śrīmadgītābhāṣyam Ady 18

bhagavadrāmānujaviracitaṃ

 

śrīmadgītābhāṣyam

 

aṣṭādaśōädhyāyaḥ

atītēnādhyāyadvayēna  abhyudayaniśśrēyasasādhanabhūtaṃ vaidikamēva yajñatapōdānādikaṃ karma, nānyat vaidikasya ca karmaṇassāmānyalakṣaṇaṃ praṇavānvaya: tatra mōkṣābhyudayasādhanayōrbhēda: tatsacchabdanirdēśyatvēna mōkṣasādhanaṃ ca karma phalābhisandhirahitaṃ yajñādikam tadārambhaśca sattvōdrēkādbhavati sattvavṛddhiśca sāttvikāhārasēvayā ityuktam . anantaraṃ mōkṣasādhanatayā nirdiṣṭayōstyāgasaṃnyāsayōraikyam, tyāgasya ca svarūpam, bhagavati sarvēśvarē ca sarvakarmaṇāṃ kartṛtvānusandhānam, sattvarajastamasāṃ kāryavarṇanēna sattvaguṇasyāvaśyōpādēyatvam, svavarṇōcitānāṃ karmaṇāṃ paramapuruṣārādhanabhūtānāṃ paramapuruṣaprāptinirvartanaprakāra:, kṛtsnasya gītāśāstrasya sārārthō bhaktiyōga ityētē pratipādyantē . tatra tāvattyāgasaṃnyāsayōrpṛthaktvaikatva-nirṇayāya svarūpanirṇayāya cārjuna: pṛcchati –

arjuna uvāca        saṃnyāsasya mahābāhō tattvamicchāmi vēditum  .

tyāgasya ca hṛṣīkēśa pṛthakkēśiniṣūdana  . 18.1 .

tyāgasaṃnyāsau hi mōkṣasādhanatayā vihitau, na karmaṇā na prajayā dhanēna tyāgēnaikē amṛtatvamānaśu:  vēdāntavijñānasuniścitārthāssaṃnyāsayōgādyatayaśśuddhasattvā: . tē brahmalōkē tu parāntakālē parāmṛtātparimucyanti sarvē (nā) ityādiṣu . asya saṃnyāsasya tyāgasya ca tattvaṃ yāthātmyaṃ pṛthakvēditumicchāmi. ayamabhiprāya:  kimētau saṃnyāsatyāgaśabdau pṛthagarthau, utaikārthavēva yadā pṛthagarthau, tadā anayō: pṛthaktvēna svarūpaṃ vēditumicchāmi ēkatvēäpi tasya svarūpaṃ vaktavyamiti . 1 .

athānayōrēkamēva svarūpam, taccēdṛśamiti nirṇētuṃ vādivipratipattiṃ darśayanśrībhagavānuvāca –

śrībhagavānuvāca

kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayō vidu:  .

sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇā:  . 2 .

kēcana vidvāṃsa: kāmyānāṃ karmaṇāṃ nyāsaṃ svarūpatyāgaṃ saṃnyāsaṃ vidu: . kēcicca vicakṣaṇā: nityānāṃ naimittikānāṃ ca kāmyānāṃ sarvēṣāṃ karmaṇāṃ phalatyāga ēva mōkṣaśāstrēṣu tyāgaśabdārtha iti prāhu:. tatra śāstrīyatyāga: kāmyakarmasvarūpaviṣaya: sarvakarmaphalaviṣaya iti vivādaṃ pradarśayanēkatra saṃnyāsaśabdamitaratra tyāgaśabdaṃ prayuktavān . atastyāgasaṃnyāsaśabdayōḥ ēkārthatvamaṅgīkṛtamiti jñāyatē. tathā niścayaṃ śṛṇu mē tatra tyāgē bharatasattama (4) iti tyāgaśabdēnaiva nirṇayavacanāt, niyatasya tu saṃnyāsa: karmaṇō nōpapadyatē . mōhāttasya parityāga: tāmasa: parikīrtita: . (7) aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇa: phalam  . bhavatyatyāgināṃ prētya na tu saṃnyāsināṃ kvacit . (12) iti parasparaparyāyatādarśanācca tayōrēkārthatvamaṅgīkṛtaṃ iti niścīyatē . 2 .

tyājyaṃ dōṣavadityēkē karma prāhurmanīṣiṇa:  .

yajñadānatapa:karma na tyājyamiti cāparē      . 3 .

