siddhitrayē saṃvitsiddhiḥ

śrīmatē rāmānujāya namaḥ

paramācārya śrīmadyāmunācārya samanugṛhītē,

siddhitrayē saṃvitsiddhiḥ

3.1 siddhāñjananāmakavyākhyōpētā . ēkamēvādvitīyaṃ tadbrahmētyupaniṣadvacaḥ .brahmaṇōänyasya sadbhāvaṃ nanu tatpratiṣēdhati .. 1 ..

3.2 atrē brūmōädvitīyōktau samāsaḥ kō vivakṣitaḥ .kiṃsvittatpuruṣaḥ kiṃ vā bahuvrīhirathōcyatām .. 2 ..

3.3 pūrvasminnuttarastāvatprādhānyēna vivakṣyatē .padārthastatra tadbrahma tatōänyatsadṛśaṃ tu vā .. 3 ..

3.4 tadviruddhamathō vā syātriṣvapyanyanna bādhatē .anyatvē sadṛśatvē vā dvitīyaṃ sidhyati dhruvam .. 4 ..

3.5 viruddhatvē dvitīyēna tṛtīyaṃ prathamaṃ tu vā .brahma prāpnōti yasmāttat dvitīyēna virudhyatē .. 5 ..

3.6 ataḥ saprathamāḥ sarvē tṛtīyādyartharāśayaḥ .dvitīyēna tathā spṛṣṭvā svasthāstiṣṭhantyabādhitāḥ .. 6 ..

3.7 nanu nañ brahmaṇōänyasya sarvasyaiva niṣēdhakam .dvitīyagrahaṇaṃ yasmātsarvasyavōpalakṣaṇam .. 7 ..

3.8 naivaṃ viṣēdhō na hyasmādvidīyasyāvagamyatē .tatōänyattadviruddhaṃ vā sadṛśaṃ vāätra vakti saḥ .. 8 ..

3.9 dvitīyaṃ yasya naivāsti tadbrahmēti vivakṣitē .satyādilakṣaṇōktīnāmapalakṣaṇatā bhavēt .. 9 ..

3.10 advitīyē dvitīyārthanāstitāmātragōcarē .svaniṣṭhatvānnañarthasya na syādbrahmapadānvayaḥ .. 10 ..

3.11 dvitīyaśūnyatā tatra brahmaṇō na viśēṣaṇam .viśēṣaṇē vā tadbrahma tṛtīyaṃ prathamaṃ tu vā .. 11 ..

3.12 prasaktaṃ pūrvavatsarvaṃ bahurvīhau samasyati .brahmaṇaḥ prathamā yē ca tṛtīyādyā jagatrtrayē .. 12 ..

3.13 brahma pratyadvitīyatvātsvasthāstiṣṭhantyabādhitāḥ .kiñca tatra bahuvrīhau samāsē saṃśritē sati .. 13 ..

3.14 vṛttyarthasya nañarthasya na padārthāntarānvayaḥ .satyā(tya)rthāntarasambandhē ṣaṣṭhī yasyēti yujyatē .. 14 ..

3.15 dvitīyavastunāstitvaṃ na brahma na viśēṣaṇam .asattvānna hyasadbrahma bhavēnnāpi viśēṣaṇam .. 15 ..

3.16 tasmātprapañcasadbhāvō nādvaitaśrutibādhitaḥ .svapramāṇabalātsiddhaḥ śrutyā cāpyanumōditaḥ .. 16 ..

3.17 tēnādvitīyaṃ brahmēti śrutērarthōäyamucyatē .dvitīyagaṇanāyōgyō nāsīdasti bhaviṣyati .. 17 ..

3.18 samō vāäbhyadhikō vāäsya yō dvitīyastugaṇyatē .yatōäsya vibhavavyūhakalāmātramidaṃ jagat .. 18 ..

3.19 dvitīyavāgāspadatāṃ pratipadyēta tatkatham .yathā cōlanṛpaḥ samrāḍadvitīyōädya bhūtalē .. 19 ..

3.20 iti tattulyanṛpatinivāraṇaparaṃ vacaḥ .na tu tadbhṛtyatatputrakalatrādiniṣēdhakam .. 20 ..

3.21 tathā surāsuranarabrahmabrahmāṇḍakōṭayaḥ .klēśakarmavipākādyairaspṛṣṭasyākhilēśituḥ .. 21 ..

3.22 jñānādiṣāṅguṇyanidhēracintyavibhavasya tāḥ .viṣṇōrvibhūtimahimasamudradrapsavipruṣaḥ .. 22 ..

3.23 kaḥ khalvaṅgulibhaṅgēna samudrān saptasaṅkhyā .gaṇayan gaṇayēdūrmiphēnabudbudavipruṣaḥ .. 23 ..

3.24 yathaika ēva savitā na dvitīyō nabhaḥsthalē .ityuktā na hi sāvitrā niṣidhyantēätra raśmayaḥ .. 24 ..

3.25 yathā pradhānasaṅkhyēyasaṅkhyāyāṃ naiva gaṇyatē .saṅkhyā pṛthaksatī tatra saṅkhyēyānyapadārthavat .. 25 ..

