śrīmadgītābhāṣyam Ady 05

bhagavadrāmānujaviracitaṃ

 

śrīmadgītābhāṣyam

 

pañcamōädhyāya:

caturthēädhyāyē karmayōgasya jñānākāratāpūrvakasvarūpabhēdō jñānāṃśasya ca prādhānyamuktam jñānayōgādhikāriṇō-äpi karmayōgasyāntargatātmajñānatvādapramādatvātsukaratvānnirapēkṣatvācca jyāyastvaṃ tṛtīya ēvōktam . idānīṃ karmayōgasyātmaprāptisādhanatvē jñānaniṣṭhāyāśśaighryaṃ karmayōgāntargatākartṛtvānusandhāna-prakāraṃ ca pratipādya tanmūlaṃ jñānaṃ ca viśōdhyatē .

arjuna uvāca

saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryōgaṃ ca śaṃsasi  .

yacchrēya ētayōrēkaṃ tanmē brūhi suniścitam    . 1 .

karmaṇāṃ saṃnyāsaṃ jñānayōgaṃ puna: karmayōgaṃ ca śaṃsasi . ētaduktaṃ bhavati  dvitīyēädhyāyē mumukṣō: prathamaṃ karmayōga ēva kārya:, karmayōgēna mṛditānta:karaṇakaṣāyasya jñānayōgēnātmadarśanaṃ kāryamiti pratipādya punastṛtīyacaturthayō: jñānayōgādhikāradaśāpannasyāpi karmaniṣṭhaiva jyāyasī, saiva jñānaniṣṭhānirapēkṣā ātmaprāptau sādhanamiti karmaniṣṭhāṃ praśaṃśasi iti . tatraitayōrjñānayōgakarmayōgayōrātmaprāptisādhanabhāvē yadēkaṃ saukāryacchaighryācca śrēya: śrēṣṭhamiti suniścitam, tanmē brūhi . 1 .

śrībhagavānuvāca

saṃnyāsa: karmayōgaśca niśśrēyasakarāvubhau  .

tayōstu karmasaṃnyāsātkarmayōgō viśiṣyatē  . 2 .

saṃnyāsa: jñānayōga:, karmayōgaśca jñānayōgaśaktasyāpyubhau nirapēkṣau niśśrēyasakarau . tayōstu karmasaṃnyāsājjñānayōgātkarmayōga ēva viśiṣyatē . 2 .

kuta ityatrāha –

jñēya: sa nityasaṃnyāsī yō na dvēṣṭi na kāṅkṣati .

nirdvandvō hi mahābāhō sukhaṃ bandhātpramucyatē             . 3 .

ya: karmayōgī tadantargatātmānubhavatṛptastadvyatiriktaṃ kimapi na kāṅkṣati, tata ēva kimapi na dvēṣṭi, tata ēva dvandvasahaśca sa nityasaṃnyāsī nityajñānaniṣṭha iti jñēya: . sa hi sukarakarmayōganiṣṭhatayā sukhaṃ bandhātpramucyatē . 3 .

jñānayōgakarmayōgayōrātmaprāptisādhanabhāvēänyōnyanairapēkṣyamāha –

sāṃkhyayōgau pṛthagbālā: pravadanti na paṇḍitā:  .

ēkamapyāsthitassamyagubhayōrvindantē phalam         . 4 .

jñānayōgakarmayōgau phalabhēdātpṛthagbhūtau yē pravadanti, tē bālā: aniṣpannajñānā: na paṇḍitā: akṛtsnavida: . karmayōgō jñānayōgamēva sādhayati jñānayōgastvēka ātmāvalōkanaṃ sādhayatīti tayō: phalabhēdēna pṛthaktvaṃ vadantō na paṇḍitā ityartha: . ubhayōrātmāvalōkanaikaphalayōrēkaphalatvēna ēkamapyāsthitastadēva phalaṃ labhatē . 4 .