ēkē manīṣiṇa: kāpilā: vaidikāśca tanmatānusāriṇa: rāgādidōṣavadbandhakatvātsarvaṃ yajñādikaṃ karma mumukṣuṇā tyājyamiti prāhu:; aparē paṇḍitā: yajñādikaṃ karma na tyājyamiti prāhu:.3.

niścayaṃ śṛṇu mē tatra tyāgē bharatasattama  .

tyāgō hi puruṣavyāghra trividhassaṃprakīrtita:    . 4 .

tatra ēvaṃ vādivipratipannē tyāgē tyāgaviṣayaṃ niścayaṃ mattaśśṛṇu tyāga: kriyamāṇēṣvēva vaidikēṣu karmasu phalaviṣayatayā, karmaviṣayatayā, kartṛtvaviṣayatayā ca pūrvamēva hi mayā trividhassaṃprakīrtita:, mayi sarvāṇi karmāṇi saṃnyasyādhyātmacētasā . nirāśīrnirmamō bhūtvā yuddhyasva vigatajvara: (3.30) iti. karmajanyaṃ svargādikaṃ phalaṃ mama na syāditi phalatyāga: madīyaphalasādhanatayā madīyamidaṃ karmēti karmaṇi mamatāyā: parityāga: karmaviṣayastyāga: sarvēśvarē kartṛtvānusaṃdhānēnātmana: kartṛtātyāga: kartṛtvaviṣayastyāga:.4.

yajñadānatapa:karma na tyājyaṃ kāryamēva tat .

yajñadānatapa:prabhṛti vaidikaṃ karma mumukṣuṇā na kadācidapi tyājyam, api tu ā prayāṇādaharaha: kāryamēva . 4 . kuta: ?

yajñō dānaṃ tapaścaiva pāvanāni manīṣiṇām    . 5 .

yajñadānatapa:prabhṛtīni varṇāśramasaṃbandhīni karmāṇi manīṣiṇāṃ mananaśīlānāṃ pāvanāni . mananamupāsanam mumukṣūṇāṃ yāvajjīvamupāsanaṃ kurvatāmupāsananiṣpattivirōdhiprācīna-karmavināśanānītyartha: . 5 .

ētānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca  .

kartavyānīti mē pārtha niścitaṃ matamuttamam  . 6 .

yasmānmanīṣiṇāṃ yajñadānatapa:prabhṛtīni pāvanāni, tasmādupāsanavadētānyapi yajñādikarmāṇi madārādhanarūpāṇi, saṅgam  karmaṇi mamatāṃ phalāni ca tyaktvā aharaharāprayāṇādupāsananivṛttayē mumukṣuṇā kartavyānīti mama niścitamuttamaṃ matam . 6 .

niyatasya tu saṃnyāsa: karmaṇō nōpapadyatē  .

mōhāttasya parityāgastāmasa: parikīrtita:    . 7 .

niyatasya nityanaimittikasya mahāyajñādē: karmaṇa: saṃnyāsa: tyāgō nōpapadyatē, śarīrayātrāpi ca tē na prasiddhyēdakarmaṇa: (3.8) iti śarīrayātrāyā ēvāsiddhē:, śarīrayātrā hi yajñaśiṣṭāśanēna nirvartyamānā samyagjñānāya prabhavati anyathā, tē tvaghaṃ bhuñjatē pāpā: (3.13) ityayajñaśiṣṭāgharūpāśanāpyāyanaṃ manasō viparītajñānāya bhavati . annamayaṃ hi sōmya mana: (chā.6.5.4) ityannēna hi mana āpyāyatē . āhāraśuddhau sattvaśuddhissattvaśuddhau dhruvā smṛti: . smṛtilambhē sarvagranthīnāṃ vipramōkṣa: . (chā.7.26.2)  iti brahmasākṣātkārarūpaṃ jñānamāhāraśuddhyāyattaṃ śrūyatē  . tasmānmahāyajñādinityanaimittikaṃ karma ā prayāṇādbrahmajñānāyaivōpādēyamiti tasya tyāgō nōpapadyatē . ēvaṃ jñānōtpādina: karmaṇō bandhakatvamōhātparityāgastāmasa: parikīrtita: . tamōmūlastyāgastāmasa: . tama:kāryājñānamūlatvēna tyāgasya tamōmūlatvam . tamō hyajñānasya mūlaṃ, pramādamōhau tamasō bhavatōäjñānamēva ca (14.17) ityatrōktam . ajñānaṃ tu jñānavirōdhi viparītajñānam tathā ca vakṣyatē, adharmaṃ dharmamiti yā manyatē tamasāvṛtā . sarvārthān viparītāṃśca buddhi: sā pārtha tāmasī (32) iti. atō nityanaimittikādē: karmaṇastyāgō viparītajñānamūla ēvētyartha: . 7.

du:khamityēva ya: karma kāyaklēśabhayāttyajēt .

sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhēt . 8 .

yadyapi paraṃparayā mōkṣasādhanabhūtaṃ karma, tathāpi du:khātmakadravyārjanasādhyatvāt bahvāyāsarūpatayā kāyaklēśakaratvācca manasōävasādakaramiti tadbhītyā yōganiṣpattayē jñānābhyāsa ēva yatanīya iti . yō mahāyajñādyāśramakarma parityajēt, sa rājasaṃ rajōmūlaṃ tyāgaṃ kṛtvā tadayathāvasthitaśāstrārtharūpamiti jñānōtpattirūpaṃ tyāgaphalaṃ na labhatē ayathāvatprajānāti buddhissā pārtha rājasī (31) iti hi vakṣyatē . na hi karma dṛṣṭadvārēṇa mana:prasādahētu:, api tu bhavagatprasādadvārēṇa . 8 .