3.26 tathā, pādōäsya viśvā bhūtāni tripādasyāmṛtaṃ divi .iti bruvan jagatsarvamitthambhāvē nyavēśayat .. 26 ..

3.27 tathā, ētāvānasya mahimā tatō jyāyastarō hi saḥ . yatrānyanna vijānāti sa bhūmōdaramantaram .kurutēäsya bhayaṃ vyaktamityādiśrutayaḥ parāḥ .. 27 ..

3.28 mērōrivāṇuryasyēdaṃ brahmāṇḍamakhilaṃ jagat .ityādikāḥ samastasya taditthambhāvatāparāḥ .. 28 ..

3.29 vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam .vikārajātaṃ, kūṭasthaṃ mūlakāraṇamēva sat .. 29 ..

3.30 ananyatkāraṇātkāryaṃ pāvakādvisphuliṅgavat .mṛttikālōhabījādinānādṛṣṭāntavistaraiḥ .. 30 ..

3.31 nāśakaddagdhumanalastṛṇaṃ majjayituṃ jalam .na vāyuścalituṃ śaktaḥ tacchaktyāpyāyanādṛtē .. 31 ..

3.32 ēkapradhānavijñānādvijñātamakhilaṃ bhavēt .ityādivēdavacanatanmūlāptāgamairapi .. 32 ..

3.33 brahmātmanāäätmalābhōäyaṃ prapañcaścidacinmayaḥ .iti pramīyatē brāhmī vibhūtirna niṣidhyatē .. 33 ..

3.34 tanniṣēdhē samastasya mithyātvāllōkavēdayōḥ .vyavahārāstu lupyēran tathā syādbrahmadhīrapi .. 34 ..

3.35 vyāvahārikasatyatvānmṛṣātvēäpyaviruddhatā .pratyakṣādēriti mataṃ prāgēva samadūduṣam .. 35 ..

3.36 ataścōpaniṣajjātabrahmādvaitadhitadhiyā jagat .na bādhyatē vibhūtitvādbrahmaṇaścētyavasthitam .. 36 ..

3.37 nanu sattvē prapañcasya nāstīti pratyayaḥ katham .asattvē vā kathaṃ tasminnastīti pratyayō bhavēt .. 37 ..

3.38 sadasattvaṃ tathaikasya viruddhatvādasambhavi .sadasatpratyayaprāptaviruddhadvandvasaṅgamē .. 38 ..

3.39 tayōranyatarārthasya niścayābhāvahētutaḥ .sadasattvaṃ prapañcasya jaināstu pratipēdirē .. 39 ..

3.40 sattvaprāptiṃ puraskṛtya nāstīti pratyayōdayāt .sadā sattvaṃ prapañcasya sāṅkhyāstu pratipēdirē .. 40 ..

3.41 sadasatpratyaya prāptaviruddhadvandvasaṅkaṭē . virōdhaparihārārthaṃ sattvāsatatvāṃśabhaṅgataḥ .sadasadbhyāmanirvācyaṃ prapañcaṃ kēcidūcirē .. 41 ..

3.42 sattvāsattvē vibhāgēna dēśakālādibhēdataḥ .ghaṭādēriti manvānā vyavasthāmaparē jaguḥ .. 42 ..

3.43 tadēvaṃ vādisammardāt saṃśayē samupasthitē .nirṇayaḥ kriyatē tatra mīmāṃsakamatēna tu .. 43 ..

3.44 ghaṭasvarūpē nāstitvamastitvaṃ yadyabūbudhat .syādēva yugapatsattvamasattvaṃ ca ghaṭādiṣu .. 44 ..

3.45 idānīmidamatrāsti nāstītyēvaṃvidhā yataḥ .dēśakāladaśābhēdādastināstīti nō dhiyaḥ .. 45 ..

3.46 atō dēśādibhēdēna sadasattvaṃ ghaṭādiṣu .vyavasthitaṃ nirastatvā(syā)dvādasyēha na sambhavaḥ .. 46 ..

3.47 nanu dēśādisambandhaḥ sata ēvōpapadyatē .na dēśakālasambandhādasataḥ sattvamiṣyatē .. 47 ..

3.48 sambadhō dvyāśrayastasmātsataḥ sattvaṃ sadā bhavēt .asataḥ kārakaiḥ sattvaṃ janmanētyatidurghaṭam .. 48 ..

3.49 ādyantavān prapañcōätaḥ satkakṣyāntarnivēśyatē . uktaṃ ca – ādāvantē ca yannāsti nāsti madhyēäpi tattathā iti .atō niścitasadbhāvaḥ sadā sannabhyuyēyatām .. 49 ..

3.50 asataḥ sarvadāäsattvaṃ janyayōgāt khapuṣpavat .asattvē na viśēṣōästi prāgatyantāsatōriha .. 50 ..

3.51 śvētakētumupādāya tattvamityapi yacchrutam .ṣaṣṭhaprapāṭhakē tasya kutō mukhyārthasambhavaḥ .. 51 ..

