सिद्धित्रये ईश्वरसिद्धिः

श्रीमते रामानुजाय नमः

परमाचार्य श्रीमद्यामुनाचार्य समनुगृहीते,

सिद्धित्रये ईश्वरसिद्धिः

2.1     तत्र कस्यचिदेकस्य वशे विश्वं प्रवर्तते ।

इति साधयितुं पूर्वं पूर्वपक्षं प्रचक्ष्महे ।।

(लाौकिकप्रत्यक्षस्येश्वरासाधकत्वं )

2.2     व्यवस्थितमितस्वार्थं न तावदिह लौकिकम् ।

साधनं तेन सर्वार्थतज्ज्ञानादेरसिद्धितः ।।

( योगिप्रत्यक्षसामान्यस्यासाधकत्वम् )

2.3    प्रत्यक्षत्वे तदप्येवं विद्यमानैकगोचरम् ।

भूतादिगोचरं नैव प्रत्यक्षं प्रतिभादिवत् ।।

( तार्किकवादः)

2.4    नन्वेकचेतनाधीनं विवादाध्यासितं जगत् ।

अचेतनेनारब्धत्वादरोगस्य शरीरवत् ।।

2.5   तथा सर्वार्थनिर्माणसाक्षात्करणकौशलम् ।

कार्यत्वादेव जगतस्तत्कर्तुरनुमीयताम् ।।

2.6   किमस्य तस्मिन्नायत्तं किन्नु जन्माथवा स्थितिः ।

प्रवृत्तिर्वाऽऽद्ययोस्तावत् साध्यहीनं निदर्शनम् ।।

( सिद्धसाधनवचनं )

2.7   चेतनाधीनतामात्रसाधने सिद्धसाध्यता ।

चेतनैर्भोक्तृभिर्भोग्यः कर्मभिर्जन्यते हि नः ।।

2.8   उपादानं पृथिव्यादि यागदानादि साधनम् ।

साक्षात्कर्तुं क्षमन्ते यत्सर्व एव च चेतनाः ।।

2.9   कर्मणः शक्तिरूपं यदपूर्वादिपदास्पदम् ।

मा भूत्प्रत्यक्षता तस्य शक्तिमद्ध्यक्षगोचरः ।।

2.10  आगमादवगम्यन्ते विचित्राः कर्मशक्तयः ।

तेन कर्मभिरात्मानः सर्वं निर्मिमतां पृथक् ।।

( सत्प्रतिपक्षितत्वम् )

2.11  अपि च-स्वार्थकारुण्यभावेन व्याप्ताः प्रेक्षावतः क्रियाः ।

ईश्वरस्योभयाभावाज्जगत्सर्गो न युज्यते ।।

2.12  सुखैकतानं जनयेज्जगतकरुणया सृजन् ।

तत्कर्मानुविधायित्वे हीयेतास्य स्वतन्त्रता ।।

( मीमांसकमतोपसंहारः )

2.13  असिद्धत्वाद्विरुद्धत्वादनैकान्त्याच्च वर्णितात् ।

कार्यत्वहेतोर्जगतो नयथोदितकर्तृता ।।

( तार्किकसमाधानम् )

2.14  अत्र ब्रूमो न कार्यत्वं क्षित्यादौ शक्यनिह्नवम् ।

सभागत्वात् क्रियावत्त्वात् महत्त्वेनविशेषितात् ।।

2.15 तादृशादेव मूर्तत्वात् बाह्य प्रत्यक्षतान्वितात् ।

ससामान्य विशेषत्वादित्यादिभ्यो घटादिवत् ।।

2.16   प्रत्यक्षं तत् प्रमेयत्वात्पदार्थत्वाद्धटादिवत् ।

एकेच्छानुविधायीदमचैतन्यात् स्वदेहवत् ।।

2.17   एकेनाधिष्ठिताः कार्यं-कुर्वते स्रवचेतनाः ।

देहसम्बन्धसापेक्षकार्यकृत्त्वात् त्वगादिवत् ।।

2.18   एकप्रधानपुरुषं विवादाध्यासितं जगत् ।

चेतनाचेतनात्मत्वादेकराजकदेशवत् ।।

इति श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्य-श्रीभगवद्यामुनमुनिसमनुगृहीते सिद्धित्रये ईश्वरसिद्धिः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.