kāryamityēva yatkarma niyataṃ kriyatēärjuna  .

saṅgaṃ tyaktvā phalaṃ caiva, sa tyāga: sāttvikō mata: . 9 .

nityanaimittikamahāyajñādivarṇāśramavihitaṃ karma madārādhanarūpatayā kāryaṃ svayaṃprayōjanamiti matvā saṅgaṃ karmaṇi mamatāṃ phalaṃ ca tyaktvā yatkriyatē, sa tyāga: sāttvikō mata:, sa sattvamūla:, yathāvasthitaśāstrārthajñānamūla ityartha: . sattvaṃ hi yathāvasthitavastujñānaṃ utpādayatītyuktam, sattvātsaṃjāyatē jñānam (14.17) iti . vakṣyatē ca, pravṛttiṃ ca nivṛttiṃ ca kāryākāryaṃ bhayābhayē . bandhaṃ mōkṣaṃ ca yā vētti buddhi: sā pārtha sāttvikī. (30) iti .

na dvēṣṭyakuśalaṃ karma kuśalē nānuṣajjatē  .

tyāgī sattvasamāviṣṭō mēdhāvī cchinnasaṃśaya:       . 10 .

ēvaṃ sattvasamāviṣṭō mēdhāvī yathāvasthitatattvajñāna:, tata ēva cchinnasaṃśaya:, karmaṇi saṅgaphalakartṛtvatyāgī, na dvēṣṭyakuśalaṃ karma śukalē ca karmaṇi nānuṣajjatē . akuśalaṃ karma aniṣṭaphalam, kuśalaṃ ca karma iṣṭarūpasvargaputrapaśvannādyādiphalam . sarvasmin karmaṇi mamatārahitatvāt, tyaktabrahmavyatiriktasarvaphalatvāt, tyaktakartṛtvācca tayō: kriyamāṇayō: prītidvēṣau na karōti . aniṣṭaphalaṃ pāpaṃ karmātra prāmādikamabhiprētam  nāviratō duścaritānnāśāntō nāsamāhita: . nāśāntamānasō vāpi prajñānēnainamāpnuyāt .  iti duścaritāviratērjñānōtpattivirōdhitvaśravaṇāt. ata: karmaṇi kartṛtvasaṅgaphalānāṃ tyāga: śāstrīyatyāga:, na karmasvarūpatyāga: .  10 .

tadāha

na hi dēhabhṛtā śakyaṃ tyaktuṃ karmāṇyaśēṣata:  .

yastu karmaphalatyāgī sa tyāgītyabhidhīyatē  . 11 .

na hi dēhabhṛtā dhriyamāṇaśarīrēṇa karmāṇyaśēṣatastyaktuṃ śakyam dēhadhāraṇārthānāmaśanapānādīnāṃ tadanubandhināṃ ca karmaṇāmavarjanīyatvāt . tadarthaṃ ca mahāyajñādyanuṣṭhānamavarjanīyam . yastu tēṣu mahāyajñādikarmasu phalatyāgī sa ēva, tyāgēnaikē amṛtatvamānaśu: (19) ityādiśāstrēṣu tyāgītyabhidhīyatē . phalatyāgīti pradarśanārthaṃ phalakartṛtvakarmasaṅgānāṃ tyāgīti trividha: saṃprakīrtita: (4) iti prakramāt . 11 .

nanu karmāṇyagnihōtradarśapūrṇamāsajyōtiṣṭōmādīni, mahāyajñādīni ca svargādiphalasaṃbandhitayā śāstrairvidhīyantē nityanaimittikānāmapi prājāpatyaṃ gṛhasthānām (vi.pu.1.5.38) ityādiphalasaṃbandhitayaiva hi cōdanā . ata: tattatphalasādhanasvabhāvatayāvagatānāṃ karmaṇāmanuṣṭhānē, bījāvāpādīnāmiva, anabhisaṃhitaphalasyāpi iṣṭāniṣṭarūpaphalasaṃbandha: avarjanīya: . atō mōkṣavirōdhiphalatvēna mumukṣuṇā na karmānuṣṭhēyamityata uttaramāha –

aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇa: phalam  .

bhavatyatyāgināṃ prētya na tu saṃnyāsināṃ kvacit . 12 .

aniṣṭaṃ narakādiphalam, iṣṭaṃ svargādi, miśramaniṣṭasaṃbhinnaṃ putrapaśvannādyādi ētattrividhaṃ karmaṇa: phalam, atyāgināṃ kartṛtvamamatāphalatyāgarahitānāṃ prētya bhavati . prētya karmānuṣṭhānōttarakālamityartha:. na tu saṃnyāsināṃ kvacit na tu kartṛtvādiparityāgināṃ kvacidapi mōkṣavirōdhi phalaṃ bhavati . ētaduktaṃ bhavati  yadyapyagnihōtramahāyajñādīni tānyēva, tathāpi jīvanādhikārakāmādhikārayōriva mōkṣādhikārē ca viniyōgapṛthaktvēna parihriyatē . mōkṣaviniyōgaśca, tamētaṃ vēdānuvacanēna brāhmaṇā vividiṣanti yajñēna dānēna tapasānāśakēna (bṛ.6.4.22) ityādibhiriti . tadēvaṃ kriyamāṇēṣvēva karmasu kartṛtvādiparityāga: śāstrasiddhi: saṃnyāsa: sa ēva ca tyāga ityukta: .12.