3.52 kārpaṇyaśōkaduḥkhārtaścētanastvaṃpadōditaḥ . sarvajñassatyasaṅkalpō nissīmasukhasāgaraḥ .tatpadārthastayōraikyaṃ tējastimiravatkatham .. 52 ..

3.53 tvamarthasthē taṭasthē vā ….. ( tadērthasthē vibhēdakē ) .guṇē tattvaṃpadaśrutyōraikārthyaṃ dūravāritam .. 53 ..

3.54 ajñatvasarvavēditvaduḥkhitvasukhitādikē . viśēṣaṇē vā ciddhātōrathavāäpyupalakṣaṇē .viruddhaguṇasaṅkāntērbhēdaḥ syāt tvaṃtadarthayōḥ .. 54 ..

3.55 vācyaikadēśabhaṅgēna cidēkavyaktiniṣṭhatā .sōäyaṃ gaurivattattvaṃpadayōrityapēśalam .. 55 ..

3.56 dēśakāladaśābhēdādēkasminnapi dharmiṇi .viruddhadvandvasaṅkāntēḥ sōäyaṃ gauriti yujyatē .. 56 ..

3.57 svaprakāśasya ciddhātōrviruddhadvandvasaṅgatau .na vyavasthāpakaṃ kiñciddēśakāladaśādikē .. 57 ..

3.58 nirdhūtanikhiladvandvasvaprakāśē cidātmani .dvaitānarthabhramābhāvācchāstraṃ nirviṣayaṃ bhavēt .. 58 ..

3.59 ētēna satyakāmatvajagatkāraṇatādayaḥ .mā … parē ( māyōpādhau parē )ädhyastāḥ śōkamōhadayaḥ punaḥ .. 59 ..

3.60 avidyōpādhikē jīvē vināśē nēti yanmatam .kṣudrabrahmavidāmētanmataṃ prāgēva dūṣitam .. 60 ..

3.61 citsvarūpē viśiṣṭē vā māyāävidyādyupādhayaḥ .pūrvasmin sarvasāṅkaryaṃ parajīvāvibhāgataḥ .. 61 ..

3.62 uttarasminnapi tathā viśiṣṭamapi cidyadi . citsvarūpaṃ hi nirbhēdaṃ māyāävidyādyupādhibhiḥ .vibhinnamiva vibhrāntaṃ viśiṣṭaṃ ca … (mataṃ tava ) .. 62 ..

3.63 taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim .na hi daṇḍiśiraśchēdāddēvadattō na hiṃsitaḥ .. 63 ..

3.64 acidaṃśavyapōhēna cidēkapariśēṣatā .atastattvamasītyādērartha ityapyasundaram .. 64 ..

3.65 abrahmānātmatābhāvē pratyak cit pariśiṣyatē . tattvaṃpadadvayaṃ jīvaparatādātmyagōcaram .tanmukhyavṛtti tādātmyamapi vastudvayāśrayam .. 65 ..

3.66 bhēdābhēdavikalpastu yastvayā paricōditaḥ .abhēdābhēdinōäsatyē bandhē sati nirarthakaḥ .. 66 ..

3.67 abhēdō bhēdamardī tu svāśrayībhūtavastunōḥ .bhēdaḥ parasparānātmyaṃ bhāvānāmēvamētayōḥ .. 67 ..

3.68

3.69 bhinnābhinnatvasambandhasadasattvavikalpanam .pratyakṣānubhāvāpāstaṃ kēvalaṃ kaṇṭhaśōṣaṇam .. 69 ..

3.70 nīlē nīlamatiryādṛgutpalē nīladhīrhi sā .nīlamutpalamēvēdamiti sākṣāccakāsti naḥ .. 70 ..

3.71 yathā viditasaṃyōgasambandhēäpyakṣagōcarē .bhēdābhēdādidustarkavikalpādhānavibhramaḥ .. 71 ..

3.72 tadvattādātmyasambandhē śrutipratyakṣamūlakē .śrutidaṇḍēna dustarkavikalpabhramavāraṇam .. 72 ..

3.73 nirdōṣāäpauruṣēyī ca śrutiratyarthamādarāt .asakṛttattvamityāha tādātmyaṃ brahmajīvāyōḥ .. 73 ..

3.74 brahmānandahradāntaḥsthō muktātmā sukhamēdhatē . phalē ca phalinōäbhāvānmōkṣasyāpuruṣārthatā .ēkaśēṣē hi ciddhātōḥ kasya mōkṣaḥ phalaṃ bhavēt .. 74 ..

3.75 kiñca prapañcarūpēṇa kō nu saṃvidvivartatē .na tāvadghaṭadhīstasyāmasatyāmapi darśanāt .. 75 ..

3.76 na hi tasyāmajātāyāṃ naṣṭāyāṃ vāäkhilaṃ jagat . nāstīti śakyatē vaktumuktau pratyakṣabādhanāt .nāpyanyasaṃvit tannāśēäpyanyēṣāmupalambhanāt .. 76 ..