ētadēva vivṛṇōti –

yatsāṃkhyai: prāpyatē sthānaṃ tadyōgairapi gamyatē  .

kaṃ sāṃkhyaṃ ca yōgaṃ ca ya: paśyati sa paśyati             . 5 .

sāṃkhyai: jñānaniṣṭhai: . yadatmāvalōkanarūpaṃ phalaṃ prāpyatē, tadēva karmayōganiṣṭhairapi prāpyatē . ēvamēkaphalatvēnaikaṃ vaikalpikaṃ sāṃkhyaṃ yōgaṃ ca ya: paśyati, sa paśyati sa ēva paṇḍita ityartha: .5.

iyān viśēṣa ityāha –

saṃnyāsastu mahābāhō du:khamāptumayōgata:  .

yōgayuktō munirbrahma na cirēṇādhigacchati         . 6 .

saṃnyāsa: jñānayōgastu ayōgata: karmayōgād­tē prāptumaśakya: yōgayukta: karmayōgayukta: svayamēva muni: ātmamananaśīla: sukhēna karmayōgaṃ sādhayitvā na cirēṇa alpēnaiva kālēna brahmādhigacchati ātmānaṃ prāpnōti . jñānayōgayuktastu mahatā du:khēna jñānayōgaṃ sādhayati du:khasādhyatvādātmānaṃ cirēṇa prāpnōtītyartha: . 6 .

yōgayuktō viśuddhātmā vijitātmā jitēndriya:  .

sarvabhūtātmabhūtātmā kurvannapi na lipyatē          . 7 .

karmayōgayuktastu śāstrīyē paramapuruṣārādhanarūpē viśuddhē karmaṇi vartamāna: tēna viśuddhamanā: vijitātmā svābhyastē tē karmaṇi vyāpṛtamanastvēna sukhēna vijitamanā: , tata ēva jitēndiya: karturātmanō yāthātmyānusandhāna-niṣṭhatayā sarvabhūtātmabhūtātmā sarvēṣāṃ dēvādibhūtānāmātmabhūta ātmā yasyāsau sarvabhūtātmabhūtātmā . ātmayāthātmya-manusandhānasya hi dēvādīnāṃ svasya caikākāra ātmā dēvādibhēdānāṃ prakṛtipariṇāmaviśēṣarūpatayā-tmākāratvāsaṃbhavāt . prakṛtiviyukta: sarvatra dēvādidēhēṣu jñānaikākāratayā samānākāra iti ‘nirdōṣaṃ hi samaṃ brahma‘ iti anantaramēva vakṣyatē . sa ēvaṃbhūta: karma kurvannapi anātmanyātmābhimānēna na lipyatē  na saṃbadhyatē . atōäcirēṇātmānaṃ prāpnōtītyartha: .7 .

yata: saukaryācchaighryācca karmayōga ēva śrēyān, atastadapēkṣitaṃ śṛṇu –

naiṣa kiñcitkarōmīti yuktō manyēta tattvavit .

paśyan śṛṇvan spṛśan jighranaśnan gacchan svapan śvasan . 8 .

pralapan visṛjan gṛhṇanunmiṣannimiṣannapi  .

indriyāṇīndriyārthēṣu vartanta iti dhārayan          . 9 .

ēvamātmatattvavicśrōtrādīni jñānēndriyāṇi, vāgādīni ca karmēndriyāṇi, praṇāśca svaviṣayēṣu vartanta iti dhārayananusandhāna: nāhaṃ kiṃcitkarōmīti manyēta  jñānaikasvabhāvasya mama karmamūlēndriyaprāṇasaṃbandhakṛtamīdṛśaṃ kartṛtvam na svarūpaprayuktamiti manyētētyartha: . 8 – 9.

brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karōti ya:  .

lipyatē na sa pāpēna padmapatramivāmbhasā          . 10 .

brahmaśabdēna prakṛtirihōcyatē . mama yōnirmahadbrahma (bha.gī.14.3) iti hi vakṣyatē . indriyāṇāṃ prakṛtipariṇāmaviśēṣarūpatvēna indriyākārēṇāvasthitāyāṃ prakṛtau paśyañchṛṇvan ityādyuktaprakārēṇa karmāṇyādhāya, phalasaṅgaṃ tyaktvā, naiva kiṃcitkarōmīti ya: karmāṇi karōti, sa prakṛtisaṃsṛṣṭatayā vartamānōäpi prakṛtyātmābhimānarūpēṇa bandhahētunā pāpēna na lipyatē . padmapatramivāmbhasā  yathā padmapatramambhasā saṃsṛṣṭamapi na lipyatē, tathā na lipyata ityartha: .  .