idānīṃ bhagavati puruṣōttamē antaryāmiṇi kartṛtvānusaṃdhānēna ātmani akartṛtvānusaṃdhānaprakāramāha, tata ēva phalakarmaṇōrapi mamatāparityāgō bhavatīti . paramapuruṣō hi svakīyēna jīvātmanā svakīyaiśca karaṇakalēvaraprāṇai: svalīlāprayōjanāya karmāṇyārabhatē . atō jīvātmagataṃ kṣunnivṛttyādikamapi phalam, tatsādhanabhūtaṃ ca karma paramapuruṣasyaiva .

pañcaitāni mahābāhō kāraṇāni nibōdhē mē .

sāṃkhyē kṛtāntē prōktāni siddhayē sarvakarmaṇām  . 13 .

sāṃkhyā buddhi:, sāṃkhyē kṛtāntē yathāvasthitatattvaviṣayayā vaidikyā buddhyā anusaṃhitē nirṇayē sarvakarmaṇāṃ siddhayē utpattayē, prōktāni pañcaitāni kāraṇāni nibōdhē mē  mama sakāśādanusaṃdhatsva . vaidikī hi buddhi: śarīrēndriyaprāṇajīvātmōpakaraṇaṃ paramātmānamēva kartāramavadhārayati, ya ātmani tiṣṭhanātmanōäntarō yamātmā na vēda yasyātmā śarīraṃ ya ātmānamantarō yamayati sa ta ātmāntaryāmyamṛta: (bṛ.5.7.22) , anta:praviṣṭa: śāstā janānāṃ sarvātmā (ya.yā.3.11.2) ityādiṣu .13.

tadidamāha –

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham .

vividhā ca pṛthakcēṣṭā daivaṃ caivātra pañcamam   . 14 .

śarīravāṅmanōbhiryatkarma prārabhatē nara: .

nyāyyaṃ vā viparītaṃ vā pañcaitē tasya hētava: . 15 .

nyāyyē śāstrasiddhē, viparītē pratiṣiddhē vā sarvasmin karmaṇi śarīrē, vācikē, mānasē ca pañcaitē hētava: . adhiṣṭhānaṃ śarīram adhiṣṭhīyatē jīvātmanēti mahābhūtasaṃghātarūpaṃ śarīramadhiṣṭhānam . tathā kartā jīvātmā asya jīvātmanō jñātṛtvaṃ kartṛtvaṃ ca, jñōäta ēva (bra.sū.2.3.19) iti kartā śāstrārthavattvāt (bra.sū.2.3.33) iti ca sūtrōpapāditam . karaṇaṃ ca pṛthagvidham  vākpāṇipādādipañcakaṃ samanaskaṃ karmēndriyaṃ pṛthagvidhaṃ karmaniṣpattau pṛthagvyāpāram . vividhā ca pṛthakcēṣṭā . cēṣṭāśabdēna pañcātmā vāyurabhidhīyatē tadvṛttivācinā śarīrēndriyadhāraṇasya prāṇāpānādibhēdabhinnasya vāyō: pañcātmanō vividhā ca cēṣṭā vividhā vṛtti:. daivaṃ caivātra pañcamam  atra karmahētukalāpē daivaṃ pañcamam  paramātmā antaryāmī karmaniṣpattau pradhānahēturityartha:. uktaṃ hi, sarvasya cāhaṃ hṛdi sanniviṣṭō matta: smṛtirjñānamapōhanaṃ ca (15.15) iti . vakṣyati ca, īśvara: sarvabhūtānāṃ hṛddēśēärjuna tiṣṭhati . bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā. (61) iti . paramātmāyattaṃ ca jīvātmana: kartṛtvam, parāttu tacchrutē: (bra.sū.2.3.40) ityādyupapāditam . nanvēvaṃ paramātmāyattē jīvātmana: kartṛtvē jīvātmā karmaṇyaniyōjyō bhavatīti vidhiniṣēdhaśāstrāṇyanarthakāni syu: . idamapi cōdyaṃ sūtrakārēṇa parihṛtam, kṛtaprayatnāpēkṣastu vihitapratiṣiddhāvaiyārthyādibhya: (bra.sū.2.3.41) iti . ētaduktaṃ bhavati – paramātmanā dattaistadādhāraiśca karaṇakalēbarādibhistadāhitaśaktibhi: svayaṃ ca jīvātmā tadādhārastadāhitaśaktissan karmaniṣpattayē svēcchayā karaṇādyadhiṣṭhānākāraṃ prayatnaṃ cārabhatē tadantaravasthita: paramātmā svānumatidānēna taṃ pravartayatīti jīvasyāpi svabuddhyaiva pravṛttihētutvamasti yathā gurutaraśilāmahīruhādicalanādiphalapravṛttiṣu bahupuruṣasādhyāsu bahūnāṃ hētutvaṃ vidhiniṣēdhabhāktvaṃ cēti . 14-15.

tatraivaṃ sati kartāramātmānaṃ kēvalaṃ tu ya: .

paśyatyakṛtabuddhitvānna sa paśyati durmati: . 16 .