3.77 nanu saṃvidabhinnaikā na tasyāmasti bhēdadhīḥ .ghaṭādayō hi bhidyantē na tu sā cit prakāśanāt .. 77 ..

3.78 ghaṭadhīḥ paṭasaṃvittisamayē nāvabhāti cēt .naivaṃ, ghaṭō hi nābhāti sā sphuratyēva tu sphuṭam .. 78 ..

3.79 ghaṭavyāvṛttasaṃvittiratha na sphuratīti cēt . tadvyāvṛttipadēnāpi kiṃ saivōktāätha vētarat .saiva cēdbhāsatēänyaccēnna brūmastasya bhāsanam .. 79 ..

3.80 kiñcāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ .ṛtē viṣayanānātvānnānātvāvagrahabhramaḥ .. 80 ..

3.81 na vastu vastudharmō vā na pratyakṣō na laiṅgikaḥ .ghaṭādivēdyabhēdōäpi kēvalaṃ bhramalakṣaṇaḥ .. 81 ..

3.82 yadā, tadā tadāyattō dhībhēdāvagrahōdayaḥ .kutaḥ, kutastarāṃ tasya paramārthatvasambhavaḥ .. 82 ..

3.83 kiñca svayaṃprakāśasya svatō vā paratōäpi vā .prāgabhāvādisiddhiḥ syāt , svatastāvanna yujyatē .. 83 ..

3.84 svasmin sati viruddhatvādabhāvasyānavasthitēḥ . svanimittaprakāśasya svasyābhāvēäpyasambhavāt .ananyagōcaratvēna citōna paratōäpi ca .. 84 ..

3.85 kiñca vēdyasya bhēdādērna ciddharmatvasambhavaḥ .rūpādivat , ataḥ saṃvidadvitīyā svayaṃprabhā .. 85 ..

3.86 atastadbhēdamaśritya yadvikalpādijalpitam .tadavidyāvilāsōäyamiti brahmavidō viduḥ .. 86 ..

3.87 hanta brahmōpadēśōäyaṃ śraddadhānēṣu śōbhatē .vayamaśraddadhānāḥ smō yē yuktiṃ prārthayāmahē .. 87 ..

3.88 pratipramātṛviṣayaṃ parasparavilakṣaṇāḥ .aparōkṣaṃ prakāśantē sukhadukhādivaddhiyaḥ .. 88 ..

3.89 sambandhivyaṅgyabhēdasya saṃyōgēcchādikasya naḥ .na hi bhēdaḥ svatō nāsti nāpratyakṣaśca sammataḥ .. 89 ..

3.90 yadi sarvagatā nityā saṃvidēvā(kāä)bhyupēyatē .tataḥ sarvaṃ sadā bhāyāt , na vā kiñcitkadācana .. 90 ..

3.91 tadānīṃ na hi vēdyasya sannidhītarakāritā .vyavasthā ghaṭatē, vittērvyōmavadvaibhavāśrayāt .. 91 ..

3.92 nāpi kāraṇabhēdēna, nityāyāstadabhāvataḥ .na ca svarūpanānātvāt , tadēkatvaparigrahāt .. 92 ..

3.93 tataśca badhirāndhādēḥ śabdādigrahaṇaṃ bhavēt .guruśiṣyādibhēdaśca nirnimittaḥ prasajyatē .. 93 ..

3.94 nanu naḥ saṃvidō bhinnaṃ sarvaṃ nāma na kiñcana .ataḥ sarvaṃ sadā bhāyādityakāṇḍēänujyatē .. 94 ..

3.95 idamākhyāhi bhōḥ kiṃ nu nīlādirna prakāśatē .prakāśamānō nīlādiḥ saṃvidō vā na bhidyatē .. 95 ..

3.96 ādau pratītisubhagō nirvāhō lōkavēdayōḥ .yataḥ padapadārthādi na kiñcidavabhāsatē .. 96 ..

3.97 dvitīyē saṃvidōädvaitaṃ vyāhanyēta samīhitam . yadyayaṃ vividhākāraprapañcaḥ saṃvidātmakaḥ .sāäpi saṃvittadātmēti yatō nānā prasajyatē .. 97 ..

3.98 nacāvidyāvilāsatvādbhēdābhēdānirūpaṇā .sā hi nyāyānapaspṛṣṭā jātuṣābharaṇāyatē .. 98 ..

3.99 tathāhi yadyavidyēyaṃ vidyābhāvātmikēṣyatē .nirupākhyasvabhāvatvātsā na kiñcinniyacchati .. 99 ..

3.100 arthāntaramavidyā cētsādhvī bhēdānirūpaṇā . arthānarthāntaratvādivikalpōäsyā na yujyatē .vidyātōärthāntaraṃ cāsāviti suvyāhṛtaṃ vacaḥ .. 100 ..

3.101 athārthāntarabhāvōäpi tasyāstē bhrāntikalpitaḥ .hantaivaṃ satyavidyaiva vidyā syātparamārthataḥ .. 101 ..

