēna rāgamāśu prayāti ca || 22 ||
atyāgitvamakāruṇyaṃ sukhaduḥkhōpasēvanam .
ahaṅkārādasatkāraścintā vairōpasēvanam || 23 ||
parabhāryāpaharaṇaṃ hrīnāśōsnārjavantviti .
rājasasya guṇāḥ prōktāstāmasasya guṇā yathā || 24 ||
adharmastāmasō jñēyastāmasō vātikō janaḥ .
adhanyō matsarī cōraḥ prākṛtō nāstikō bhṛśam || 25 ||
dīrghasphuṭitakēśāntaḥ kṛśaḥ kṛṣṇōstilōmaśaḥ .
asnigdhaviraḷasthūladantō dhūsaravigrahaḥ || 26 ||
cañcalāsya dhṛtirbuddhiścēṣṭā dṛṣṭirgatiḥ smṛtiḥ .
sauhārdamasthiraṃ tasya pralāpōssaṅgatassadā || 27 ||
bahvāśī mṛgayāśīlō maliṣṭhaḥ kalahapriyaḥ .
śītāsahiṣṇuścapalō dōṣadhīrjarjarasvaraḥ || 28 ||
candrē syātsaṃyamāttasya tārakāvyūhavēdanam .
sannataktacalālāpō gītavādyaratassadā .
madhurādyupabhōgīca bhakṣyapakvāmlasaspṛhaḥ || 29 ||
alpapittakaphaḥ prēkṣyōäsvalpanidrōälpajīvanaḥ .
ēvamādiguṇairjñēyastāmasō vātikō janaḥ || 30 ||
pañcabhūtaguṇānvakṣyē traiguṇyānnātibhēdinaḥ .
jaṅgamānāñca sarvēṣāṃ śarīrē pañca dhātavaḥ || 31 ||
pratyēkaśaḥ prabhidyantē yaiśśarīraṃ vicēṣṭatē .
tvak ca māṃsaṃ tathāsthīni majjā snāyuśca pañcamaḥ ||32||
ityētadiha saṃkhyātaṃ śarīrē pṛthivīmayam .
tējōägnitastathā krōdhaścakṣurūṣmā tathaiva ca || 33 ||
agnirjarayatē cāpi pañcāgnēyāśśarīriṇām .
śrōtraṃ ghrāṇamathāsyañca hṛdayaṃ kōṣṭhamēva ca || 34 ||
ākāśātprāṇināmētē śarīrē pañca dhātavaḥ .
ślēṣmā pittamatha svēdō vasā śōṇitamēva ca || 35 ||
ityāpaḥ pañcadhā dēhē bhavanti prāṇināṃ sadā .
prāṇātprāṇayatē dēhī vyānādvyāyacchattē sadā || 36 ||
gacchatyapānōsvāk caiva samānō hṛdyavasthitaḥ .
udānāducchvasiti ca vṛttibhadāṃśca bhāṣatē || 37 ||
ityētē vāyavaḥ pañca cēṣṭayantīha dēhinaḥ .
iṣṭāniṣṭasagandhaśca madhuraḥ kaṭurēva ca || 38 ||
nirhārī saṅgataḥ snigdhō rūkṣō viśada ēva ca .
ēvaṃ navavidhō jñēyaḥ pārthivō gandhavistaraḥ || 39 ||
madhurō lavaṇastiktaḥ kaṣāyōämlaḥ kaṭustathā .
ēvaṃ ṣaḍvidhavistārō rasō vārimayō mataḥ || 40 ||
hrasvō dīrghastathā sthūlaścaturaśrōätha vṛttavān .
śuklaḥ kṛṣṇastathā raktō nīlaḥ pītōäruṇastathā || 41 ||
ēvaṃ dvādaśavistārō jyōtiṣōäpi guṇaḥ smṛtaḥ .
ṣaḍjarṣabhau ca gāndhārō madhyamaḥ pañcamastathā || 42 ||
dhaivatō niṣadhaścaiva saptaitē śabdajā guṇāḥ .
uṣṇaśśītaṃ sukhaṃ duḥkhaṃ snigdhō viśada ēva ca || 43 ||
kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchilō mṛdudāruṇau .
ēvaṃ dvādaśavistārō vāyavyō guṇa ucyatē || 44 ||

ākāśajaṃ śabdamāhurēbhirvāyuguṇaissaha .
avyāhataiścētayatē na vētti viṣamāgataiḥ || 45 ||
athāpyāyayatē nitya dhātubhistaistu pañcabhiḥ .
