siddhitrayē ātmasiddhiḥ

śrīmatē rāmānujāya namaḥ

paramācārya śrīmadyāmunācārya samanugṛhītē,

siddhitrayē ātmasiddhiḥ

.. yatpadāmbhōruhadhyānavidhvastāśēṣakalmaṣaḥ .vastutāmupayātōähaṃ yāmunēyaṃ namāmi tam ..

1.1 prakṛtipuruṣakālavyaktamuktā yadicchā-manuvidadhati nityaṃ nityasiddhairanēkaiḥsvaparicaraṇabhōgaiḥ śrīmati prīyamāṇē bhavatu mama parasmin puruṣē bhaktibhūyā .. 1 ..
1.2 virudvamatayōänēkāḥ santyātmaparamātmanōḥ .atastatpariśuddhyarthamātmasiddhirvidhīyatē .. 2 ..
1.3 tatra – dēhēndriyamanaḥprāṇadhībhyōänyōänanyasādhanaḥ .nityō vyāpī pratikṣētramātmā bhinnaḥ svataḥ sukhī .. 3 ..
1.4 atra pratividhirdēhō nātmā pratyakṣabādhataḥ .na khalvahamidaṅkārāvēkasyaikatra vastuni .. 4 ..
1.5 kiṃ ca- aparārthaṃ svamātmānamātmārthēänyacca jānataḥ .saṅghātatvāt parārthēäsmin dēhē kathamivātmadhīḥ ..5..
1.6 asphuṭatvēäpi bhēdasya śarīrē tadasaṃbhavāt .tadguṇāntaravaidharbhyādapi jñānaṃ na tadguṇaḥ ..6..
1.7 kiñca-utpattimattvāt sannivēśaviśēṣataḥ .rūpādimattvādbhūtatvāddēhō nātmā ghaṭādivat ..7..
1.8 sacchidratvādadēhitvāddēhatvānmṛtadēhavat .ityādisādhanairnyāyyairniṣēdhyā varṣmaṇaścitiḥ ..8..
1.9 kiñca-nirastō dēhacaitanyapratiṣēdhaprakārataḥ .prāṇātmavādō na pṛthak prayōjayati dūṣaṇam ..9..
1.10 siddhiścēdabhyupēyēta saṃvidaḥ syāt sadharmatā .na cēttucchatvamēvōktaṃ bhavēcchaśaviṣāṇavat ..10..
1.11 śāntāṅgāra ivādityamahaṅkārō jaḍātmakaḥ .svayaṃjyōtiṣamātmānaṃ vyanaktīti na yuktimat ..11..
1.12 kiñca-vyaṅgyavyaṅktṛtvamanyōnyaṃ na ca syātprātikūlyataḥ .vyaṅgyatvēänanubhūtitvamātmani syādyathā ghaṭē ..12..
1.13 karaṇānāmabhūmitvānna tatsaṃbandhahētutā .ahamarthasya bōddhṛtvānna sa tēnaiva śōdhyatē ..13..
1.14 ataḥ pratyakṣasiddhatvāduktanyāyāgamānvayāt .avidyāyōgataścātmā jñātāähamiti bhāsatē ..14..
1.15 kimaprakāśarūpatvāt prakāśamanurudhyatē .vyavahārāya nīlādirāhōsvittadabhēdataḥ ..15..
1.16 iti sandihyamānatvānnābhēdaḥ śakyanirṇayaḥ .bōdhyasthaścaiṣa niyamō na punarbuddhibōddhṛgaḥ ..16..
1.17 acittvapratibaddhaśca sarvōäpīndriyagōcaraḥ .tēna naindriyikaṃ jñānamātmānaṃ spraṣṭumarhati ..17..
1.18 apavṛktasya tu jñānaṃ hētvabhāvānna saṃbhavi .nityatvē nityamuktiḥ syādarthavādāstathōktayaḥ ..18..
1.19 dharmādharmāvaruddhaṃ sanmanō jñānasya sādhanam .sati nityēndriyatvēäpi śrōtravat karaṇatvataḥ ..19..
1.20 sarvasyārthasya tadvittēḥ sākṣī sarvatra saṃmataḥ .ātmaivāstu svataḥsiddhaḥ kimanēkaistathāvidhaiḥ ..20..
1.21 kiṃca- yō yasya sākṣī tēnaiva tasya siddhirna laukikī .arthasyēvārthavittērapyātmā sākṣī hi lakṣyatē ..21..