3.102 kiñca śuddhāäjaḍā saṃvit , avidyēyaṃ tu nēdṛśī .tatkēna hētunā sēyamanyaiva na nirūpyatē .. 102 ..

3.103 api cēyamavidyā tē yadabhāvādirūpiṇī .sā vidyā kiṃ nu saṃvittirvēdyaṃ vā vēditāäthavā .. 103 ..

3.104 vēdyatvē vēditṛtvē ca nāsyāstābhyāṃ nivartanam . na hi jñānādṛtēäjñānamanyatastē nivartatē .saṃvidēvēti cēttasyā nanu bhāvādasambhavaḥ .. 104 ..

3.105 kiñcēyaṃ tadviruddhā vā, na tasyāḥ kvāpi sambhavaḥ .yatōäkhilaṃ jagadvyāptaṃ vidyayavādvitīyayā .. 105 ..

3.106 abhāvōänyō viruddhō vā saṃvitōäpi yadīṣyatē .tadānīṃ saṃvidadvaitapratijñāṃ dūratastyaja .. 106 ..

3.107 kiñcāsau kasya ? jīvasya, kō jīvō yasya sēti cēt .nanvēvamasamādhānamanyōnyāśrayaṇaṃ bhavēt .. 107 ..

3.108 na tē jīvādavidyā syāt , na ca jīvastayā vinā .na bījāṅkuratulyatvaṃ jīvōtpattērayōgataḥ .. 108 ..

3.109 brahmaṇaścēnna sarvajñaṃ kathaṃ tat baṃbhramīti tē(bhōḥ) . avidyākṛtadēhātmapratyayādhīnatā na tē .brahmasarvajñabhāvasya, tatsvābhāvikatāśrutēḥ .. 109 ..

3.110 bhēdāvabhāsagarbhatvādatha sarvajñatā mṛṣā .tata ēvāmṛṣā kasmānna syācchabdāntarādivat .. 110 ..

3.111 yathā śabdāntarābhyāsasaṅkhyādāyāḥ śāstrabhēdakāḥ .bhēdāvabhāsagarbhāśca yathārthāḥ, tādṛśī na kim .. 111 ..

3.112 sarvajñē nityamuktēäpi yadyajñānasya sambhavaḥ .tējasīva tamastasmānna nivartēta kēnacit .. 112 ..

3.113 pramāṇatvamadvaitavacasāmiti .niyāmakaṃ na paśyāmō nirbandhāttāvakādṛtē .. 113 ..

3.114 āśrayapratiyōgitvē parasparavirōdhinī .kathaṃ vaikarasaṃ brahma saditi pratipadyatē .. 114 ..

3.115 pratyaktvēnāśrayō brahmarūpēṇa pratiyōgi cēt . rūpabhēdaḥ kutastyōäyaṃ yadyavidyāprasādajaḥ .nanu sāäpi tadāyattētyanyōnyāśrayaṇaṃ punaḥ .. 115 ..

3.116 avastutvādavidyāyāḥ …..(nēdaṃ taddūṣaṇaṃ yadi) .vastunō dūṣaṇatvēna tvayā kvēdaṃ nirīkṣitam .. 116 ..

3.117 sasā…..uktārā ( svasādhyasya puraskārā ) ddōṣōänyōnyasamāśrayaḥ .na vastutvādavastutvādityatō nēdamuttaram .. 117 ..

3.118

3.119

3.120 samastēna nañā vastu prathamaṃ yanniṣidhyatē .pratiprasūtaṃ vyastēna punastaditi vastutā .. 120 ..

3.121

3.122 kiñca prapañcanirvāhajananī yēyamāśritā . avidyā sā kimēkaiva naikā vā tadidaṃ vada .tadāśrayaśca saṃsārī tathaikō naika ēva vā .. 122 ..

3.123 sā cēdēkā, tatassaikā śukasya brahmavidyayā .pūrvamēva nirastēti vyarthastē muktayē śramaḥ .. 123 ..

3.124 syānmataṃ naiva tē santi vāmadēvaśukādayaḥ .yadvidyayā nirastatvānnādyāvidyēti cōdyatē .. 124 ..

3.125 muktāmuktādibhēdō hi kalpitō madavidyayā .dṛśyatvānmāmakasvapnadṛśyabhēdaprapañcavat .. 125 ..

3.126 yatpunarbrahmavidyātastēṣāṃ muktirabhūditi .vākyaṃ tatsvāpnamuktyuktiyuktyā pratyūha(hya)tāmiti .. 126 ..

3.127 nanvīdṛśānumānēna svāvidyāparikalpitam .prapañcaṃ sādhayatya(nna)nyaḥ kathaṃ pratyucyatē tvayā .. 127 ..

3.128 tvadavidyānimittatvē yō hētustē vivakṣitaḥ .sa ēva hētustasyāpi bhavētsarvajñasiddhivat .. 128 ..

3.129 ityanyōnyaviruddhōktivyāhatē bhavatāṃ matē .mukhamastīti yatkiñcitpralapanniva lakṣyasē .. 129 ..

