सिद्धित्रये आत्मसिद्धिः

श्रीमते रामानुजाय नमः

परमाचार्य श्रीमद्यामुनाचार्य समनुगृहीते,

सिद्धित्रये आत्मसिद्धिः

।। यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ।।

  • प्रकृतिपुरुषकालव्यक्तमुक्ता: यदिच्छामनुविदधति नित्यं नित्यसिद्धैरनेकैः |

स्वपरिचरणभोगैः श्रीमति प्रीयमाणे भवतु मम परस्मिन् पूरुषे भक्तिभूमा ।।

  • विरुरु द्धमतयोऽनेकाः सन्त्यात्मपरमात्मनोः।

अतस्तत्परिशुद्ध्यर्थमात्मसिद्धिर्विधीयते ।।

(जीवात्म निरूपणं )

  • देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः।

नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतः सुखी ।।

(देहातिरिक्तत्वसिद्धान्तः )

1.4    अत्र प्रतिविधिर्देहो नात्मा प्रत्यक्षबाधतः ।

न खल्वहमिदङ्कारावेकस्यैकत्र वस्तुनि ।।

(साङ्ख्यरीत्या देहात्मवादे प्रत्यक्षवाधः )

1.5    किंच- अपरार्थं स्वमात्मानमात्मार्थेऽन्यच्च जानतः ।

सङ्घातत्वात् परार्थेऽस्मिन् देहे कथमिवाऽऽत्मधीः ।।

( चार्वाकदूषितानुमानोद्धारः )

1.6    अस्फुटत्वेऽपि भेदस्य शरीरे तदसंभवात् ।

तद्गुणान्तरवैधर्म्यादपि ज्ञानं न तद्गुणः ।।

( अनेकहेत्वन्तरोपन्यासः )

1.7    किञ्च-उत्पत्तिमत्त्वात् पारार्थ्यात् सन्निवेशविशेषतः ।

रूपादिमत्त्वाद्भूतत्वाद्देहो नात्मा घटादिवत् ।।

1.8    सच्छिद्रत्वाददेहित्वाद्देहत्वान्मृतदेहवत् ।

इत्यादिसाधनैर्न्याय्यैर्निषेध्या वर्ष्मणश्चितिः ।।

1.9    किञ्च – निरस्तो देहचैतन्यप्रतिषेधप्रकारतः ।

प्राणात्मवादो न पृथक् प्रयोजयति दूषणम् ।।

1.10  सिद्धिश्चेदभ्युपेयेत संविदः स्यात् सधर्मता ।

न चेत्तुच्छत्वमेवोक्तं भवेच्छशविषाणवत् ।।

1.11  शान्ताङ्गार इवादित्यमहङ्कारो जडात्मकः ।

स्वयंज्योतिषमात्मानं व्यनक्तीति न युक्तिमत् ।।

1.12   किञ्च-व्यङ्क्तृव्यङ्ग्यत्वमन्योन्यं न च स्यात्प्रातिकूल्यतः ।

व्यङ्ग्यत्वेऽननुभूतित्वमात्मनि स्याद्यथा घटे ।।

1.13   करणानामभूमित्वान्न तत्संबन्धहेतुता ।

अहमर्थस्य बोद्धृत्वान्न स तेनैव शोध्यते ।।

1.14   अतः प्रत्यक्षसिद्धत्वादुक्तन्यायागमान्वयात् ।

अविद्यायोगतश्चात्मा ज्ञाताऽहमिति भासते ।।

1.15   किमप्रकाशरूपत्वात् प्रकाशमनुरुध्यते ।

व्यवहाराय नीलादिराहोस्वित्तदभेदतः ।।

1.16   इति सन्दिह्यमानत्वान्नाभेदः शक्यनिर्णयः ।

बोध्यस्थश्चैष नियमो न पुनर्बुद्धिबोद्धृगः ।।

1.17   अचित्त्वप्रतिबद्धश्च सर्वोऽपीन्द्रियगोचरः ।

तेन नैन्द्रियिकं ज्ञानमात्मानं स्प्रष्टुमर्हति ।।

1.18   अपवृक्तस्य तु ज्ञानं हेत्वभावान्न संभवि ।

नित्यत्वे नित्यमुक्तिः स्यादर्थवादास्तथोक्तयः ।।

1.19   धर्माधर्मावरुद्धं सन्मनो ज्ञानस्य साधनम् ।

सति नित्येन्द्रियत्वेऽपि श्रोत्रवत् करणत्वतः ।।

1.20   सर्वस्यार्थस्य तद्वित्तेः साक्षी सर्वत्र संमतः ।

आत्मैवास्तु स्वतःसिद्धः किमनेकैस्तथाविधैः ।।

( वित्तिखतस्सिद्धावप्यात्मनस्तदनपेक्षप्रकाशत्वं )

1.21   किंच- यो यस्य साक्षी तेनैव तस्य सिद्धिर्न लौकिकी ।

अर्थस्येवार्थवित्तेरप्यात्मा साक्षी हि लक्ष्यते ।।

( आत्मस्वयंप्रकाशत्वं )

1.22    सजातीयस्वसाध्यार्थनिरपेक्षात्मसिद्धयः ।

सर्वे पदार्थास्तेनात्मा निरपेक्षस्वसिद्धिकः ।।

( आत्मनि नित्यचैतन्यस्थापनम् )