1.22 sajātīyasvasādhyārthanirapēkṣātmasiddhayaḥ .sarvē padārthāstēnātmā nirapēkṣasvasiddhikaḥ ..22..
1.24 atrāhurātmatattvajñāḥ svataścaitanyamātmanaḥ .svarūpōpādhidharmatvātprakāśa iva tējasaḥ ..24..
1.25 caitanyāśrayatāṃ muktvā svarūpaṃ nānyadātmanaḥ .yaddhi caitanyarahitaṃ na tadātmā ghaṭādivat ..25..
1.26 citiśaktayā na cātmatvaṃ muktau nāśaprasaṅgataḥ .(bōdhēnaivānyatō bhēdē vyarthā tacchaktikalpanā) ..26..
1.27 yataḥ svatassatō bōdhādṛtē puṃsō yathōditam .tamaḥ svāpādikālīnaṃ na sidhyēddhētvasiddhitaḥ ..27..
1.28 svataḥsiddhaprakāśatvamapyasya jñātṛbhāvataḥ .ajñātṛtvēna hi vyāptā parāyattaprakāśatā ..28..
1.29 na ca saṅkhyādinidarśanēnātra pratyavasthānaṃ yuktam; asiddhatvēna nāśasya saṅkhyāyā buddhināśataḥ .ēkasaṅkhyava saṅkhyātvādanyāäpyādravyabhāvinī ..29..
1.30 sarvā hyēkāśrayā saṅkhyā nityānityārthavartinī .yāvadāśrayasatyēva saṃmatā sarvavādinām ..30..
1.31 dvitvādikā parārdhāntā saṅkhyā yāänēkavartinī .sāäpi saṅkhyātvasāmānyē sati kasmānna tādṛśī ..31..
1.32 kiṃca-saṃṅkhyaikatā viruddhatvāt dvisaṅkhyēvānyasaṅkhayā .ēkaṃ dvāviti na hyasti sāmānādhikaraṇyadhīḥ .. 32 ..
1.33 āpēkṣikatvāt dvitvādēḥ pratiyēgyavavagrahāt .bubhutsōparamāccāpi satyā ēvānavagrahaḥ .. 33 ..
1.34 nātītānāgatē buddhērdūrē bhavitumarhataḥ .buddhyā prakāśamānatvādbuddhibōddhṛsvarūpavat .. 34 ..
1.35 nityatvavādinaḥ śabdā nirbhāgavyōmavartinaḥ .śrāvaṇāścētyabhivyaktiniyamē nāsti kāraṇam .. 35 ..
1.36 dēśaikyē grāhakaikyē ca vyañjakaikyaṃ hi darśitam .tadabhāvātprayatnōtthamārutaḥ kāraṇaṃ dhvanēḥ .. 36 ..
1.37 ata ēva ca nānātvaṃ pratyuccāraṇamiṣyatām .kṛtasya kāraṇāyōgāddhētupauṣkalyabhēdataḥ .. 37 ..
1.38 kiñcōdāttānudattatvadīrghatvahrasvatādayaḥ .gādisthā yugapadbhāntō na bhindyuḥ svāśrayān katham .. 38 ..
1.39 sthānaikyāpātasādṛśyāt pratyabhijñāäpi naikyataḥ .pradīpapratyabhijñēva jñāpitā bhēdahētavaḥ .. 39 ..
1.40 bhavatvanubhavādūraṃ dūrādanyadvirōdhi vā .tadbhāvaśca prakāśatvaṃ (stu) kimatra bahu jalpyatē .. 40 ..
1.41 atō yathōktanītyāäätmā svataścaitanyavigrahaḥ.jñā(bhā)nasvabhāva ēvānyatkaraṇaiḥ pratipadyatē ..41..
1.42 svarūpōpādhayō dharmā yāvadāśrayabhāvinaḥ .naivaṃ sukhādi bōdhastu svarūpōpādhirātmanaḥ ..42..
1.43 ēvamātmā svataḥsiddhyannāgamēnānumānataḥ .yōgābhyāsabhuvā spaṣṭaṃ pratyakṣēṇa prakāśyatē ..43..
1.44 arthakriyāsu bhāvānāṃ kartṛtvasya dvayī gatiḥ .kramēṇa yugapadvēti na vidhāntarasaṃbhavaḥ ..44..

1.45 iti śrīmadviśiṣṭādvaitasiddhāntapravartanadhurandharaparamācārya-śrībhagavadyāmunamunisamanugṛhītē siddhitrayē ātmasiddhiḥ ..45..

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.