3.130 yathā ca svāpnamuktyuktisadṛśī tadvimuktigīḥ .tathaiva bhavatōäpīti vyarthō mōkṣāya tē śramaḥ .. 130 ..

3.131 yathā tēṣāmabhūtaiva purastādātmavidyayā .muktirbhūtōcyatē tadvatparastādātmavidyayā .. 131 ..

3.132 abhāvinyēva sā mithyā bhāvinītyapadiśyatām .santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni tē .. 132 ..

3.133 nanu nēdamaniṣṭaṃ mē yanmuktirna bhaviṣyati .ātmanō nityamuktatvānnityasiddhaiva sā yataḥ .. 133 ..

3.134 tadidaṃ śāntikarmādau vētālāvāhanaṃ bhavēt .yēnaivaṃ sutarāṃ vyarthō brahmavidyārjanaśramaḥ .. 134 ..

3.135 avidyāpratibaddhatvādatha sā nityasatyapi .asatīvēti tadvyaktirvidyāphalamupēyatē .. 135 ..

3.136 hastasthamēva hēmādi vismṛtaṃ mṛgyatē yathā .yathā tadēva hastasthamavagamyōpaśāmyati .. 136 ..

3.137 tathaiva nityasiddhātmasvarūpānavabōdhataḥ .saṃsāriṇastathābhāvō vyajyatē brahmavidyayā .. 137 ..

3.138 hanta kēyamabhivyaktiryā vidyāphalamiṣyatē .svaprakāśasya ciddhātōryā svarūpapadē sthitā .. 138 ..

3.139 saṃvit kiṃ saiva kiṃ vāähaṃ brahmāsmītīti kīdṛśī .yadi svarūpasaṃvit sā, nityaivēti na tatphalam .. 139 ..

3.140 atha brahmāhamasmīti saṃvittirvyaktiriṣyatē .nanu tē brahmavidyā sā saiva tasyāḥ phalaṃ katham .. 140 ..

3.141 kiñca sā tattvamasyādivākyajanyā bhavanmatē .utpattimatyanityēti muktasyāpi bhayaṃ bhavēt .. 141 ..

3.142 api ca vyavahārajñāḥ sati puṣkalakāraṇē .kāryaṃ na jāyatē yēna tamāhuḥ pratibandhakam .. 142 ..

3.143 iha kiṃ tadyadutpattumupakrāntaṃ svahētutaḥ .avidyāpratibaddhatvādutpattiṃ na prapadyatē .. 143 ..

3.144 na muktirnityasiddhatvāt , na brahmāsmītidhīrapi . na hi brahmāya(ha)masmīti saṃvitpuṣkalakāraṇam .saṃsāriṇastadāästīti kathaṃ sā pratibadhyatē .. 144 ..

3.145 yataḥ sā kāraṇābhāvādidānīṃ nōpajāyatē .na punaḥ pratibaddhatvādasthānē tēna tadvacaḥ .. 145 ..

3.146 kiñcaikō jīva ityētadvastusthityā na yujyatē .avidyātatsamāślēṣajīvatvādī mṛṣā hi tē .. 146 ..

3.147 prātibhāsikamēkatvaṃ pratibhāsaparāhatam .yatō naḥ pratibhāsantē saṃsarantaḥ sahasraśaḥ .. 147 ..

3.148 āsaṃsārasamucchēdaṃ vyavahārāśca tatkṛtāḥ .abādhitāḥ pratīyantē svapnavṛttavilakṣaṇāḥ .. 148 ..

3.149 tēna yauktikamēkatvamapi yuktiparāhatam . pravṛttibhēdānumitā viruddhamitivṛttayaḥ .tattatsvātmavadanyēäpi dēhinōäśakyanihnavāḥ .. 149 ..

3.150 yathāänumēyādvahnyādēra(rā)numānā vilakṣaṇāḥ .pratyakṣaṃ tē (kṣyantē)tathāänyēbhyō jīvēbhyō na pṛthak katham .. 150 ..

3.151 na cēñcēṣṭāviśēṣēṇa parō bōddhāänumīyatē .vyavahārōävalupyēta sarvō laukikavaidikaḥ .. 151 ..

3.152 na caupādhikabhēdēna mēyamātṛvibhāgadhīḥ .svaśarīrēäpi tatpraptēḥ śiraḥpāṇyādibhēdataḥ .. 152 ..

3.153 ta(ya)thā tatra śiraḥpāṇipādādau vēdanōdayē .anusandhānamēkatvē, tathā sarvatra tē bhavēt .. 153 ..

3.154 prāyaṇānnarakaklēśāt prasūtivyasanādapi .cirātivṛttāḥ prāgjanmabhōgā na smṛtigōcarāḥ .. 154 ..

3.155 yugapajjāyamānēṣu …… (sukhadukhādiṣu sphuṭaḥ) .āśrayāsaṅkarastatra kathamaikārthyavibhramaḥ .. 155 ..

3.156 na ca prātisvikāvidyākalpitasvasvadṛśyakaiḥ .jīvairanēkairapyēṣā lōkayātrōpapadyatē .. 156 ..