kāyēna manasā buddhyā kēvalairindriyairapi  .

yōgina: karma kurvanti saṅgaṃ tyaktvātmaśuddhayē           . 11 .

kāyamanōbuddhīndriyasādhyaṃ karma svargādiphalasaṅgaṃ tyaktvā yōgina ātmaviśuddhayē kuranti ātmagataprācīnakarmabandhavināśāya kurvantītyartha: . 11 .

yukta: karmaphalaṃ tyaktvā śāntimāpnōti naiṣṭhikīm .

ayukta: kāmakārēṇa phalē saktō nibadhyatē         .12.

yukta:  ātmavyatiriktaphalēṣvacapala: ātmaikapravaṇa:, karmaphalaṃ tyaktvā kēvalamātmaśuddhayē karmānuṣṭhāya naiṣṭhikīṃ śāntimāpnōti  sthirāmātmānubhavarūpāṃ nirvṛtimāpnōti . ayukta:  ātmavyatiriktaphalēṣu capala: ātmāvalōkanavimukha: kāmakārēṇa phalē sakta: karmāṇi kurvannityaṃ karmabhirbadhyatē  nityasaṃsārī bhavati . ata: phalasaṅgarahita: indriyākārēṇa pariṇatāyāṃ prakṛtau karmāṇi saṃnyasya ātmanō bandhamōcanāyaiva karmāṇi kurvītētyuktaṃ bhavati . 12 .

atha dēhākārēṇa pariṇatāyāṃ prakṛtau kartṛtvasaṃnyāsa ucyatē –

sarvakarmāṇi manasā saṃnyasyāstē sukhaṃ vaśī .

navadvārē purē dēhī naiva kurvanna kārayan            . 13 .

ātmana: prācīnakarmamūladēhasaṃbandhaprayuktamidaṃ karmaṇāṃ kartṛtvam na svarūpaprayuktamiti vivēkaviṣayēṇa manasā sarvāṇi karmāṇi navadvārē purē saṃnyasya dēhī svayaṃ vaśī dēhādhiṣṭhānaprayatnamakurvan dēhaṃ ca naiva kārayan sukhamāstē .13. sākṣādātmana: svābhāvikaṃ rūpamāha –

na kartṛtvaṃ na karmāṇi lōkasya sṛjati prabhu:  .

na karmaphalasaṃyōgaṃ svabhāvastu pravartatē             . 14 .

asya dēvatiryaṅmanuṣyasthāvarātmanā prakṛtisaṃsargēṇa vartamānasya lōkasya dēvādyasādhāraṇaṃ kartṛtvaṃ tattadasādhāraṇāni karmāṇi tattatkarmajanyadēvādiphalasaṃyōgaṃ ca, ayaṃ prabhu: akarmavaśya: svābhāvikasvarūpēṇāvasthita ātmā na sṛjati nōtpādayati . kastarhi? svabhāvastu pravartatē . svabhāva: prakṛtivāsanā . anādikālapravṛtta-pūrvapūrvakarmajanitadēvādyākāraprakṛtisaṃsargakṛtatattadātmābhimāna-       janitavāsanākṛtamīdṛśaṃ kartṛtvādikaṃ sarvam na svarūpaprayuktamityartha: . 14 .

nādattē kasyacitpāpaṃ na caiva sukṛtaṃ vibhu:  .

ajñānēnāvṛtaṃ jñānaṃ tēna muhyanti jantava:  . 15 .