āpōägnirmarutaścaiva nityaṃ jāgrati dēhiṣu || 46 ||
caturvyūhātmakō viṣṇuścaturdhaivākarōjjagat .
brahmakṣatriyaviṭśūdrāṃścaturvarṇān guṇātmakān || 47 ||
vipraśśuklō nṛpō raktaḥ pītō vaiśyōäntyajōssitaḥ .
vistṛtya dharmaśāstrē hi tēṣāṃ karma samīritam || 48 ||
ēkasminnēva varṇē tu cāturvarṇyaṃ guṇātmakam .
mōkṣadharmēädhikāritvasiddhayē munirabhyadhāt || 49 ||
sa karmadēvatāyōgajñānakāṇḍēṣvanukramāt .
pravartayati tatkarmaparipākakramaṃ vidan || 50 ||
ṛjavaśśuddhavarṇābhāḥ kṣamāvantō dayāḷavaḥ .
svadharmaniratā yē syustē dvijēṣu dvijātayaḥ || 51 ||
kāmabhōgapriyāstīkṣṇāḥ krōdhanāḥ priyasāhasāḥ .
tyaktasvadharmā raktāṅgāstē dvijāḥ kṣatratāṃ gatāḥ || 52 ||
gōṣu vṛttiṃ samādhāya pītā. kṛṣyupajīvinaḥ .
na svakarma kariṣyanti tē dvijā vaiśyatāṃ gatāḥ || 53||
hiṃsānṛtāpriyā kṣudrāssarvakarmōpajīvinaḥ .
kṛṣṇāśśaucaparibhraṣṭāstē dvijāśśūdratāṃ gatāḥ || 54 ||
samayācāraniśśēṣakṛtyabhēdairvimōhayan .
mōkṣadō viṣṇurēva syāddēvadaitēyarakṣasām || 55 ||
caturbhirjanmabhirmuktirdvēṣēṇa bhajatastava .
bhavēditi varō dattaḥ puṇḍarīkāya viṣṇunā || 56 ||
rajassattvatamōmārgaistadātmānassvakarmabhiḥ .
prāpyatē viṣṇurēvaikō dēvadaityaniśācaraiḥ || 57 ||
brahmaviṣṇuharākhyābhiḥ sṛṣṭisthitilayānapi .
harirēva karōtyēkō rajassattvatamōvaśāt || 58 ||
sātvikāstridaśāssarvē tvasurā rājasā matāḥ .
tāmasā rākṣasāśśīlaprakṛtyākṛtivarṇataḥ || 59 ||
dharmassurāṇāṃ pakṣassyādadharmōäsurarakṣasām .
piśācādēradharmassyādēṣāṃ lakṣma rajastama || 60 ||
īśvarājjñānamanvicchēcchriyamicchēddhutāśanāt .
ārōgyaṃ bhāskarādicchēnmōkṣāmicchējjanārdanāt || 61 ||
yasminpakṣē tu yō jātaḥ surō vāpyasurōäpi vā .
svadharma ēva tasya syādadharmēäpyatra dharmavit || 62 ||
vēdatrayōktā yē dharmāstēänuṣṭhēyāstu sāttvikaiḥ .
adharmōätharvavēdōktō rājasaistāmasaiḥ śritaḥ || 63 ||
viṣṇukramaṇaparyantō yāgōäsmākaṃ yathā tathā .
rājasaistāmasairbrahmarudrāvijyau tu tadguṇauḥ || 64 ||
nijadharmapathāyātānanugṛhṇātyasau hariḥ .
mucyatē nijadharmēṇa paradharmō bhayāvahaḥ || 65 ||
ēka ēva parō viṣṇuḥ surāsuraniśācarān .
triguṇānaguṇaṃ nityamanugṛhṇāti līlayā || 66 ||

iti śrīmacchaṅkarācāryaviracitē sarvadarśanasiddhāntasaṅgrahē vēdavyāsōktabhāratapakṣō
nāmaikādaśaprakaraṇam ||

atha vēdāntapakṣa
vēdāntaśāstrasiddhāntaḥ saṃkṣēpādatha kathyatē .
tadarthapravaṇāḥ prāyaḥ siddhāntāḥ paravādinām || 1 ||
brahmārpaṇakṛtaiḥ puṇyairbrahmajñānādhikāribhiḥ .
tattvamasyādivākyārthō brahma jijñāsyatē budhaiḥ ||2||
nityānityavivēkittvamihāmutraphalāspṛhā !