3.157 paravārtāänabhijñāstē svasvasvapnēkadarśinaḥ .kathaṃ pravartayēyustāṃ saṅgādyēkanibandhanām .. 157 ..

3.158 kiñca svayaṃprakāśatvavibhutvaikatvanityatāḥ .tvadabhyupētā bādhēran saṃvidastēädvitīyatām .. 158 ..

3.159 saṃvidēva na tē dharmāḥ, siddhāyāmapi saṃvidi .vivādadarśanāttēṣu ; tadrūpāṇāṃ ca bhēdataḥ .. 159 ..

3.160 na ca tē bhrāntisiddhāstē yēnādvaitāvirōdhinaḥ .tattvāvēdakavēdāntavākyasiddhā hi tē guṇāḥ .. 160 ..

3.161 ānandasvaprakāśatvanityatvamahimādyatha .brahmasvarūpamēvēṣṭaṃ, tatrāīdaṃ vivicyatām .. 161 ..

3.162 brahmēti yāvannirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ .athavā tasya tē, yadvā ta ēva brahmasaṃjñinaḥ .. 162 ..

3.163 ādyē tattatpadāmnānavaiyarthyaṃ vēdalōkayōḥ .pūrvōktanītyābhēdaśca, jagajjanmādikāraṇam .. 163 ..

3.164 abhyupētyaiva hi brahma vivādāstēṣu vādinām .dvitīyē saiva tairēva brahmaṇaḥ sadvitīyatā .. 164 ..

3.165 tṛtīyē brahma bhidyēta tanmātratvātpadē padē .tatsamūhōäthavā brahma taruvṛndavanādivat .. 165 ..

3.166 prakarṣaśca prakāśaśca bhinnāvēvārkavartinau .tēna na kvāpi vākyārthō vibhāgōästi nidarśanam .. 166 ..

3.167 jāḍyaduḥkhādyapōhēna yadyēkatraiva vartitā .jñānānandādiśabdānāṃ na satassadvitīyatā .. 167 ..

3.168 apōhāḥ kiṃ na santyēva, santō vā, nōbhayēäpi vā .sattvē satsadvitīyaṃ syāt jaḍādyātmakatētarē (tā parē) .. 168 ..

3.169 sadasadvyatirēkōktiḥ pūrvamēva parākṛtā .tathātvē ca ghaṭādibhyō brahmāpi na viśiṣyatē .. 169 ..

3.170 kiñcāpōhyajaḍatvādiviruddhārthāsamarpaṇē .naiva tattadapōhyēta tadēkārthaiḥ padairiva .. 170 ..

3.171 pratiyōgini dṛśyē tu yā bhāvāntaramātradhīḥ .saivābhāva itīhāpi sadbhistē sadvitīyatā .. 171 ..

3.172 bhūtabhautikabhēdānāṃ sadasadvyatirēkitā .kutōävasīyatē kiṃ nu pratyakṣādērutāgamāt .. 172 ..

3.173 pratyakṣādīni mānāni svasvamarthaṃ yathāyatham .vyavacchindanti jāyanta iti yā (tā) vat svasākṣikam .. 173 ..

3.174 yathāägrataḥ sthitē nīlē nīlimānyakathā na, dhīḥ .ēkākārā , na hi tathā sphaṭikē dhavakē matiḥ .. 174 ..

3.175 kṣīrē madhuradhīryādṛk naiva nibhbakaṣāyadhīḥ .vyāvahārāśca niyatāḥ sarvē laukikavaidikāḥ .. 175 ..

3.176 satyaṃ pratītirastyasyā mūlaṃ nāstīti cēnna tat .sā cēdasti tasyā mūlaṃ kalpyatāṃ kāryabhūtayā .. 176 ..

3.177 klṛptaṃ cēndriyaliṅgādi tadbhāvānuvidhānataḥ .yaugapadyakramāyōgādvyavacchēdavidhānayōḥ .. 177 ..

3.178 aikyāyōgācca bhēdō na pratyakṣa iti yō bhramaḥ .bhēdētarētarābhāvavivēkāgrahaṇēna saḥ .. 178 ..

3.179 svarūpamēva bhāvānāṃ pratyakṣēṇa parisphurat .bhēdavyāhārahētuḥ syāt pratiyōgivyapēkṣayā .. 179 ..

3.180 yathā tanmātradhīrnānānāstivyāhārasādhanī .hrasvadīrghatvabhēdā vā yathaikatra ṣaḍaṅgulē .. 180 ..

3.181 ēvaṃ vyavasthitānēkaprakārākaravattayā .pratyakṣasya prapañcasya tadbhāvōäśakyanihnavaḥ .. 181 ..

3.182 āgamaḥ kāryaniṣṭhatvādīdṛśēärthē na tu pramā .prāmāṇyēäpyanvayāyōgyapadārthatvānna bōdhakaḥ .. 182 ..

3.183 nāsat pratītēḥ , bādhācca na sadityapi yanna tat . pratītērēva sat kiṃ na , bādhānnāsat kutō jagat ? .tasmādavidyayaivēyamavidyā bhavatāääśritā .. 183 ..

