śrīmadgītābhāṣyam Ady 11

bhagavadrāmānujaviracitaṃ

 

śrīmadgītābhāṣyam

 

ēkādaśōädhyāya:

ēvaṃ bhaktiyōganiṣpattayē tadvivṛddhayē ca sakalētaravilakṣaṇēna svābhāvikēna bhagavadasādhāraṇēna kalyāṇaguṇagaṇēna saha bhagavata: sarvātmatvaṃ tata ēva tadvyatiriktasya kṛtsnasya cidacidātmakasya vastujātasya taccharīratayā tadāyattasvarūpasthitipravṛttitvaṃ cōktam . tamētaṃ bhagavadasādhāraṇaṃ svabhāvaṃ kṛtsnasya tadāyattasvarūpasthitipravṛttitāṃ ca bhagavatsakāśādupaśrutya ēvamēvēti nityaśca tathābhūtaṃ bhagavantaṃ sākṣātkartukāmōärjuna uvāca . tathaiva bhagavatprasādādanantaraṃ drakṣyati . sarvāścaryamayaṃ dēvamanantaṃ viśvatōmukham … tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanēkadhā: (bha.gī.11.13) iti hi vakṣyatē.

arjuna uvāca

madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam  .

yattvayōktaṃ vacastēna mōhōäyaṃ vigatō mama  . 1 .

dēhātmābhimānarūpamōhēna mōhitasya mamānugrahaikaprayōjanāya paramaṃ guhyaṃ paramaṃ rahasyamadhyātmasaṃjñitamātmani vaktavyaṃ vaca:, na tvēvāhaṃ jātu nāsam (2.12) ityādi, tasmādyōgī bhavārjuna (6.46) ityētadantaṃ yattvayōktam, tēnāyaṃ mamātmaviṣayō mōha: sarvō vigata: dūratō nirasta: . 1 . tathā ca –

bhavāpyayau hi bhūtānāṃ śrutau vistaraśō mayā  .

tvatta: kamalapatrākṣa māhātmyamapi cāvyayam  . 2 .

saptamaprabhṛti daśamaparyantē tvadvyatiriktānāṃ sarvēṣāṃ bhūtānāṃ tvatta: paramātmanō bhavāpyayau utpattipralayau vistaraśō mayā śrutau hi . kamalapatrākṣa, tava avyayaṃ nityaṃ sarvacētanācētanavastuśēṣitvaṃ jñānabalādikalyāṇaguṇagaṇaistavaiva parataratvaṃ sarvādhāratvaṃ cintitanimiṣitādisarvapravṛttiṣu tavaiva pravartayitṛtvamityādi aparimitaṃ māhātmyaṃ ca śrutam . hiśabdō vakṣyamāṇadidṛkṣādyōtanārtha: . 2 .

ēvamētadyathāttha tvamātmānaṃ paramēśvara  .

draṣṭumicchāmi tē rūpamaiśvaraṃ puruṣōttama             . 3 .

hē paramēśvara!, ēvamētadityavadhṛtam, yathātha tvamātmānaṃ bravīṣi . puruṣōttama āśritavātsalyajaladhē tavaiśvaraṃ tvadasādhāraṇaṃ sarvasya praśāsitṛtvē, pālayitṛtvē, sraṣṭṛtvē, saṃhartṛtvē bhartṛtvē, kalyāṇaguṇākaratvē, parataratvē, sakalētaravisajātīyatvēävasthitaṃ rūpaṃ draṣṭuṃ sākṣātkartumicchāmi . 3 .

manyasē yadi tacchakyaṃ mayā draṣṭumiti prabhō  .

yōgēśvara tatō mē tvaṃ darśayātmānamavyayam  . 4 .

tatsarvasya sraṣṭṛ, sarvasya praśāsitṛ, sarvasyādhārabhūtaṃ tvadrūpaṃ mayā draṣṭuṃ śakyamiti yadi manyasē, tatō yōgēśvara  yōgō jñānādikalyāṇaguṇayōga:, paśya mē yōgamaiśvaram (8) iti hi vakṣyatē  tvadvyatiriktasya kasyāpyasaṃbhāvitānāṃ jñānabalaiśvaryavīryaśaktitējasāṃ nidhē! ātmānaṃ tvāmavyayaṃ mē darśaya . avyayamiti kriyāviśēṣaṇam . tvāṃ sakalaṃ mē darśayētyartha: . 4 .

śrībhagavānuvāca

ēvaṃ kautūhalānvitēna harṣagadgadakaṇṭhēna pārthēna prārthitō bhagavānuvāca –

paśya mē pārtha rūpāṇi śataśōätha sahasraśa:  .

nānāvidhāni divyāni nānāvarṇākṛtīni ca   . 5 .

paśya mē sarvāśrayāṇi rūpāṇi atha śataśa: sahasraśaśca nānāvidhāni nānāprakārāṇi, divyāni aprākṛtāni, nānāvarṇākṛtīni śuklakṛṣṇādinānāvarṇāni, nānākārāṇi ca paśya . 5 .

paśyādityān vasūn rudrānaśvinau marutastathā  .

bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata            . 6 .

mamaikasmin rūpē paśya ādityān dvādaśa, vasūnaṣṭau, rudrānēkādaśa, aśvinau dvau, marutaścaikōnapañcāśatam . pradarśanārthamidam, iha jagati pratyakṣadṛṣṭāni śāstradṛṣṭāni ca yāni vastūni, tāni sarvāṇi, anyānyapi sarvēṣu lōkēṣu sarvēṣu ca śāstrēṣvadṛṣṭapūrvāṇi bahūnyāścaryāṇi paśya . 6 .

ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram  .

mama dēhē guḍākēśa yaccānyaddraṣṭumicchasi    . 7 .

iha mamaikasmin dēhē, tatrāpi ēkasthamēkadēśasthaṃ sacarācaraṃ kṛtsnaṃ jagatpaśya yaccānyaddraṣṭumicchasi, tadapyēkadēhaikadēśa ēva paśya . 7 .

na tu māṃ śakṣyasē draṣṭumanēnaiva svacakṣuṣā .

divyaṃ dadāmi tē cakṣu: paśya mē yōgamaiśvaram        . 8 .

ahaṃ mama dēhaikadēśē sarvaṃ jagaddarśayiṣyāmi tvaṃ tvanēna niyataparimitavastugrāhiṇā prākṛtēna svacakṣuṣā, māṃ tathābhūtaṃ sakalētaravisajātīyamaparimēyaṃ draṣṭuṃ na śakṣyasē . tava divyamaprākṛtaṃ maddarśanasādhanaṃ cakṣurdadāmi . paśya mē yōgamaiśvaram  madasādhāraṇaṃ yōgaṃ paśya mamānantajñānādiyōgamanantavibhūtiyōgaṃ ca paśyētyartha: .8.

ēvamuktvā tatō rājanmahāyōgēśvarō hari:  .

darśayāmāsa pārthāya paramaṃ rūpamaiśvaram              . 9 .

ēvamuktvā sārathyēävasthita: pārthamātulajō mahāyōgēśvarō hari: mahāścaryayōgānāmīśvara: parabrahmabhūtō nārāyaṇa: paramamaiśvaraṃ svāsādhāraṇaṃ rūpaṃ pārthāya pitṛṣvasu: pṛthāyā: putrāya darśayāmāsa . tadvividhavicitranikhilajagadāśrayaṃ viśvasya praśāsitṛ ca rūpam taccēdṛśam . 9.

anēkavaktranayanamanēkādbhutadarśanam  .

anēkadivyābharaṇaṃ divyānēkōdyatāyudham     . 10 .

divyamālyāmbaradharaṃ divyagandhānulēpanam  .

sarvāścaryamayaṃ dēvamanantaṃ viśvatōmukham            . 11 .

dēvaṃ dyōtamānam, anantaṃ kālatrayavarti nikhilajagadāśrayatayā dēśakālaparicchēdānarhām, viśvatōmukhaṃ viśvadigvartimukham, svōcitadivyāmbaragandhamālyābharaṇāyudhānvitam . 10 – 11 .

tāmēva dēvaśabdanirdiṣṭāṃ dyōtamānatāṃ viśinaṣṭi –

divi sūryasahasrasya bhavēdyugapadutthitā  .

yadi bhāssadṛśī sā syādbhāsastasya mahātmana:. 12 .

tējasōäparimitatvadarśanārthamidam akṣayatējassvarūpamityartha: . 12 .

tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanēkadhā  .

apaśyaddēvadēvasya śarīrē pāṇḍavastadā             . 13 .

tatra anantāyāmavistārē, anantabāhūdaravaktranētrē, aparimitatējaskē, aparimitadivyāyudhōpētē, svōcitāparimitadivyabhūṣaṇē, divyamālyāmbaradharē, divyagandhānulēpanē, anantāścaryamayē, dēvadēvasya divyē śarīrē anēkadhā pravibhaktaṃ brahmādivividhavicitradēvatiryaṅmanuṣyasthāvarādibhōktṛvargapṛthivyantarikṣa-svargapātālātala-vitalasutalādibhōgasthānabhōgyabhōgōpakaraṇabhēdabhinnaṃ prakṛtipuruṣātmakaṃ kṛtsnaṃ jagat, ahaṃ sarvasya prabhavō mattassarvaṃ pravartatē (10.8), hanta tē kathayiṣyāmi vibhūtīrātmanaśśubhā: (19), ahamātmā guḍākēśa sarvabhūtāśayasthita: (20), ādityānāmahaṃ viṣṇu: (21) ityādinā, na tadasti vinā yatsyānmayā bhūtaṃ carācaram (39), viṣṭabhyāhamidaṃ kṛtsnamēkāṃśēna sthitō jagat (42) ityantēnōditam, ēkasthamēkadēśastham pāṇḍavō bhagavatprasādalabdhataddarśanānuguṇadivyacakṣurapaśyat . 13 .

tatassa vismayāviṣṭō hṛṣṭarōmā dhanañjaya:  .

praṇamya śirasā dēvaṃ kṛtāñjalirabhāṣata            . 14 .

tatō dhanañjayō mahāścaryasya kṛtsnasya jagata: svadēhaikadēśēnāśrayabhūtaṃ kṛtsnasya pravartayitāraṃ ca āścaryatamānantajñānādikalyāṇaguṇagaṇaṃ dēvaṃ dṛṣṭvā vismayāviṣṭō hṛṣṭarōmā śirasā daṇḍavatpraṇamya kṛtāñjalirabhāṣata . 14 .

arjuna uvāca

paśyāmi dēvāṃstava dēva dēhē sarvāṃstathā bhūtaviśēṣasaṅgān  .

brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca dīptān  . 15 .

dēva! tava dēhē sarvān dēvān paśyāmi tathā sarvān prāṇiviśēṣāṇāṃ saṃghān, tathā brahmāṇaṃ caturmukhamaṇḍādhipatim, tathēśaṃ kamalāsanasthaṃ  kamalāsanē brahmaṇi sthitamīśaṃ tanmatēävasthitaṃ tathā dēvarṣipramukhān sarvānṛṣīn, uragāṃśca vāsukitakṣakādīn dīptān . 15 .