śamō damō mumukṣutvaṃ yasya tasyādhikāritā || 3 ||
tattvamasyēva nānyastvaṃ tacchabdārthaḥ parēśvaraḥ .
tvaṃ śabdārthaḥ purōvartī tiryaṅmartyādikōäparaḥ || 4 ||
tādātmyamasiśabdārthō jñēyastattvaṃpadārthayōḥ .
sōäyaṃ puruṣa ityādivākyē tādātmyavanmataḥ || 5 ||
syānmataṃ tattvamasyādivākyaṃ siddhārthabōdhanāt .
kathaṃ pravartakaṃ puṃsāṃ vidhirēva pravartakaḥ || 6 ||
ātmā jñātavya ityādividhibhiḥ pratipāditāḥ .
yajamānāḥ praśasyantē tatvavādairihāruṇaiḥ || 7 ||
buddhīndriyaśarīrēbhyō bhinna ātmā vibhurdhruva .
nānābhūtaḥ pratikṣētramarthavittiṣu bhāsatē || 8 ||
vyarthātō brahmajijñāsā vākyasyānyaparatvataḥ .
atra brūmassamādhānaṃ na liṅēva pravartakaḥ || 9 ||
iṣṭasādhanatājñānādapi lōkaḥ pravartatē .
putrastē jāta ityādau vidhirūpō na tādṛśaḥ || 10 ||
ātmā jñātavya ityādividhayastvāruṇē sthitāḥ .
bōdhaṃ vidadhatē brahmaṇyajñānādbhrānta cētasām || 11 ||

syādētatkāmyakarmāṇi pratiṣiddhāni varjayan .
vihitaṃ karma kurvāṇaḥ śuddhāntaḥkaraṇaḥ pumān || 12 ||
svayamēva bhavējjñānī guruvākyānapēkṣayā .
tadayuktaṃ na vijñānaṃ karmabhi kēvalairbhavēt || 13 ||
guruprasādajanyaṃ hi jñānamityuktamāruṇaiḥ .
pratyakpravaṇatāṃ buddhēḥ karmāṇyutpādya śaktitaḥ || 14 ||
kṛtārthānyastamāyānti prāvṛḍantē ghanā iva .
pratyakpravaṇabuddhēstu brahmajñānādhikāriṇaḥ || 15 ||
syādēva brahmajijñāsā tattvamasyādibhirgurōḥ .
tattvamasyādivākyaughō vyākhyātō hi panaḥ punaḥ || 16 ||
gurvanugrahahīnasya nātmā samyakprakāśatē .
ātmāvidyānimittōtthaḥ prapannaḥ pāñcabhautikaḥ || 17 ||
nivartatē yathā tucchaṃ śarīrabhuvanātmakam .
tathā brahmavivartantu vijñēyamakhilaṃ jagat || 18 ||
vēdāntōktātmavijñānaviparītamatistu yā .
ātmanyavidyā sānādi sthūlasūkṣmātmanā sthitā || 19 ||
ātmanaḥ khaṃ tatō vāyurvāyōragnistatō jalam .
jalātpṛthivyabhūdbhūmērvrīhyādhyauṣadhayōsbhavan || 20 ||
ōṣadhibhyōsnnamannāttu puruṣaḥ pañcakōśavān .
apavīkṛtatanmātra sūkṣmabhūtātmakō janaḥ || 21 ||
sthūlībhavati tadbhēdastiryaḍnarasurātmakaḥ .
dharmādhikyē tu dēvatvaṃ tiryaktvaṃ syādadharmataḥ || 22 ||
tayōssāmyē manuṣyatvamiti trēdhā tu karmabhiḥ .
tvagasṛṅmāṃsamēdōssthimajjāśuklāni dhātavaḥ || 23 ||
saptānnapariṇāmā syu puṃstrītvamapi na svataḥ .
śuklādhikya pumān garbhē raktādhikyē vadhūstathā || 24 ||
napuṃsakaṃ tayōssāmyē mātussañjāyatē sadā .
majjāsthisnāyavaśśuklādraktāttvaṅmāṃsaśōṇitāḥ || 25 ||
ṣaṭkōśākhyaṃ bhavēdētatpiturmātustrayantrayam .
bubhukṣā ca pipāsā ca śōkamōhau jarāmṛtī || 26 ||
ṣaḍūrmayaḥ prāṇabuddhidēhēṣu syāddvayandvayam .