kasyacitsvasaṃbandhitayābhimatasya putrādē: pāpaṃ du:khaṃ nādattē nāpanudati . kasyacit pratikūlatayābhimatasya sukṛtaṃ sukhaṃ ca nādattē nāpanudati . yatōäyaṃ vibhu: na kvācitka:, na dēvādi-dēhādyasādhāraṇadēśa:, ata ēva na kasyacitsaṃbandhī, na kasyacitpratikūlaśca . sarvamidaṃ vāsanākṛtam. ēvaṃsvabhāvasya kathamiyaṃ viparītavāsanā utpadyatē? ajñānēnāvṛtaṃ jñānaṃ jñānavirōdhinā pūrvapūrvakarmaṇā svaphalānubhavayōgyatvāya asya jñānamāvṛtaṃ saṃkucitam . tēna jñānāvaraṇarūpēṇa karmaṇā dēvādidēhasaṃyōgastattadātmābhimānarūpamōhaśca jāyatē . tataśca tathāvidhātmābhimāna vāsanā, taducitakarmavāsanā ca vāsanātō viparītātmābhimāna:, karmārambhaścōpapadyatē . 15 .

sarvaṃ jñānaplavēnaiva vṛjinaṃ saṃtariṣyati (bha.gī.4.36), jñānāgni: sarvakarmāṇi bhasmasātkurutē tathā (bha.gī.4.37), na hi jñānēna sadṛśaṃ pavitram (bha.gī.4.38) iti pūrvōktaṃ svakālē  saṃgamayati –

jñānēna tu tadajñānaṃ yēṣāṃ nāśitamātmana:  .

tēṣāmādityavajjñānaṃ prakāśayati tatparam     . 16 .

ēvaṃ vartamānēṣu sarvēṣvātmasu yēṣāmātmanāmuktalakṣaṇēna ātmayāthātmyōpadēśajanitēna ātmaviṣayēṇa aharaharabhyāsādhēyātiśayēna niratiśayapavitrēṇa jñānēna tat jñānāvaraṇamanādikālapravṛttānantakarmasaṃcaya-rūpamajñānaṃ nāśitam, tēṣāṃ tatsvābhāvikaṃ paraṃ jñānamaparimitamasaṃkucitamādityavatsarvaṃ yathāvasthitaṃ prakāśayati . tēṣāmiti vinaṣṭājñānānāṃ bahutvābhimānādātmasvarūpabahutvam, na tvēvāhaṃ jātu nāsam  (bha.gī.2.12) ityupakramāvagatamatra spaṣṭataramuktam . na cēdaṃ bahutvamupādhikṛtam vinaṣṭājñānānāmupādhigandhābhāvāt . tēṣāmādityavajjñānam iti vyatirēkanirdēśājjñānasya svarūpānubandhidharmatvamuktam . ādityadṛṣṭāntēna ca jñātṛjñānayō: prabhāprabhāvatōrivāvasthānaṃ ca . tata ēva saṃsāradaśāyāṃ jñānasya karmaṇā saṃkōcō mōkṣadaśāyāṃ vikāsaścōpapanna: . 16 .

tadbuddhayastadātmanastanniṣṭhāstatparāyaṇā:  .

gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣā:      . 17 .

tadbuddhaya: tathāvidhātmadarśanādhyavasāyā:, tadātmāna: tadviṣayamanasa:, tanniṣṭhā: tadabhyāsaniratā:, tatparāyaṇā: tadēva paramaprayōjanamiti manvānā:, ēvamabhyasyamānēna jñānēna nirdhūtaprācīnakalmaṣā: tathāvidhamātmanamapunarāvṛttiṃ gacchanti . yadavasthādātmana: punarāvṛttirna vidyatē, sa ātmā apunarāvṛtti:. svēna rūpēṇāvasthitamātmānaṃ gacchantītyartha: . 17 .

vidyāvinayasaṃpannē brāhmaṇē gavi hastini  .