anēkabāhūdaravaktranētraṃ paśyāmi tvāṃ sarvatōänantarūpam  .

nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśvēśvara viśvarūpa  . 16 .

anēkabāhūdaravaktranētramanantarūpaṃ tvāṃ sarvata: paśyāmi viśvēśvara  viśvasya niyanta:, viśvarūpa  viśvaśarīra! yatastvamananta:, atastava nāntaṃ na madhyaṃ na punastavādiṃ ca paśyāmi . 16 .

kirīṭinaṃ gadinaṃ cakriṇaṃ ca tējōrāśiṃ sarvatō dīptimantam  .

paśyāmi tvā durnirīkṣaṃ samantāddīptānalārkadyutimapramēyam  . 17 .

tējōrāśiṃ sarvatō dīptimantaṃ samantāddurnirīkṣaṃ dīptānalārkadyutimapramēyaṃ tvāṃ kirīṭinaṃ gadinaṃ cakriṇaṃ ca paśyāmi . 17 .

tvamakṣaraṃ paramaṃ vēditavyaṃ tvamasya viśvasya paraṃ nidhānam  .

tvamavyaya: śāśvatadharmagōptā sanātanastvaṃ puruṣō matō mē  . 18 .

upaniṣatsu, dvē vidyē vēditavyē (mu.1.1.4) ityādiṣu vēditavyatayā nirdiṣṭaṃ paramamakṣaraṃ tvamēva asya viśvasya paraṃ nidhānaṃ viśvasyāsya paramādhārabhūtastvamēva tvamavyaya: vyayarahita: yatsvarūpō yadguṇō yadvibhavaśca tvam, tēnaiva rūpēṇa sarvadāvatiṣṭhasē . śāśvatadharmagōptā śāśvatasya nityasya vaidikasya dharmasya ēvamādibhiravatāraistvamēva gōptā . sanātanastvaṃ puruṣō matō mē,  vēdāhamētaṃ puruṣaṃ mahāntaṃ (pu), parātparaṃ puruṣam (mu.3.2.8) ityādiṣūdita: sanātanapuruṣastvamēvēti mē mata: jñāta: . yadukulatilakastvamēvaṃbhūta idānīṃ sākṣātkṛtō mayētyartha: . 18 .

anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanētram  .

paśyāmi tvā dīptahutāśavaktraṃ svatējasā viśvamidaṃ tapantam  . 19 .

anādimadhyāntamādimadhyāntarahitam . anantavīryamanavadhikātiśayavīryam vīryaśabda: pradarśanārtha: anavadhikātiśayajñānabalaiśvaryavīryaśaktitējasāṃ nidhimityartha: . anantabāhuṃ asaṃkhyēyabāhum . sōäpi pradarśanārtha: anantabāhūdarapādavaktrādikam . śaśisūryanētraṃ śaśivatsūryavacca prasādapratāpayuktasarvanētram . dēvādīnanukūlānnamaskārādi kurvāṇān prati prasāda:, tadviparītānasurarākṣasādīn prati pratāpaḥ . rakṣāṃsi bhītāni diśō dravanti sarvē namasyanti ca siddhasaṃghā: (36) iti hi vakṣyatē . dīptahutāśavaktraṃ pradīptakālānalavatsaṃhārānuguṇavaktram . svatējasā viśvamidaṃ tapantam . tēja: parābhibhavanasāmarthyam svakīyēna tējasā viśvamidaṃ tapantaṃ tvāṃ paśyāmi  ēvambhūtaṃ sarvasya sraṣṭāraṃ sarvasyādhārabhūtaṃ sarvasya praśāsitāraṃ sarvasya saṃhartāraṃ jñānādyaparimitaguṇasāgaramādimadhyāntarahitamēvaṃbhūtadivyadēhaṃ tvāṃ yathōpadēśaṃ sākṣātkarōmītyartha: . ēkasmin divyadēhē anēkōdarādikaṃ katham? . itthamupapadyatē . ēkasmātkaṭipradēśāt anantaparimāṇādūrdhvamudgatā yathōditōdarādaya:, adhaśca yathōditadivyapādā: tatraikasminmukhē nētradvayamiti ca na virōdha:. 19 .  ēvaṃbhūtaṃ tvāṃ dṛṣṭvā dēvādayōähaṃ ca pravyathitā bhavāma ityāha –

dyāvāpṛthivyōridamantaraṃ hi vyāptaṃ tvayaikēna diśaśca sarvā:  .

dṛṣṭvādbhutaṃ rūpamugraṃ tadēvaṃ lōkatrayaṃ pravyathitaṃ mahātman     . 20 .

dyuśabda: pṛthivīśabdaścōbhau uparitanānāmadhastanānāṃ ca lōkānāṃ pradarśanārthau . dyāvāpṛthivyō: antaramavakāśa: . yasminnavakāsē sarvē lōkāstiṣṭhanti, sarvōäyamavakāśō diśaśca sarvāstvayaikēna vyāptā: . dṛṣṭvādbhutaṃ rūpamugraṃ tavēdamanantāyāmavistāramatyadbhutamatyugraṃ ca rūpaṃ dṛṣṭvā lōkatrayaṃ pravyathitaṃ yuddhadidṛkṣayā āgatēṣu brahmādidēvāsurapitṛgaṇasiddhagandharvayakṣarākṣasēṣu pratikūlānukūlamadhyastharūpaṃ lōkatrayaṃ sarvaṃ pravyathitamatyantabhītam . mahātmanaparicchēdyamanōvṛttē . ētēṣāmapyarjunasyaiva viśvāśrayarūpa-sākṣātkārasādhanaṃ divyaṃ cakṣurbhagavatā dattam . kimarthamiti cēt, arjunāya svaiśvaryaṃ sarvaṃ pradarśayitum . ata idamucyatē, ‘dṛṣṭvādbhutaṃ rūpamugraṃ tavēdaṃ lōkatrayaṃ pravyarthitaṃ mahātman‘ iti . 20.