ātmatvēna bhramantyatra vādinaḥ kōśapañcakē || 27 ||
annaprāṇamanōjñānamayāḥ kōśāstathātmanaḥ |
ānandamayakōśaśca pañcakōśā itīritāḥ || 28 ||
mayaṅvikārē vihita ityānandamayōäbhyasan .
gṛhṇātyannamayātmānaṃ dēhaṃ lōkāyataḥ khalu || 29 ||
dēhaiḥ parimitaṃ prāṇamayamārūhatā viduḥ .
vijñānamayamātmānaṃ bauddhā gṛhṇanti nāparam || 30 ||
ānandamayamātmānaṃ vaidikāḥ kēcidūcirē.
ahaṅkārātmavādī tu prāha prāyō manōmayam || 31 ||
kartṛvādibhiraspṛṣṭhō grāhya ātmātmavinmatē .
kartṛtvaṃ karmakāṇḍasthairdēvatākāṇḍamāśritaiḥ || 32 ||
avaśyāśrayaṇīyaṃ hi nānyathā karma sidhyati .
vasantē brāhmaṇōätrāgnīnādadhītēti vai vidhau || 33 ||
dēhō vātmaviśiṣṭō vā kōädhikārī tu karmaṇi .
acētanatvāddēhasya svargakāmādyasambhavāt || 34 ||
na jāghaṭīti kartṛtvaṃ nāśitvāttatra karmaṇi .
ātmanō brāhmaṇatvādijātirēva na vidyatē || 35 ||
jātivarṇāśramāvasthāvikārabhyōäpi sōäpara .
viśiṣṭō nāpara kaścidvidyatē dēhadēhinōḥ || 36 ||
ataḥ kālpanikaḥ kartā vijñēyastatra karmāṇi .
nēti nētyucyamānē tu pañcakōśē kramēṇa yaḥ || 37 ||
bhāsatē tatparaṃ brahma syādavidyā tatōänyathā .
ātmasvarūpamācchādya vikṣēpān sā karōtyalam || 38 ||
ahaḍkārākhyavikṣēpaḥ kāmātkarmaphalastadā .
mūlabhūtōäkhilabhrāntērbibhrāṇō duḥkhasaṅgatim || 39 ||
vyavahārān karōtyuccaiḥ sarvān laukikavaidikān .
mātṛmānapramēyādibhinnān sarvasya satyavat || 40 ||
niṣkriyasya tvasaṅgasya cinmātrasyātmanaḥ ravalu .
svatō na vyavahārōäyaṃ sambhavatyanapēkṣiṇaḥ || 41 ||
jaḍaścētatyahaṅkāraścaitanyādhyāsavāndhruvam .
anyavastvantarādhyāsādātmānyatvēna bhāsatē || 42 ||
idamaṃśō dvidhābhūtastatra prāṇaḥ kriyāśrayaḥ.
jñānādhārōäparō buddhirmana ityaṃśa īritaḥ || 43||
tasya cēṣṭādayōäpīṣṭāḥ prāṇādyāḥ pañca vāyavaḥ .
karaṇādyāḥ kriyābhēdavāgādidvārakāstathā || 44 ||
dvidhāntaḥkaraṇaṃ buddhirmanaḥ kāryavaśādiha .
ātmaiva kēvalassākṣādahaṃbuddhau tu bhāti cēt || 45 ||
kṛśōäsmīti matau bhāti kēvalō nēti tadvada .
kṛśādayōätra dṛśyatvānnātmadharmā yathā matāḥ || 46 ||
susvādayōäpi dēhasthā nātmadharmāstathaiva ca .
mātṛmanipramēyēbhyō bhinna ātmātmavinmatē || 47 ||
tathaiva cōpapādyassyānnirasya paravādinaḥ ||
anātmā vipayaścēti pratipādyō na kasyacit || 48 ||
ghaṭōähamiti kasyāpi pratipattērabhāvataḥ.
rūpādimattvāddṛśyatvājjaḍatvādbhautikatvataḥ || 49 ||
annavaccādanīyatvācchvādērnātmā kaḷēbaram .
dēhatō vyatirēkēṇa caitanyasya prakāśanāt || 50 ||
atastvannamayō dēhō nātmā lōkāyatēritaḥ .
prāṇōäpyātmā na vāyutvājjaḍatvādbāhyavāyuvat || 51 ||
indriyāṇi na cātmā syāt karaṇatvātpradīpavat .
cañcalatvānmanō nātmā suṣuptau tadasambhavāt || 52 ||
sukhē paryavasānācca sukhamēvātmavigrahaḥ .