śuni caiva śvapākē ca paṇḍitā: samadarśina:  . 18 .

vidyāvinayasaṃpannē, kēvalabrāhmaṇē, gōhastiśvaśvapacādiṣu atyantaviṣamākāratayā pratīyamānēṣu ātmasu paṇḍitā: ātmayāthātmyavida:, jñānaikākāratayā sarvatra samadarśina:  viṣamākārastu prakṛtē:, nātmana: ātmā tu sarvatra jñānaikākāratayā sama iti paśyantītyartha: . 18 .

ihaiva tairjitassvargō yēṣāṃ sāmyē sthitaṃ mana: .

nirdōṣaṃ hi samaṃ brahma tasmādbrahmaṇi tē sthitā:    . 19 .

ihaiva  sādhanānuṣṭhānadaśāyāmēva tai: sargō jita: saṃsārō jita: yēṣāmuktarītyā sarvēṣvātmasu sāmyē sthitaṃ mana: . nirdōṣaṃ hi samaṃ brahma . prakṛtisaṃsargadōṣaviyuktatayā samamātmavastu hi bramha . ātmasāmyē sthitāścēdbrahmaṇi sthitā ēva tē brahmaṇi sthitirēva hi saṃsārajaya: . ātmasu jñānaikākāratayā sāmyamēvānusandhānā muktā ēvētyartha: . 19 .

yēna prakārēṇāvathitasya karmayōgina: samadarśanarūpō jñanavipākō bhavati, taṃ prakāramupadiśati –

na prahṛṣyētpriyaṃ prāpya nōdvijētprāpya cāpriyam  .

sthirabuddhirasaṃmūḍhō brahmavidbrahmaṇi sthita:              . 20 .

yādṛśadēhasthasya yadavasthasya prācīnakarmavāsanayā yatpriyaṃ bhavati, yaccāpriyam, tadubhayaṃ prāpya harṣōdvēgau na kuryāt . katham? sthirabuddhi:  sthirē ātmani buddhiryasya sa: sthirabuddhi:, asaṃmūḍhō asthiēṇa śarīrēṇa sthiramātmānamēkīkṛtya mōha: saṃmōha: tadrahita: . tacca katham? brahmavidbrahmaṇi sthita: . upadēśēna brahmavitsan tasmin brahmaṇyabhyāsayukta: . ētaduktaṃ bhavati  tattvavidāmupadēśēna ātmayāthātmyavidbhūtvā tatraiva yatamānō dēhātmābhimānaṃ parityajya sthirarūpātmāvalōkanapriyānubhavē vyavasthita: asthirē prākṛtē priyāpriyē prāpya harṣōdēvēgau na kuryāditi . 20 .

bāhyasparśēṣvasaktātmā vindatyātmani ya: sukham  .

sa brahmayōgayuktātmā sukhamakṣayamaśnutē     . 21 .

ēvamuktēna prakārēṇa bāhyasparśēṣu ātmavyatiriktaviṣayānubhavēṣu, asaktātmā asaktamanā: antarātmanyēva ya: sukhaṃ vindati labhatē, sa prakṛtyabhyāsaṃ vihāya brahmayōgayuktātmā  brahmābhyāsayuktamanā: brahmānubhavarūpamakṣayaṃ sukhaṃ prāpnōti . 21 .

prākṛtasya bhōgasya sutyajatāmāha –

yē hi saṃsparśajā bhōgā du:khayōnaya ēva tē  .

ādyantavanta: kauntēya na tēṣu ramatē budha:  . 22 .

viṣayēndriyasparśajā: yē bhōgā: du:khayōnayastē  du:khōdarkā: . ādyantavanta: alpakālavartinō hi upalabhyantē . na tēṣu tadyāthātmyavidramatē . 22 .

śaknōtīhaiva ya: sōḍhuṃ prākśarīravimōkṣaṇāt .

kāmakrōdhōdbhavaṃ vēgaṃ sa yukta: sa sukhī nara:        . 23 .