amī hi tvā surasaṅghā viśanti kēcidbhītā: prāñjalayō gṛṇanti  .

svastītyuktvā maharṣisiddhasaṅghā: stuvanti tvāṃ stutibhi: puṣkalābhi: .21 .

amī surasaṃghā: utkṛṣṭāstvāṃ viśvāśrayamavalōkya hṛṣṭamanasa: tvan samīpaṃ viśanti . tēṣvēva kēcidatyugramatyadbhutaṃ ca tavākāramālōkya bhītā: prāñjalaya: svajñānānuguṇaṃ stutirūpāṇi vākyāni gṛṇanti uccārayanti . aparē maharṣisaṃghā: siddhasaṃghāśca parāvaratattvayāthātmyavida: svastītyuktvā puṣkalābhirbhavadanurūpābhi: stutibhi: stuvanti . 21 .

rudrādityā vasavō yē ca sādhyā viśvēäśvinau marutaścōṣmapāśca  .

gandharvayakṣāsurasiddhasaṅghā vīkṣyantē tvāṃ vismitāścaiva sarvē       . 22 .

ūṣmapā: pitara:, ūṣmabhāgā hi pitara: (aṣṭa.1.3.10.61) iti śrutē: . ētē sarvē vismayamāpannāstvāṃ vīkṣantē.22.

rūpaṃ mahattē bahuvaktranētraṃ mahābāhō bahubāhūrupādam  .

bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lōkā: pravyathitāstathāham  . 23 .

bahvībhirdaṃṣṭrābhiratibhīṣaṇākāraṃ lōkā: pūrvōktā: pratikūlānukūlamadhyasthāstrividhā: sarva ēva ahaṃ ca tadēvamīdṛśaṃ rūpaṃ dṛṣṭvā atīva vyathitā bhavāma: . 23 .

nabhasspṛśaṃ dīptamanēkavarṇaṃ vyāttānanaṃ dīptaviśālanētram  .

dṛsṭvā hi tvā pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇō .24.

namaśśabda: tadakṣarē paramē vyōman (nā), ādityavarṇaṃ tamasa: parastāt (nā), kṣayantamasya rajasa: parākē (yaju.2.2.12.68), yō asyādhyakṣa: paramē vyōman (aṣṭa.2.8.9.6)  ityādiśrutisiddhitriguṇaprakṛtyatītaparamavyōmavācī savikārasya prakṛtitattvasya, puruṣasya ca sarvāvasthasya,  kṛtsnasyāśrayatayā nabhasspṛśam iti vacanāt dyāvāpṛthivyōridamantaraṃ hi vyāptam iti pūrvōktatvācca. dīptamanēkavarṇaṃ vyāttānanaṃ dīptaviśālanētraṃ tvāṃ dṛṣṭvā pravyathitāntarātmā atyantabhītamanā: dhṛtiṃ na vindāmi dēhasya dhāraṇaṃ na labhē, manasaścēndriyāṇāṃ ca śamaṃ na labhē . viṣṇō vyāpin! . sarvavyāpinamatimātramatyadbhutamatighōraṃ ca tvāṃ dṛṣṭvā praśithikasarvāvayavō vyākulēndriyaśca bhavāmītyartha: . 24 .

daṃṣṭrākarālāni ca tē mukhāni dṛṣṭvaiva kālānalasannibhāni  .

diśō na jānē na labhē ca śarma prasīda dēvēśa jagannivāsa    . 25 .

yugāntakālānalavatsarvasaṃhārē pravṛttāni atighōrāṇi tava mukhāni dṛṣṭvā diśō na jānē sukhaṃ ca na labhē . jagatāṃ nivāsa dēvēśa brahmādīnāmīśvarāṇāmapi paramamahēśvara! māṃ prati prasannō bhava . yathāhaṃ prakṛtiṃ gatō bhavāmi, tathā kurvityartha: . 25 .

ēvaṃ sarvasya jagata: svāyattasthitipravṛttitvaṃ darśayan pārthasārathī rājavēṣacchadmanāvasthitānāṃ dhārtarāṣṭrāṇāṃ yaudhiṣṭhirēṣvanupraviṣṭānāṃ ca asurāṃśānāṃ saṃhārēṇa bhūbhārāvataraṇaṃ svamanīṣitaṃ svēnaiva kariṣyamāṇaṃ pārthāya darśayāmāsa . sa ca pārthō bhagavata: srarṣṭtvādikaṃ sarvaiśvaryaṃ sākṣātkṛtya tasminnēva bhagavati sarvātmani dhārtarāṣṭrādīnāmupasaṃhāramanāgatamapi tatprasādalabdhēna divyēna cakṣuṣā paśyannidaṃ cōvāca –

amī ca tvā dhṛtarāṣṭrasya putrā: sarvai: sahaivāvanipālasaṅghai:  .

bhīṣmō  drōṇa: sūtaputrastathāsau sahāsmadīyairapi yōdhamukhyai:  . 26 .

vaktrāṇi tē tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni  .

kēcidvilagnā daśanāntarēṣu saṃdṛśyantē cūrṇitairuttamāṅgai:     . 27 .