ēvaṃ vastuta: paramātmānumatipūrvakē jīvātmana: kartṛtvē sati, tatra karmaṇi kēvalamātmānamēva kartāraṃ ya: paśyati, sa durmati: viparītamati: akṛtabuddhitvādaniṣpanna-yathāvasthitavastubuddhitvānna paśyati na yathāvasthitaṃ kartāraṃ paśyati.16.

yasya nāhaṃkṛtō bhāvō buddhiryasya na lipyatē .

hatvāpi sa imāṃllōkānna hanti na nibadhyatē . 17 .

paramapuruṣakartṛtvānusaṃdhānēna yasya bhāva: kartṛtvaviṣayō manōvṛttiviśēṣa: nāhaṃkṛta: nāhamabhimānakṛta:. ahaṃ karōmīti jñānaṃ yasya na vidyata ityartha: . buddhiryasya na lipyatē asmin karmaṇi mama kartṛtvābhāvādētatphalaṃ na mayā saṃbadhyatē, na ca madīyaṃ karmēti yasya buddhirjāyata ityartha: . sa imān lōkān yuddhē hatvāpi tānna nihanti na kēvalaṃ bhīṣmādīnityartha: . tatastēna yuddhākhyēna karmaṇā na nibadhyatē . tatphalaṃ nānubhavatītyartha: .17.

sarvamidamakartṛtvādyanusandhānaṃ sattvaguṇavṛddhyaiva bhavatīti sattvasyōpādēyatājñāpanāya karmaṇi sattvādiguṇakṛtaṃ vaiṣamyaṃ prapañcayiṣyan karmacōdanāprakāraṃ tāvadāha –

jñānaṃ jñēyaṃ parijñātā trividhā karmacōdanā .

kāraṇaṃ karma kartēti trividha: karmasaṃgraha:      . 18 .

jñānaṃ kartavyakarmaviṣayaṃ jñānam, jñēyaṃ ca kartavyaṃ karma, parijñātā tasya bōddhēti trividhā karmacōdanā. bōdhabōddhavyabōddhṛyuktō jyōtiṣṭōmādikarmavidhirityartha: . tatra bōddhavyarūpaṃ karma trividhaṃ saṃgṛhyatē karaṇaṃ karma kartēti . karaṇaṃ sādhanabhūtaṃ dravyādikam karma yāgādikam kartā anuṣṭhātēti . 18.

jñānaṃ karma ca kartā ca tridhaiva guṇabhēdata: .

prōcyatē guṇasaṃkhyānē yathāvacchṛṇu tānyapi   . 19 .

kartavyakarmaviṣayaṃ jñānam, anuṣṭhīyamānaṃ ca karma, tasyānuṣṭhātā ca sattvādiguṇabhēdatastrividhaiva prōcyatē guṇasaṃkhyānē guṇakāryagaṇanē . yathāvacchṛṇu tānyapi tāni guṇatō bhinnāni jñānādīni yathāvacchṛṇu . 19 .

sarvabhūtēṣu yēnaikaṃ bhāvamavyayamīkṣatē .

avibhaktaṃ vibhaktēṣu tajjñānaṃ viddhi sāttvikam . 20 .

brāhmaṇakṣatriyabrahmacārigṛhasthādirūpēṇa vibhaktēṣu sarvēṣu bhūtēṣu karmādhikāriṣu yēna jñānēnaikamātmākhyaṃ bhāvaṃ, tatrāpyavibhaktaṃ brāhmaṇatvādyanēkākārēṣvapi bhūtēṣu sitadīrghādi-vibhāgavatsu jñānākārē ātmani vibhāgarahitam, avyayaṃ vyayasvabhāvēṣvapi brāhmaṇādiśarīrēṣu avyayamavikṛtaṃ phalādisaṅgānarhaṃ ca karmādhikāravēlāyāmīkṣatē, tajjñānaṃ sāttvikaṃ viddhi . 20 .

pṛthaktvēna tu yajjñānaṃ nānābhāvān pṛthagvidhān .

vētti sarvēṣu bhūtēṣu tajjñānaṃ viddhi rājasam   . 21 .

sarvēṣu bhūtēṣu brāhmaṇādiṣu brāhmaṇādyākārapṛthaktvēnātmākhyānapi bhāvānnānābhūtān sitadīrghādipṛthaktvēna ca pṛthagvidhān phalādisaṃyōgayōgyān karmādhikāravēlāyāṃ yajjñānaṃ vētti, tajjñānaṃ rājasaṃ viddhi .21.

yattu kṛtsnavadēkasmin kāryē saktamahētukam .

atattvārthavadalpaṃ ca tattāmasamudāhṛtam        . 22 .