śarīravimōkṣaṇātprākihaaēva sādhanānuṣṭhānadaśāyamēva ātmānubhavaprītyā kāmakrōdhōdbhavaṃ vēgaṃ sōḍhuṃ nirōddhuṃ ya: śaknōti, sa yukta: ātmānubhavāyārhā: . sa ēva śarīravimōkṣōttarakālamātmānubhavaika-sukhassaṃpatsyatē . 23 .

yōäntassukhōäntarārāmastathāntarjyōtirēva ya:  .

sa yōgī brahma nirvāṇaṃ brahmabhūtōädhigacchati       . 24 .

yō bāhyaviṣayānubhavaṃ sarvaṃ vihāya antassukha: ātmānubhavaikasukha:, antarārāma: ātmaikōdyāna: svaguṇairātmaiva sukhavardhakō yasya sa tathōkta:, tathāntarjyōti: ātmaikajñānō yō vartatē, sa brahmabhūtō yōgī brahmanirvāṇamātmānubhavasukhaṃ prāpnōti . 24 .

labhantē brahmanirvāṇamṛṣaya: kṣīṇakalmaṣā:  .

chinnadvaidhā yatātmānassarvabhūtahitē ratā:    . 25 .

cchinnadvaidhā: śītōṣṇādidvandvairvimuktā:, yatātmāna: ātmanyēva niyamitamanasa:, sarvabhūtahitē ratā: ātmavatsarvēṣāṃ bhūtānāṃ hitēṣvēva niratā:, ṛṣaya: draṣṭāra: ātmāvalōkanaparā:, ya ēvambhūtāstē kṣīṇāśēṣātmaprāptivirōdhikalmaṣā: brahmanirvāṇaṃ labhantē . 25 .

uktalakṣaṇānāṃ brahma atyantasulabhamityāha –

kāmakrōdhaviyuktānāṃ yatīnāṃ yatacētasām  .

abhitō brahmanirvāṇaṃ vartatē vijitātmanām        . 26 .

kāmakrōdhviyuktānāṃ yatīnāṃ yatanaśīlānāṃ yatacētasāṃ niyamitamanasāṃ vijitātmanāṃ vijitamanasāṃ, brahmanirvāṇamabhitō vartatē . ēvaṃbhūtānāṃ hastasthaṃ brahmanirvāṇamityartha: . 26 .

uktaṃ karmayōgaṃ svalakṣyabhūtayōgaśiraskamupasaṃharati –

sparśān kṛtvā bahirbāhyāṃścakṣuścaivāntarē bhruvō:  .

prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau        . 27 .

yatēndriyamanōbuddhirmunirmōkṣaparāyaṇa:  .

vigatēcchābhayakrōdhō ya: sadā mukta ēva sa:        . 28 .

bāhyān viṣayasparśān bahi: kṛtvā bāhyēndriyavyāpāraṃ sarvamupasaṃhṛtya, yōgayōgyāsanē ṛjukāya upaviśya cakṣuṣī bhruvōrantarē nāsāgrē vinyasya nāsābhyantaracāriṇau prāṇāpānau samau kṛtvā ucchvāsaniśvāsau samagatī kṛtvā ātmāvalōkanādanyatra pravṛttyanarhēāndriyamanōbuddhi:, tata ēva vigatēcchābhayakrōdha:, mōkṣaparāyaṇa: mōkṣaikaprayōjana:, muni: ātmāvalōkanaśīla: ya:, sa: sadā mukta ēva sādhyadaśāyāmiva sādhanadaśāyāmapi mukta ēvētyartha: . 27 – 28.

uktasya nityanaimittikakarmētikartavyatākasya karmayōgasya yōgaśiraskasya suśakatāmāha –

bhōktāraṃ yajñatapasāṃ sarvalōkamahēśvaram  .

suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati        . 29 .

yajñatapasāṃ bhōktāraṃ sarvalōkamahēśvaraṃ sarvabhūtānāṃ suhṛdaṃ māṃ jñātvā śāntimṛcchati, karmayōgakaraṇa ēva sukhamṛcchati . sarvalōkamahēśvaraṃ sarvēṣāṃ lōkēśvarāṇāmapīśvaram . tamīśvarāṇāṃ paramaṃ mahēśvaram (śvē.6.7) iti hi śrūyatē . māṃ sarvalōkamahēśvaraṃ sarvasuhṛdaṃ jñātvā madārādhanarūpa: karmayōga iti sukhēna tatra pravartata ityartha: suhṛda ārādhanāya hi sarvē pravartantē . 29 .

. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē pañcamōädhyāya:. 5.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.