amī dhṛtarāṣṭrasya putrā: duryōdhanādayassarvē bhīṣmō drōṇa: sūtaputra: karṇaśca tatpakṣīyairavanipālasamūhai: sarvai:, asmadīyairapi kaiścidyōdhamukhyaissaha tvaramāṇā daṃṣṭrākarālāni bhayānakāni tava vaktrāṇi vināśāya viśanti tatra kēciccūrṇitairuttamāṅgairdaśānāntarēṣu vilagnāssaṃdṛśyantē . 26 – 27 .

yathā nadīnāṃ bahavōämbuvēgā: samudramēvābhimukhā dravanti  .

tathā tavāmī naralōkavīrā viśanti vaktrāṇyabhivijvalanti  . 28 .

yathā pradīptajvalanaṃ pataṅgā viśanti nāśāya samṛddhavēgā:  .

tathaiva nāśāya viśanti lōkāstavāpi vaktrāṇi samṛddhavēgā:        . 29 .

ētē rājalōkā:, bahavō nadīnāmambupravāhā: samudramiva, pradīptajvalanamiva ca śalabhā:, tava vaktrāṇyabhivijvalanti svayamēva tvaramāṇā ātmanāśāya viśanti . 28 – 29 .

lēlihyasē grasamāna: samantāllōkān samagrān vadanairjvaladbhi:  .

tējōbhirāpūrya jagatsamagraṃ bhāsastavōgrā: pratapanti viṣṇō    . 30 .

rājalōkān samagrān jvaladbhirvadanairgrasamāna: kōpavēgēna tadrudhirāvasiktamōṣṭhapuṭādikaṃ lēlihyasē puna: punarlēhanaṃ karōṣi . tavātighōrā bhāsa: raśmaya: tējōbhi: svakīyai: prakāśai: jagatsamagramāpūrya pratapanti . 30 .

ākhyāhi mē kō bhavānugrarūpō namōästu tē dēvavara prasīda  .

vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim       . 31 .

darśayātmānamavyayam (4) iti tavairyaṃ niraṅkuśaṃ sākṣātkartuṃ prārthitēna bhavatā niraṅkuśamaiśvaryaṃ darśayatā atighōrarūpamidamāviṣkṛtam . atighōrarūpa: kō bhavān, kiṃ kartuṃ pravṛtta iti bhavantaṃ jñātumicchāmi . tavābhiprētāṃ pravṛttiṃ na jānāmi . ētadākhyāhi mē . namōästu tē dēvavara! prasīda  namastēästu sarvēśvara ēvaṃ kartum, anēnābhiprāyēṇēdaṃ saṃhartṛrūpamāviṣkṛtamityuktvā prasannarūpaśca bhava.31.

āśritavātsalyātirēkēṇa viśvaiśvaryaṃ darśayatō bhavatō ghōrarūpāviṣkārē kōäbhiprāya iti pṛṣṭō bhagavān pārthasārathi: svābhiprāyamāha, pārthōdyōgēna vināpi dhārtarāṣṭrapramukhamaśēṣaṃ rājalōkaṃ nihantumahamēva pravṛtta iti jñāpanāya mama ghōrarūpāviṣkāra:, tajjñāpanaṃ ca pārthamudyōjayitumiti .

śrībhagavānuvāca –

kālōäsmi lōkakṣayakṛtpravṛddhō lōkān samāhartumiha pravṛtta:  .

ṛtēäpi tvā na bhaviṣyanti sarvē yēävasthitā: pratyanīkēṣu yōdhā: . 32 .

kalayati gaṇayatīti kāla: sarvēṣāṃ dhārtarāṣṭrapramukhānāṃ rājalōkānāmāyuravasānaṃ gaṇayannahaṃ tatkṣayakṛt ghōrarūpēṇa pravṛddhō rājalōkān samāhartumābhimukhyēna saṃhartumiha pravṛttōäsmi . atō matsaṃkalpādēva tvāmṛtēäpi  tvadudyōgādṛtēäpi ētē dhārtarāṣṭrapramukhāstava pratyanīkēṣu yēävasthitā yōdhā:, tē sarvē na bhaviṣyanti  vinaṅkṣyanti . 32 .

tasmāttvamuttiṣṭha yaśō labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham  .

mayaivaitē nihatā: pūrvamēva nimittamātraṃ bhava savyasācin          . 33 .

tasmāttvaṃ tān prati yuddhāyōttiṣṭha . tān śatrūn jitvā yaśō labhasva dharmyaṃ rājyaṃ ca samṛddhaṃ bhuṅkṣva . mayaivaitē kṛtāparādhā: pūrvamēva nihatā: hananē viniyuktā: . tvaṃ tu tēṣāṃ hananē nimittamātraṃ bhava. mayā hanyamānānāṃ śatrādisthānīyō bhava . savyasācin . ṣaca samavāyē savyēna śarasacanaśīla: savyasācī savyēnāpi karēṇa śarasamavāyakara: karadvayēna yōddhuṃ samartha ityartha: . 33 .

drōṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yōdhamukhyān  .

mayā hatāṃstvaṃ jahi mā vyathiṣṭhā: yudhyasva jētāsi raṇē sapatnān  . 34 .

drōṇabhīṣmakarṇādīn kṛtāparādhatayā mayaiva hananē viniyuktān tvaṃ jahi tvaṃ hanyā: . ētān gurūn bandhūṃśca anyānapi bhōgasaktān kathaṃ haniṣyāmīti mā vyathiṣṭhā:  tānuddiśya dharmādharmabhayēna bandhusnēhēna kāruṇyēna ca mā vyathāṃ kṛthā: . yatastē kṛtāparādhā mayaiva hananē viniyuktā:, atō nirviśaṅkōyudhyasva. raṇē sapatnān jētāsi jēṣyasi . naitēṣāṃ vadhē nṛśaṃsatāgandha: api tu jaya ēva labhyata ityartha: .34.

sañjaya uvāca –

ētacchrutvā vacanaṃ kēśavasya kṛtāñjalirvēpamāna: kirīṭī  .

namaskṛtvā bhūya ēvāha kṛṣṇaṃ sagadgadaṃ bhītabhīta: praṇamya  . 35 .