dhattēännamayamātmānaṃ prāṇaḥ prāṇaṃ manō manaḥ || 53 ||
saccidānandagōvindaparamātmā vahatyasau .
yadā bāhyēndriyairātmā bhuṅktēärthān svaparāṅmuravān || 54 ||
tadā jāgradavasthā syādātmanō viśvasaṃhitā .
bāhyēndriyagṛhītārthān manōmātrēṇa vai yadā || 55 ||
bhuṅktē svapnāṃstadā jñēyā taijasākhyā parātmanaḥ .
avidyātibhiragrastamanasyātmanyavasthitē || 56 ||
suṣuptyavasthā vijñēyā prājñākhyānandasaṃjñitā .
svāpēäpi tiṣṭhati prāṇō mṛtabhrāntinivṛttayē || 57 ||
anyathā śvādayōäśnanti saṃskariṣyanti vānalē .
svāpēäpyānandasadbhāvō bhavatyēvōtthitō yataḥ || 58||
sukhamasvāpsamityēvaṃ parāmṛśati vai smaran .
syānmataṃ viṣayābhāvānna tadviṣayajaṃ sukham || 59 ||
vaidyatvānna nijantēna duḥkhābhāvē sukhabhramaḥ .
pratiyōginyadṛṣṭēäpi sarvābhāvōäpi gṛhyatē || 60 ||
yatōänyasmai punaḥ pṛṣṭaḥ sarvābhāvaṃ prabhāṣatē .
nyāyēnānēna bhāvānāṃ jñānābhāvōänubhūyatē || 61 ||
atra brūmassamādhānaṃ duḥkhābhāvō na gṛhyatē ||
prabuddhēnēti suptasya nājñānaṃ prati sākṣitā || 62 ||
pratiyōgyagrahāsvāpē duravasya pratiyōgitā .
abhāvākhyaṃ pramāṇantu nāsti prābhākarē matē || 63||
naiyāyikamatēbhāvaḥ pratyakṣānnātiricyatē.
sukhaduvādinirmuktēmōkṣē pāṣāṇavatsthitam || 64||
ātmānaṃ pravadanvādī mūrkhaḥ kinna vadatyasau .
sthitamajñānasākṣitvaṃ nityānandatvamātmanaḥ || 65 ||
vadantyatrātmanānātvaṃ dēhēṣu prativādinaḥ .
ēkaścētsarvabhūtēṣu puṃsi kasmin mṛtē sati || 66 ||
sarvē mriyēran jāyēran jātē kuryuśca kurvati .
ēvaṃviruddhadharmā hi dṛśyantē sarvajantuṣu || 67 ||
atassarvaśarīrēṣu nānātvaṃ cātmanāṃ sthitam .
viruddhadharmadṛṣṭyaiva puṃsāṃ bhēdastvayēritaḥ || 68 ||
viruddhadharmā dṛṣṭāḥ dēhē vātmani vā vada |
dēhē cēddēhanānātvaṃ siddhaṃ kiṃ tēna cātmani || 69 ||
cidrūpātmani bhēdaścētpuṃsyēkasmin prasajyatē .
ēkasyēndōrapāṃpātrēṣvanēkatvaṃ yathā tathā || 70 ||
anēkadēhēṣvēkātmapratibhāsastathā mataḥ .
ātmanyaḥ pañcakōśēbhyaḥ ṣaḍbhāvēbhyaḥ ṣaḍūrmitaḥ || 71 ||
dēhēndriyamanōbuddhiprāṇāhṅkāravarjitaḥ .
ēkassakaladēhēṣu nirvikārō nirañjanaḥ || 72 ||
nityōskartā svayaṃjyōtirvibhurbhōgavivarjitaḥ .
brahmātmā nirguṇaśśuddhō bōdhamātratanussvataḥ || 73 ||
avidyōpādhikaḥ kartā bhōktā rāgādidūṣitaḥ .
ahaṅkārādidēhāntaḥkaluṣīkṛtavigrahaḥ || 74 ||
yathōpādhiparicchinnō bandhakāṣṭakavēṣṭitaḥ |
brahmādisthāvarāntēṣu bhraman karmavaśānugaḥ || 75 ||
karmaṇā pitṛlōkādi niṣiddhairnarakādikam .
vidyyā brahmasāyujyaṃ taddhīnaḥ kṣudratāṃ gataḥ || 76 ||
ēka ēva parō jīvaḥ svakalpitajagatttrayaḥ .