yattu jñānam, ēkasmin kāryē ēkasmin kartavyē karmaṇi prētabhūtagaṇādyārādhanarūpē atyalpaphalē kṛtsnaphalavatsaktam, ahētukaṃ vastutastvakṛtsnaphalavattayā tathāvidhasaṅgahēturahitamatattvārthavatpūrvavadēvātmani pṛthaktvādiyuktatayā mithyābhūtārthaviṣayam, atyalpaphalaṃ ca prētabhūtādyārādhanaviṣayatvādalpaṃ ca, tajjñānaṃ tāmasamudāhṛtam . 22 .     ēvaṃ kartavyakarmaviṣayajñānasyādhikāravēlāyāmadhikāryaṃśēna guṇatastraividhyamuktvā anuṣṭhēyasya karmaṇō guṇatastraividhyamāha –

niyataṃ saṅgarahitamarāgadvēṣata: kṛtam .

aphalaprēpsunā karma yattatsāttvikamucyatē     . 23 .

niyataṃ svavarṇāśramōcitam, saṅgarahitaṃ kartṛtvādisaṅgarahitam, arāgadvēṣata: kṛtaṃ kīrtirāgādakīrtidvēṣācca na kṛtam adambhēna kṛtamityartha: aphalaprēpsunā aphalābhisandhinā kāryamityēva kṛtaṃ yatkarma, tatsāttvikamucyatē . 23 .

yattu kāmēpsunā karma sāhaṅkārēṇa vā puna: .

kriyatē bahulāyāsaṃ tadrājasamudāhṛtam        . 24 .

yattu puna: kāmēpsunā phalaprēpsunā sāhaṃkārēṇa vā vāśabdaścārthē kartṛtvābhimānayuktēna ca, bahulāyāsaṃ yatkarma kriyatē, tadrājasaṃ bahulāyāsamidaṃ karma mayaiva kriyata ityēvaṃrūpābhimānayuktēna yatkarma kriyatē, tadrājasamityartha: . 24 .

anubandhaṃ kṣayaṃ hiṃsāmanavēkṣya ca pauruṣam .

mōhādārabhyatē karma yattattāmasamucyatē        . 25 .

kṛtē karmaṇyanubadhyamānaṃ du:khamanubandha: kṣaya: karmaṇi kriyamāṇē arthavināśa: hiṃsā tatra prāṇipīḍā pauruṣamātmana: karmasamāpanasāmarthyam ētāni anavēkṣya avimṛśya, mōhātparamapuruṣakartṛtvājñānādyatkarmārabhyatē, tattāmasamucyatē . 25 .

muktasaṅgōänahaṃvādī dhṛtyutsāhasamanvita: .

siddhyasiddhyōrnirvikāra: kartā sāttvika ucyatē. 26 .

muktasaṅga: phalasaṅgarahita: anahaṃvādī kartṛtvābhimānarahita:, dhṛtyutsāhasamanvita: ārabdhē karmaṇi yāvatkarmasamāptyavarjanīyadu:khadhāraṇaṃ dhṛti: utsāha: udyuktacētastvam tābhyāṃ samanvita:, siddhyasiddhyōrnirvikāra: yuddhādau karmaṇi tadupakaraṇabhūtadravyārjanādiṣu ca siddhyasiddhyōravikṛtacitta: kartā sāttvika ucyatē . 26 .

rāgī karmaphalaprēpsurlubdhō hiṃsātmakōäśuci: .

harṣaśōkānvita: kartā rājasa: parikīrtita:    . 27 .

rāgī yaśōärthī, karmaphalaprēpsu: karmaphalārthī lubdha: karmāpēkṣitadravyavyayasvabhāvarahita:, hiṃsātmaka: parān pīḍayitvā tai: karma kurvāṇa:, aśuci: karmāpēkṣitaśuddhirahita:, harṣaśōkānvita: yuddhādau karmaṇi jayādisiddhyasiddhyōrhārṣaśōkānvita: kartā rājasa: parikīrtita: . 27 .

ayukta: prākṛta: stabdha: śaṭhō naikṛtikōälasa: .

viṣādī dīrghasūtrī ca kartā tāmasa ucyatē     . 28 .

ayukta: śāstrīyakarmāyōgya:, vikarmastha:, prākṛta: anadhigatavidya:, stabdha: anārambhaśīla:, śaṭha: abhicārādikarmaruci:, naikṛtika: vañcanapara:, alasa: ārabdhēṣvapi karmasu mandapravṛtti:, viṣādī atimātrāvasādaśīla: dīrghasūtrī abhicārādikarma kurvan parēṣu dīrghakālavartyanarthaparyālōcanaśīla:, ēvaṃbhūtō ya: kartā, sa tāmasa: . 18.28 .