ētadaśritavātsalyajaladhē: kēśavasya vacanaṃ śrutvā arjunastasmai namaskṛtya bhītabhītō bhūyastaṃ praṇamya kṛtāñjalirvēpamāna: kirīṭī sagadgadamāha . 35 .

sthānē hṛṣīkēśa tava prakīrtyā jagatprahṛṣyatyanurajyatē ca  .

rakṣāṃsi bhītāni diśō dravanti sarvē namasyanti ca siddhasaṅghā:  . 36 .

sthānē yuktam. yadētadyuddhadidṛkṣayāgatamaśēṣadēvagandharvasiddhayakṣavidyādharakinnara-kiṃpuruṣādikaṃ jagat, tvatprasādāttvāṃ sarvēśvaramavalōkya tava prakīrtyā sarvaṃ prahṛṣyati, anurajyatē ca, yacca tvāmavalōkya rakṣāṃsi bhītāni sarvā diśa: pradravanti, sarvē siddhasaṃghā: siddhādyanukūlasaṃghā: namasyanti ca  tadētatsarvaṃ yuktamiti pūrvēṇa saṃbandha: . 36 .

yuktatāmēvōpapādayati –

kasmācca tē na namēranmahātman garīyasē brahmaṇōäpyādikartrē  .

mahātman, tē tubhyaṃ garīyasē brahmaṇa: hiraṇyagarbhasyāpi ādibhūtāya kartrē hiraṇyagarbhādaya: kasmāddhētōrna namaskuryu: .

ananta dēvēśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat       . 37 .

ananta dēvēśa jagannivāsa tvamēvākṣaram . na kṣaratītyakṣaraṃ jīvātmatattvam . na jāyatē mriyatē vā vipaścit (ka.u.2.18) ityādiśrutisiddhō jīvātmā hi na kṣarati. sadasacca tvamēva sadasacchabdanirdiṣṭaṃ kāryakāraṇabhāvēnāvasthitaṃ prakṛtitattvaṃ, nāmarūpavibhāgavattayā kāryāvasthaṃ sacchabdanirdiṣṭaṃ tadanarhātayā kāraṇāvasthamasacchabdanirdiṣṭaṃ ca tvamēva . tatparaṃ yattasmātprakṛtē: prakṛtisaṃbandhinaśca jīvātmana: paramanyanmuktātmatattvaṃ yat, tadapi tvamēva . 37 .

tvamādidēva: puruṣa: purāṇastvamasya viśvasya paraṃ nidhānam  .

atastvamādidēva:, puruṣa: purāṇa:, tvamasya viśvasya paraṃ nidhānam . nidhīyatē tvayi viśvaṃ iti tvamasya viśvasya paraṃ nidhānam viśvasya śarīrabhūtasyātmatayā paramādhārabhūtastvamēvētyartha: .37.

vēttāsi vēdyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa       . 38 .

jagati sarvō vēditā vēdyaṃ ca sarvaṃ tvamēva . ēvaṃ sarvātmatayāvasthitastvamēva paraṃ ca dhāma sthānam prāpyasthānamityartha: . tvayā tataṃ viśvamanantarūpa . tvayātmatvēna viśvaṃ cidacinmiśraṃ jagattataṃ – vyāptam . 38 .

atastvamēva vāyvādiśabdavācya ityāha –

vāyuryamōägnirvaruṇaśśaśāṅka: prajāpatistvaṃ prapitāmahaśca  .

sarvēṣāṃ prapitāmahastvamēva pitāmahādayaśca . sarvasāṃ prajānāṃ pitara: prajāpataya:, prajāpatīnāṃ pitā hiraṇyagarbha: prajānāṃ pitāmaha:, hiraṇyagarbhasyāpi pitā tvaṃ prajānāṃ prapitāmaha: . pitāmahādīnāmātmatayā tattacchabdavācyastvamēvētyartha: . 39 .

atyadbhutākāraṃ bhagavantaṃ dṛṣṭvā harṣōtphullanayanōätyantasādhvasāvanata: sarvatō namaskarōti .

namō namastēästu sahasrakṛtva: punaśca bhūyōäpi namō namastē  . 39 .

nama: purastādatha pṛṣṭhatastē namōästu tē sarvata ēva sarva  .

anantavīryāmitavikramastvaṃ sarvaṃ samāpnōṣi tatōäsi sarva:  . 40 .

amitavīrya, aparimitaparākramastvaṃ sarvātmatayā samāpnōṣi tata: sarvōäsi . yatastvaṃ sarvaṃ cidacidvastujātamātmatayā samāpnōṣi, ata: sarvasya cidacidvastujātasya tvaccharīratayā tvatprakāratvātsarvaprakārastvamēva sarvaśabdavācyōäsītyartha: . tvamakṣaraṃ sadasat (37), vāyuryamōägni: (37) ityādisarvasāmānādhikaraṇyanirdēśasyātmatayā vyāptirēva hēturiti suvyaktamuktam, tvayā tataṃ viśvamanantarūpa (38), sarvaṃ samāpnōṣi tatōäsi sarva: iti ca . 40 .

sakhēti matvā prasabhaṃ yaduktaṃ hē kṛṣṇa hē yādava hē sakhēti  .

ajānatā mahimānaṃ tavēmaṃ mayā pramādātpraṇayēna vāpi             . 41 .

yaścāpahāsārthamasatkṛtōäsi vihāraśayyāsanabhōjanēṣu  .