bandhamuktādibhēdaśca svapnavaddhaṣṭanāmiyāt || 77 ||
athavā bahavō jīvāḥ saṃsārajñānabhāginaḥ .
anāditvādavidyāyā anyōnyāśrayatā na hi || 78 ||
vyaṣṭidēhādidaṃ yuktaṃ dvayamityaparaṃ matam .
samaṣṭidṛṣṭyā tvēkatvaṃ vyaṣṭidṛṣṭyā tvanēkatā || 79 ||
sākṣī sadvāranirdvārasambandhānāṃ jaḍātmanām .
vijñānājñānarūpēṇa sadā savajñatāṃ gataḥ || 80 ||
māyāmātrassuṣuptyādau khacitājñānakañcukaḥ .
janmāntarānubhūtānamapi saṃsmaraṇakṣmaḥ || 81 ||
tatprāpakavaśādatra tāratamyaviśēṣabhāk .
avasthāpañcakātītaḥ pramātā brahmavinmataḥ || 82 ||
pramāsādhanamityēva mānasāmānyalakṣaṇam .
tatparicchēdabhēdēna tadēvaṃ dvividhaṃ matam || 83 ||
nivartakamavidyāyā iti vā mānalakṣaṇam .
saśēṣāśēṣabhēdēna tadēvaṃ dvividhaṃ matam || 84 ||
tattvamasyādivākyōtthamaśēṣājñānabādhakam .
pratyakṣamanumānākhyamupamānantathāgamaḥ || 85 ||
arthāpattirabhāvaśca pramāṇāni ṣaḍēva hi .
vyāvahārikanāmāni bhavantyētāni nātmani || 86 ||
svasaṃvēdyōspramēyōspi lakṣyatē vāṅmanōstigaḥ .
hiraṇyagarbhapakṣastu vēdāntānnātibhidyatē || 87 ||
ānandaḥpuruṣōsjñānaṃ prakṛtistanmatē matā .
jñānaṃ dvidhā sthitaṃ pratyakparāgiti bhēdataḥ || 88 ||
ānandābhimukhaṃ pratyagbāhyārthābhimukhaṃ parāk .
ātmājñānavivartaḥ syādbhūtatanmātrapañcakam || 89 ||
tanmātrapañcakājjātamantaḥkaraṇapañcakam .
manōbuddhirahaṅkārāścittaṃ jñātṛtvamityapi || 90 ||
pārthivassyādahaṅkārō jñātṛtvamavakāśajam .
karaṇadvayamētattu kartṛtvēnāvabhāsatē || 91 ||
buddhiḥ syāttaijasī cittamāpyaṃ syādvāyujaṃ manaḥ .
bhūmyādyēkaikabhūtasya vijñēyaṃ guṇapañcakam || 92 ||
ahaṅkārō bhuvaḥ prāṇō ghrāṇaṅgandhaśca pāyunā .
cittapānau tathā jihvā rasōpasthāvapāṅguṇāḥ || 93 ||
buddhyudānau tathā cakṣū rūpapādāstu taijasāḥ .
manō vāyōrvyānacarmasparśāḥ pāṇirguṇāstathā || 94 ||
jñātṛtvaśca samānaśca śrōtraṃ śabdaśca vāk ravajāḥ .
ēkaikasūkṣmabhūtēbhyaḥ pañca pañcāparē guṇāḥ || 95 ||
asthi carma tathā māṃsaṃ nāḍīrōmāṇi bhūgaṇāḥ .
mūtraṃ ślēṣmā tathā raktaṃ śuklaṃ majjā tvapāṅguṇāḥ || 96 ||
nidrā tṛṣṇā kṣudhā jñēyā maithunālasyamagnijāḥ .
pracālastaraṇārōhai vāyōrutthānarōdhanē || 97 ||

kāmakrōdhau lōbhabhayē mōhō vyōmaguṇāstathā .
uktōsvadhūtamārgaśca kṛṣṇēnaivōddhavaṃ prati || 98 ||
śrībhāgavatasaṃjñē tu purāṇē dṛśyatē hi saḥ .
sarvadarśanasiddhāntānvēdāntāntānimān kramāt .
śrutvārthavitsusaṃkṣiptāntattvataḥ paṇḍitō bhuvi || 99 ||

iti śrīmacchaṅkarācāryavirācitē sarvadarśanasiddhānnasaṅgrahē vēdāntapakṣō nāma dvādaśaprakaraṇam ..

iti śrīmacchaṅkarācāryavirācitē sarvadarśanasiddhānnasaṅgrahaḥ samāptaḥ ||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.