ēvaṃ kartavyakarmaviṣayajñānē kartavyē ca karmaṇi anuṣṭhātari ca guṇatastraividhyamuktam idānīṃ sarvatattvasarvapuruṣārthaniścayarūpāyā buddhērdhṛtēśca guṇatastraividhyamāha –

buddhērbhēdaṃ dhṛtēścaiva guṇatastrividhaṃ śṛṇu .

prōcyamānamaśēṣēṇa pṛthaktvēna dhanaṃjaya       . 29 .

buddhi: vivēkapūrvakaṃ niścayarūpaṃ jñānam, dhṛti: ārabdhāyā: kriyāyā vighnōānipātēäpi dhāraṇam, tayōssattvādiguṇatastrividhaṃ bhēdaṃ pṛthaktvēna prōcyamānaṃ yathāvacchṛṇu . 29 .

pravṛttiṃ ca nivṛttiṃ ca kāryākāryē bhayābhayē .

bandhaṃ mōkṣaṃ ca yā vētti buddhi: sā pārtha sāttvikī   . 30 .

pravṛtti: abhyudayasādhanabhūtō dharma:, nivṛtti: mōkṣasādhanabhūta:, tavubhau yathāvasthitau yā buddhirvētti kāryākāryē sarvavarṇānāṃ pravṛttinivṛttidharmayōranyataraniṣṭhānāṃ dēśakālāvasthāviśēṣēṣu ‘idaṃ kāryam, idamakāryam‘ iti yā vētti bhayābhayē  śāstrātivṛttirbhayasthānaṃ tadanuvṛttirabhayasthānam, bandhaṃ mōkṣaṃ ca saṃsārayāthātmyaṃ tadvigamayāthātmyaṃ ca yā vētti sā sāttvikī buddhi: . 30 .

yathā dharmamadharmaṃ ca kāryaṃ cākāryamēva ca .

ayathāvatprajānāti buddhi: sā pārtha rājasī         . 31 .

yathā pūrvōktaṃ dvividhaṃ dharmaṃ tadviparītaṃ ca tanniṣṭhānāṃ dēśakālāvasthādiṣu kāryaṃ cākāryaṃ ca yathāvanna jānāti, sā rājasī buddhi: . 31 .

adharmaṃ dharmamiti yā manyatē tamasāvṛtā .

sarvārthān viparītāṃśca buddhi: sā pārtha tāmasī      . 32 .

tāmasī tu buddhi: tamasāvṛtā satī sarvārthān viparītānmanyatē . adharmaṃ dharmaṃ, dharmaṃ cādharmaṃ, santaṃ cārthamasantam, asantaṃ cārthaṃ santaṃ, paraṃ ca tattvamaparam, aparaṃ ca tattvaṃ param . ēvaṃ sarvaṃ viparītaṃ manyata ityartha: . 32 .

dhṛtyā yayā dhārayatē mana:prāṇēndriyakriyā: .

yōgēnāvyabhicāriṇyā dhṛti: sā pārtha sāttvikī      . 33 .

yayā dhṛtyā yōgēnāvyabhicāriṇyā mana:prāṇēndriyāṇāṃ kriyā: puruṣō dhārayatē yōga: mōkṣasādhanabhūtaṃ bhagavadupāsanam yōgēna prayōjanabhūtēnāvyabhicāriṇyā yōgōddēśēna pravṛttāstatsādhanabhūtā mana:prabhṛtīnāṃ kriyā: yayā dhṛtyā dhārayatē, sā sāttvikītyartha: . 33 .

yayā tu dharmakāmārthān dhṛtyā dhārayatēärjuna .

prasaṅgēna phalākāṅkṣī dhṛti: sā pārtha rājasī       . 34 .

phalākāṅkṣī puruṣa: prakṛṣṭasaṅgēna dharmakāmārthān yayā dhṛtyā dhārayatē, sā rājasī . dharmakāmārthaśabdēna tatsādhanabhūtā mana:prāṇēndriyakriyā lakṣyantē . phalākāṅkṣītyatrāpi phalaśabdēna rājasatvāddharmakāmārthā ēva vivakṣitā: . atō dharmakāmārthāpēkṣayā mana:prabhṛtīnāṃ kriyā yayā dhṛtyā dhārayatē, sā rājasītyuktaṃ bhavati . 34 .

yayā svapnaṃ bhayaṃ śōkaṃ viṣādaṃ madamēva ca .

na vimuñcati durmēdhā dhṛti: sā pārtha tāmasī . 35 .

yayā dhṛtyā .svapnaṃ nidrām . madaṃ viṣayānubhavajanitaṃ madam . svapnamadavuddiśya pravṛttā mana:prāṇādīnāṃ kriyā: durmēdhā na vimuñcati dhārayati . bhayaśōkaviṣādaśabdāśca bhayaśōkādidāyiviṣayaparā: tatsādhanabhūtāśca mana:prāṇādikriyā yayā dhārayatē, sā dhṛtistāmasī . 35 .

sukhaṃ tvidānīṃ trividhaṃ śṛṇu mē bharatarṣabha .

pūrvōktā: sarvē jñānakarmakartrādayō yacchēṣabhūtā:, tacca sukhaṃ guṇatastrividhamidānīṃ śṛṇu .

abhyāsādramatē yatra du:khāntaṃ ca nigacchati   . 36 .

yattadagrē viṣamiva pariṇāmēämṛtōpamam .

tatsukhaṃ sāttvikaṃ prōktamātmabuddhiprasādajam . 37 .