3.184 kiñca bhēdaprapañcasya dharmō mithyātvalakṣaṇaḥ .mithyā vā paramārthō vā nādyaḥ kalpōäyamañjasā .. 184 ..

3.185 tanmithyātvē prapañcasya satyatvaṃ durapahnavam .pāramārthyaiäpi tēnaiva tavādvaitaṃ vihanyatē .. 185 ..

3.186 sarvāṇyēva pramāṇāni svaṃ svamarthaṃ yathōditam .asatōärthāntarēbhyaśca vyavacchindanti bhānti na .. 186 ..

3.187 tathāhīha ghaṭōästīti yēyaṃ dhīrupajāyatē .sā tadā tasya nābhāvaṃ paṭatvaṃ vāänumanyatē .. 187 ..

3.188 nanvastīti yaduktaṃ kiṃ tanmātraṃ ghaṭa ityapi . arthāntaraṃ vā , tanmātrē sadadvaitaṃ prasajyatē .arthāntaratvē siddhaṃ tat sadasadbhyāṃ vilakṣaṇam .. 188 ..

3.189 yadyēvamasti brahmēti brahmaupaniṣadaṃ matam .ghaṭavatsadasadbhyāmanirvācyaṃ tavāpatēt .. 189 ..

3.190 ānandasatyajñānādinirdēśaurēva vaidikaiḥ .brahmaṇōäpyatathābhāvastvayaivaivaṃ samarthitaḥ .. 190 ..

3.191 sadasadvyatirēkōktiḥ prapañcasya ca hīyatē .yadyathākiñciducyēta tatsarvasya tathā bhavēt .. 191 ..

3.192 tasmādastīti saṃvittirjāyamānā ghaṭādiṣu .tattatpadārthasaṃsthānapāramārthyāvabōdhinī .. 192 ..

3.193 sajātīyavijātīyavyavacchēdanibandhanaiḥ . svaiḥsvairvyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ .sā sattā na svatantraänyā tatrādvaitakathā katham .. 193 ..

3.194 na ca nānāvidhākārapratītiḥ śakyanihnavā .na vēdyaṃ vittidharmaḥ syāditi yatprāgudīritam .. 194 ..

3.195 tēnāpi sādhitaṃ kiñcit saṃvidōästi na vā tvayā .asti cēt pakṣapātaḥ syāt na cēttē viphalaḥ śramaḥ .. 195 ..

3.196 ataḥsvarasavispaṣṭadṛṣṭabhēdāstu saṃvidaḥ.yathārathādibhirvāhyai (yathāvasthāyibhirbāhyai) rnaikyaṃ yānti ghaṭādibhiḥ .. 196 ..

3.197 sahōpalambhaniyamō na khalvaikaikasaṃvidā .nacēdasti sasāmānyaṃ sarvaṃ saṃvēdanāspadam .. 197 ..

3.198 sahōpalambhaniyamānnānyōärthaḥ saṃvidō bhavēt . yadētadaparādhīnasvaprakāśaṃ tadēva hi .svayabhprakāśatāśabdamiti vṛddhāḥ pracakṣatē .. 198 ..

3.199 yasminnabhāsamānēäpi yō nāmārthō na bhāsatē .nāsāvarthāntarasta(raṃ ta) smānmithyēnduriva candrataḥ .. 199 ..

3.200 abhāsamānē vijñānē na cātmārthāvabhāsanam .iti saṃvidvivartatvaṃ prapañcaḥ sphuṭamañcati .. 200 ..

3.201

3.202 tathā hīdamahaṃ vēdmītyanyōnyānātmanā sphuṭam .trayaṃ sākṣāccākā stīti saḍharvēṣāmātmasākṣikam .. 202 ..

3.203 pratyakṣapratipaśraṃ ca nānumānaṃ pravartatē .na hi vahnēranuṣṇatvaṃ dravyatvādanumīyatē .. 203 ..

3.204 kiñca hēturviruddhōäyaṃ sahabhāvō dvayōryataḥ .tavāpi na hi saṃvittiḥ svātmanā saha bhāsatē .. 204 ..

3.205 nīlādyupaplavāpētasvacchacinmātrasantatiḥ . svāpādau bhāsatē , naivamarthaḥ saṃvēdanāt pṛthak .tēna saṃvēdanaṃ satyaṃ saṃvēdyōärthastvasanniti .. 205 ..

3.206 tadētadaparāmṛṣṭa svavāgbādhasya jalpitam .sahōpalambhaniyamō yēnaivaṃ sati hīyatē .. 206 ..

3.207 yasmādṛtē yadābhāti bhāti ya(ta) smādṛtēäpi tat .ghaṭādṛtēäpi nirbhātaḥ paṭādiva ghaṭaḥ svayam .. 207 ..

ētāvānēva saṃvitsiddhibhāga upalabhyatē iti |

śrīmadviśiṣṭādvaitasiddhāntapravartanadhurandharaparamācāryaśrīmadbhagavadyāmunamunisamanugṛhītē siddhitrayē saṃvitsiddhiḥ .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.