ēkōätha vāpyacyuta tatsamakṣaṃ tatkṣāmayē tvāmahamapramēyam    . 42 .

tavānantavīryatvāmitavikramatvasarvāntarātmatvasraṣṭṛtvādikō yō mahimā, tamimamajānatā mayā pramādānmōhāt, praṇayēna ciraparicayēna vā sakhēti mama vayasya: iti matvā, hē kṛṣṇa, hē yādava, hē sakhā iti tvayi prasabhaṃ vinayāpētaṃ yaduktaṃ, yacca prihāsārthaṃ sarvadaiva satkārārhāstvamasatkṛtōäsi, vihāraśayyāsanabhōjanēṣu ca sahakṛtēṣu ēkāntē va: samakṣaṃ vā yadasatkṛtōäsi tatsarvaṃ tvāmapramēyamahaṃ kṣāmayē . 41 – 42 .

pitāsi lōkasya carācarasya tvamasya pūjyaśca guru garīyān  .

na tvatsamōästyabhyadhika: kutōänyō lōkatrayēäpyapratimaprabhāva . 43 .

apratimaprabhāva! tvamasya sarvasya carācarasya lōkasya pitāsi . asya lōkasya guruścāsi atastvamasya carācarasya lōkasya garīyān pūjyatama: . na tvatsamōästyabhyadhika: kutōänya:  lōkatrayēäpi tvadanya: kāruṇyādinā kēnāpi guṇēna na tvatsamōästi . kutōäbhyadhika:? . 43 .

tasmātpraṇamya praṇidhāya kāryaṃ prasādayē tvāmahamīśamīḍyam  .

pitēva putrasya sakhēva sakhyu: priya: priyāyārhāsi dēva sōḍhum  . 44 .

yasmāttvaṃ sarvasya pitā pūjyatamō guruśca kāruṇyādiguṇaiśca sarvādhikōäsi, tasmāttvāmīśamīḍyaṃ praṇamya praṇidhāya ca kāyaṃ, prasādayē yathā kṛtāparādhasyāpi putrasya, yathā ca sakhyu:, praṇāmapūrvaṃ prārthita: pitā vā sakhā vā prasīdati tathā tvaṃ paramakāruṇika: priyāya mē sarvaṃ sōḍhumarhāsi . 44 .

adṛṣṭapūrvaṃ hṛṣitōäsmi dṛṣṭvā bhayēna ca pravyathitaṃ manō mē  .

tadēva mē darśaya dēva rūpaṃ prasīda dēvēśa jagannivāsa  . 45 .

adṛṣṭapūrvam  atyadbhutamatyugraṃ ca tava rūpaṃ dṛṣṭvā hṛṣitōäsmi prītōäsmi . bhayēna pravyathitaṃ ca mē mana: . atastadēva tava suprasannaṃ rūpaṃ mē darśaya . prasīda dēvēśa jagannivāsa  mayi prasādaṃ kuru, dēvānāṃ brahmādīnāmapīśa, nikhilajagadāśrayabhūta . 45 .

kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva  .

tēnaiva rūpēṇa caturbhujēna sahasrabāhō bhava viśvamūrtē          . 46 .

tathaiva pūrvavat, kirīṭinaṃ gadinaṃ cakrahastaṃ tvāṃ draṣṭumicchāmi . atastēnaiva pūrvasiddhēna caturbhujēna rūpēṇa yuktō bhava . sahasrabāhō viśvamūrtē idānīṃ sahasrabāhutvēna viśvaśarīratvēna dṛśyamānarūpastvaṃ tēnaiva rūpēṇa yuktō bhavētyartha: . 46 .

śrībhagavānuvāca

mayā prasannēna tavārjunēdaṃ rūpaṃ paraṃ darśitamātmayōgāt .

tējōmayaṃ viśvamanantamādyaṃ yanmē tvadanyēna na dṛṣṭapūrvam  . 47 .

yanmē tējōmayaṃ tējasāṃ rāśi: viśva! viśvātmabhūtam, anantamantarahitam pradarśanārthamidam ādimadhyāntarahitam ādyaṃ madvyatiriktasya kṛtsnasyādibhūtam, tvadanyēna kēnāpi na dṛṣṭapūrvaṃ rūpam  tadidaṃ prasannēna mayā madbhaktāya tē darśitam ātmayōgādatmanassatyasaṃkalpatvayōgāt . 47 .

ananyabhaktivyatiriktai: sarvairapyupāyairyathāvadavasthitōähaṃ draṣṭuṃ na śakya ityāha –

na vēdayajñādhyayanairna dānairna ca kriyābhirna tapōbhirugrai:  .

ēvaṃrūpaśśakya ahaṃ nṛlōkē draṣṭuṃ tvadanyēna kurupravīra  . 48 .

ēvaṃrūpō yathāvadavathitōähaṃ mayi bhaktimatastvattōänyēna ēkāntabhaktirahitēna kēnāpi puruṣēṇa vēdayajñādibhi: kēvalairdraṣṭuṃ na śakya: . 48 .

mā tē vyathā mā ca vimūḍhabhāvō dṛṣṭvā rūpaṃ ghōramīdṛṅmamēdam  .

vyapētabhī: prītamanā: punastvaṃ tadēva mē rūpamidaṃ prapaśya      . 49 .