1.23   तदेवंचित्स्वभावस्य पुंसः स्वाभाविकी चितिः ।

नानापदार्थसंसर्गात् तत्तच्चित्तत्व मश्नुते ।।

( नित्यचैतन्यस्थापनारम्भः )

1.24   अत्राहुरात्मतत्त्वज्ञाः स्वतश्चैतन्यमात्मनः ।

स्वरूपोपाधिधर्मत्वात्प्रकाश इव तेजसः ।।

1.25   चैतन्याश्रयतां मुक्त्वा स्वरूपं नान्यदात्मनः ।

यद्धि चैतन्यरहितं न तदात्मा घटादिवत् ।।

1.26    चितिशक्त्या न चात्मत्वं मुक्तौ नाशप्रसङ्गतः ।

बोधेनैवान्यतो भेदे व्यर्था तच्छक्तिकल्पना ।।

1.27    यतः स्वतस्सतो बोधादृते पुंसो यथोदितम् ।

तमः स्वापादिकालीनं न सिध्येद्धेत्वसिद्धितः ।।

( आत्मप्रकाशस्य स्वरूपप्रयुक्तत्वानुमानं )

1.28    स्वतःसिद्धप्रकाशत्वमप्यस्य ज्ञातृभावतः ।

अज्ञातृत्वेन हि व्याप्ता परायत्तप्रकाशता ।।

( द्वित्वादेरपेक्षाबुद्धिनाशानाश्यत्वं )

1.29    न च सङ्ख्यादिनिदर्शनेनात्र प्रत्यवस्थानं युक्तम्;

असिद्धत्वेन नाशस्य सङ्ख्याया बुद्धिनाशतः ।

एकसङ्ख्येव सङ्ख्यात्वादन्याऽप्याद्रव्यभाविनी ।।

1.30    सर्वा ह्येकाश्रया सङ्ख्या नित्यानित्यार्थवर्तिनी ।

यावदाश्रयसत्येव संमता सर्ववादिनाम् ।।

1.31    द्वित्वादिका परार्धान्ता सङ्ख्या याऽनेकवर्तिनी ।

साऽपि सङ्ख्यात्वसामान्ये सति कस्मान्न तादृशी ।।

1.32    किंच-संङ्ख्यैकता विरुद्धत्वात् द्विसङ्ख्येवान्यसङ्ख्यया ।

एकं द्वाविति न ह्यस्ति सामानाधिकरण्यधीः ।।

( द्वित्वादिप्रत्यक्षसार्वदिकत्वापत्तिपरिहारः )

1.33   आपेक्षिकत्वात् द्वित्वादेः प्रतियाेग्यनवग्रहात् ।

बुभुत्सोपरमाच्चापि सत्या एवानवग्रहः ।।

1.34   नातीतानागते बुद्धेर्दूरे भवितुमर्हतः ।

बुद्ध्या प्रकाशमानत्वाद्बुद्धिबोद्धृस्वरूपवत् ।।

1.35   नित्यत्ववादिनः शब्दा निर्भागव्योगमवर्तिनः ।

श्रावणाश्चेत्यभिव्यक्तिनियमे नास्ति कारणम् ।।

1.36   देशैक्ये ग्राहकैक्ये च व्यञ्जकैक्यं हि दर्शितम् ।

तदभावात्प्रयत्नोत्थमारुतः कारणं ध्वनेः ।।

1.37  अत एव च नानात्वं प्रत्युच्चारणमिष्यताम् ।

कृतस्य कारणायोगाद्धेतुपौष्कल्यभेदतः ।।

1.38   किञ्चोदात्तानुदात्तत्वदीर्घत्वह्रस्वतादयः ।

गादिस्था युगपद्गान्तो न भिन्ध्युः स्वाश्रयान् कथम् ।।

1.39  स्थानैक्यायातसादृश्यात् प्रत्यभिज्ञाऽपि नैक्यतः ।

प्रदीपप्रत्यभिज्ञेव ज्ञापिता भेदहेतवः ।।

1.40  भवत्वनुभवादूरं दूरादन्यद्विरोधि वा ।

तद्भावश्च प्रकाशत्वं किमत्र बहु जल्प्यते ।।

1.41  अतो यथोक्तनीत्याऽऽत्मा स्वतश्चैतन्यविग्रहः।

ज्ञानस्वभाव एवान्यत्करणैः प्रतिपद्यते ।।

1.42  स्वरूपोपाधयो धर्मा यावदाश्रयभाविनः ।

नैवं सुखादि बोधस्तु स्वरूपोपाधिरात्मनः ।।

1.43 एवमात्मा स्वतःसिद्ध्यन्नागमेनानुमानतः ।

योगाभ्यासभुवा स्पष्टं प्रत्यक्षेण प्रकाश्यते ।।

1.44 अर्थक्रियासु भावानां कर्तृत्वस्य द्वयी गतिः।

क्रमेण युगपद्वेति न विधान्तरसंभवः ।।

इति श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्य-श्रीभगवद्यामुनमुनिसमनुगृहीते सिद्धित्रये आत्मसिद्धिः ||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.