siddhitrayē īśvarasiddhiḥ

śrīmatē rāmānujāya namaḥ

paramācārya śrīmadyāmunācārya samanugṛhītē,

siddhitrayē īśvarasiddhiḥ

2.1 tatra kasyacidēkasya vaśē viśvaṃ pravartatē .iti sādhayituṃ pūrvaṃ pūrvapakṣaṃ pracakṣmahē .. 1 ..

2.2 vyavasthitamitasvārthaṃ na tāvadiha laukikam .sādhanaṃ tēna sarvārthatajjñānādērasiddhitaḥ .. 2 ..

2.3 pratyakṣatvē tadapyēvaṃ vidyamānaikagōcaram .bhūtādigōcaraṃ naiva pratyakṣaṃ pratibhādivat .. 3 ..

2.4 nanvēkacētanādhīnaṃ vivādādhyāsitaṃ jagat .acētanēnārabdhatvādarōgasvaśarīravat .. 4 ..

2.5 tathā sarvārthanirmāṇasākṣātkaraṇakauśalam .kāryatvādēva jagatastatkarturanumīyatām .. 5 ..

2.6 kimasya tasminnāyattaṃ kiṃ nu janmāthavā sthitiḥ .pravṛttirvāäädyayōstāvat sādhyahīnaṃ nidarśanam .. 6 ..

2.7 cētanādhīnatāmātrasādhanē siddhasādhyatā .cētanairbhōktṛbhirbhōgyaḥ karmabhirjanyatē hi naḥ .. 7 ..

2.8 upādānaṃ pṛthivyādi yāgadānādi sādhanam .sākṣātkartuṃ kṣamantē yatsarva ēva ca cētanāḥ .. 8 ..

2.9 karmaṇaḥ śaktirūpaṃ yadapūrvādipadāspadam .mā bhūtpratyakṣatā tasya śaktimaddhyakṣagōcaraḥ .. 9 ..

2.10 āgamādavagamyantē vicitrāḥ karmaśaktayaḥ .tēna karmabhirātmānāḥ svaṃ nirmimatāṃ pṛthak .. 10 ..

2.11 api ca-svārthakāruṇyabhāvēna vyāptāḥ prēkṣāvataḥ kriyāḥ .īśvarasyōbhayābhāvājjagsargō na yujyatē .. 11 ..

2.12 sukhaikatānaṃ janayējjagatakaruṇayā sṛjan .tatkarmānuvidhāyitvē hīyētāsya svatantratā .. 12 ..

2.13 asiddhatvādviruddhatvādanaikāntyācca varṇitāt .kāryatvahētōrjagatō nayathōditakartṛtā .. 13 ..

2.14 atra brūmō na kāryatvaṃ kṣityādau śakyanihnavam .sabhāgatvāt kriyāvattvāt mahattvēnaviśēṣitāt .. 14 ..

2.15 tādṛśādēva mūrtatvādbahyapratyakṣatānvitāt .samāmānyavaśēṣatvādityādibhyō ghaṭādivat .. 15..

2.16 pratyakṣaṃ tat pramēyatvātpadārthatvāddhaṭādivat .ēkēcchānuvidhāyīdamacaitanyāt svadēhavat .. 16 ..

2.17 ēkēnādhiṣṭhitāḥ kāryaṃ-kurvatē sravacētanāḥ .dēhasambandhasāpēkṣakāryakṛttvāt tvagādivat .. 17 ..

2.18 ēkapradhānapuruṣaṃ vivādādhyāsitaṃ jagat .cētanācētanātmatvādēkarājakadēśavat .. 18 ..

iti śrīmadviśiṣṭādvaitasiddhāntapravartanadhurandharaparamācārya-śrībhagavadyāmunamunisamanugṛhītē siddhitrayē īśvarasiddhiḥ

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.