īdṛśaghōrarūpadarśanēna tē yā vyathā, yaśca vimūḍhabhāvō vartatē, tadubhayaṃ mā bhūt tvayā abhyastapūrvamēva saumyaṃ rūpaṃ darśayāmi, tadēvēdaṃ mama rūpaṃ prapaśya . 49 .

sañjaya uvāca –

ityarjunaṃ vāsudēvastathōktvā svakaṃ rūpaṃ darśayāmāsa bhūya:  .

āśvāsayāmāsa ca bhītamēnaṃ bhūtvā punassaumyavapurmahātmā  . 50 .

ēvaṃ pāṇḍutanayaṃ bhagavān vasudēvasūnuruktvā bhūya: svakīyamēva caturbhujaṃ rūpaṃ darśayāmāsa aparicitarupadarśanēna bhītamēnaṃ punarapi paricitasaumyavapurbhūtvā āśvāsayāmāsa ca, mahātmā satyasaṅkalpa:. asya sarvēśvarasya paramapuruṣasya parasya brahmaṇō jagadupakṛtimartyasya vasudēvasūnōścaturbhujamēva svakīyaṃ rūpam kaṃsādbhītavasudēvaprārthanēna ākaṃsavadhādbhujadvayamupasaṃhṛtaṃ paścādāviṣkṛtaṃ ca . jātōäsi dēva dēvēśa śaṅkhacakragadādhara . divyaṃ rūpamidaṃ dēva prasādēnōpsaṃhara . ….. upasaṃhara viśvātman rūpamētaccaturbhujam (vi.pu.5.3.13) iti hi prārthitam . śiśupālasyāpi dviṣatōänavaratabhāvanāviṣayaścaturbhujamēva vasudēvasūnō rūpam, udārapīvaracaturbāhuṃ śaṅkhacakragadādharam (vi.pu.4.15.13) iti . ata: pārthēnātra tēnaiva rūpēṇa caturbhujēnētyucyatē . 50 .

arjuna uvāca

dṛṣṭvēdaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana  .

idānīmasmi saṃvṛtta: sacētā: prakṛtiṃ gata:    . 51 .

anavadhikātiśayasaundaryasaukumāryalāvaṇyādiyuktaṃ tavaivāsādhāraṇaṃ manuṣyatvasaṃsthāna-saṃsthitamatisaumyamidaṃ tava rūpaṃ dṛṣṭvā idānīṃ sacētāssaṃvṛttōäsmi prakṛtiṃ gataśca . 51 .

śrībhagavānuvāca

sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama  .

dēvā apyasya rūpasya nityaṃ darśanakāṅkṣiṇa:        . 52 .

mama idaṃ sarvasya praśāsanēävasthitaṃ sarvāsrayaṃ sarvakāraṇabhūtaṃ rūpaṃ yaddṛṣṭavānasi, tatsudurdarśaṃ na kēnāpi draṣṭuṃ śakyam . asya rūpasya dēvā api nityaṃ darśanakāṅkṣiṇa:, na tu dṛṣṭavanta: . 52 .        kuta ityatra āha –

nāhaṃ vēdairna tapasā na dānēna na cējyayā  .

śakya ēvaṃvidhō draṣṭuṃ dṛṣṭavānasi māṃ yathā    . 53 .

bhaktyā tvananyayā śakya ahamēvaṃvidhōärjuna  .

jñātuṃ draṣṭuṃ ca tattvēna pravēṣṭuṃ ca parantapa           . 54 .

vēdairadhyāpanapravacanādhyayanaśravaṇajapaviṣayai:, yāgadānahōmatapōbhiśca madbhaktivirahitai: kēvalai: yathāvadavasthitōähaṃ draṣṭumaśakya: . ananyayā tu bhaktyā tattvataśśāstrairjñātuṃ tattvatassākṣātkartuṃ, tattvata: pravēṣṭuṃ ca śakya: . tathā ca śruti:, nāyamātmā pravacanēna labhyō na mēdhayā na bahunā śrutēna . yamēvaiṣa vṛṇutē tēna labhyastasyaiṣa ātmā vivṛṇutē tanūṃ svām  (kaṭha. 2.23) iti . 53 – 54 .

matkarmakṛnmatparamō madbhaktassaṅgavarjita:  .

nirvairassarvabhūtēṣu ya: sa māmēti pāṇḍava            . 55 .

iti śrīmadbhagavadgītāsūpaniṣatsu ……..viśvarūpasandarśanayōgō nāma ēkādaśōädhyāya: . 11.

vēdādhyayanādīni sarvāṇi karmāṇi madārādhanarūpāṇīti ya: karōti, sa matkarmakṛt . matparama:  sarvēṣāmārambhāṇāmahamēva paramōddēśyō yasya, sa matparama: . madbhakta:  atyarthamatpriyatvēna matkīrtanastuti-dhyānārcanapraṇāmādibhirvinā ātmadhāraṇamalabhamānō madēkaprayōjanatayā ya: satataṃ tāni karōti, sa madbhakta: . saṅgavarjita: madēkapriyatvēnētarasaṅgamasahamāna: . nirvairassarvabhūtēṣu  matsaṃślēṣaviyōgaikasukha-du:khasvabhāvatvāt svadu:khasya svāparādhananimittatvānusaṃdhānācca sarvabhūtānāṃ paramapuruṣaparatantratvānusaṃdhānācca sarvabhūtēṣu vairanimittābhāvāttēṣu nirvaira: . ya ēvaṃ bhūta:, sa māmiti māṃ yathāvadavasthitaṃ prāpnōti nirastāvidyādyaśēṣadōṣagandhō madēkānubhavō bhavatītyartha: . 55 .

. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē ēkādaśōädhyāya: . 11.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.