yasmin sukhē cirakālābhyāsātkramēṇa niratiśayāṃ ratiṃ prāpnōti, du:khāntaṃ ca nigacchati nikhilasya sāṃsārikasya du:khasyāntaṃ nigacchati . tadēva viśinaṣṭi  yattatsukham, agrē yōgōpakramavēlāyāṃ bahvāyāsasādhyatvādviviktasvarūpasyānanubhūtatvācca viṣamiva du:khamiva bhavati, pariṇāmēämṛtōpamam . pariṇāmē vipākē abhyāsabalēna viviktātmasvarūpāvirbhāvē amṛtōpamaṃ bhavati, tacca ātmabuddhiprasādajamātmaviṣayā buddhi: ātmabuddhi:, tasyā: nivṛttasakalētaraviṣayatvaṃ prasāda:, nivṛttasakalētaraviṣayabuddhyā viviktasvabhāvātmānubhavajanitaṃ sukhamamṛtōpamaṃ bhavati tatsukhaṃ sāttvikaṃ prōktam . 37 .

viṣayēndriyasaṃyōgādyattadagrēämṛtōpamam .

pariṇāmē viṣamiva tatsukhaṃ rājasaṃ smṛtam    . 38 .

agrē anubhavavēlāyāṃ viṣayēndriyasaṃyōgādyattadamṛtamiva bhavati, pariṇāmē vipākē viṣayāṇāṃ sukhatānimittakṣudādau nivṛttē tasya ca sukhasya nirayādinimittatvādviṣamiva pītaṃ bhavati, tatsukhaṃ rājasaṃ smṛtam . 38 .

yadagrē cānubandhē ca sukhaṃ mōhanamātmana: .

nidrālasyapramādōtthaṃ tattāmasamudāhṛtam             .39 .

yatsukhamagrē cānubandhē ca anubhavavēlāyāṃ vipākē ca ātmanō mōhanaṃ mōhahēturbhavati mōhōätra yathāvasthitavastvaprakāśōäbhiprēta: nidrālasyapramādōtthaṃ nidrālasyapramādajanitam, nidrādayō hyanubhavavēlāyāmapi mōhahētava: . nidrāyā mōhahētutvaṃ spṛṣṭam . ālasyamindriyavyāpāramāndyam . indriyavyāpāramāndyē ca jñānamāndyaṃ bhavatyēva . pramāda: kṛtyānavadhānarūpa iti tatrāpi jñānamāndyaṃ bhavati . tataśca tayōrapi mōhahētutvam . tatsukhaṃ tāmasamudāhṛtam . atō mumukṣuṇā rajastamasī abhibhūya sattvamēvōpādēyamityuktaṃ bhavati . 39 .     na tadasti pṛthivyāṃ vā divi dēvēṣu vā puna: .

sattvaṃ prakṛtijairmuktaṃ yadēbhi: syāttribhirguṇai: . 40 .

pṛthivyāṃ manuṣyādiṣu divi dēvēṣu vā prakṛtisaṃsṛṣṭēṣu brahmādiṣu sthāvarāntēṣu prakṛtijairēbhistribhirguṇairmuktaṃ yatsattvaṃ prāṇijātam, na tadasti . 40 .

tyāgēnaikē amṛtatvamānaśu: ityādiṣu mōkṣasādhanatayā nirdiṣṭastyāga: saṃnyāsaśabdārthādananya: sa ca kriyamāṇēṣvēva karmasu kartṛtvatyāgamūla: phalakarmaṇōstyāga: kartṛtvatyāgaśca paramapuruṣē kartṛtvānusaṃdhānēnētyuktam . ētatsarvaṃ sattvaguṇavṛddhikāryamiti sattvōpādēyatājñāpanāya sattvarajastamasāṃ kāryabhēdā: prapañcitā: . idānīmēvaṃbhūtasya mōkṣasādhanatayā kriyamāṇasya karmaṇa: paramapuruṣārādhanavēṣatāṃ tathānuṣṭhitasya ca karmaṇastatprāptilakṣaṇaṃ phalaṃ pratipādayituṃ brāhmaṇādyadhikāriṇāṃ svabhāvānubandhisattvādiguṇabhēdabhinnaṃ vṛttyā saha kartavyakarmasvarūpamāha –

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa .

karmāṇi pravibhaktāni svabhāvaprabhavairguṇai:     . 41 .

brāhmaṇakṣatriyaviśāṃ svakīyō bhāva: svabhāva: brāhmaṇādijanmahētubhūtaṃ prācīnakarmētyartha: tatprabhavā: sattvādayō guṇā: . brāhmaṇasya svabhāvaprabhavō rajastamōäbhibhavēnōdbhūta: sattvaguṇa: kṣatriyasya svabhāvaprabhava: tamassattvābhibhavēnōdbhūtō rajōguṇa: vaiśyasya svabhāvaprabhava: sattva-rajōäbhibhavēna alpōdriktastamōguṇa: śūdrasya svabhāvaprabhavastu rajassattvābhibhavēnātyudriktaḥ tamōguṇa: . ēbhi: svabhāvaprabhavairguṇai: saha pravibhaktāni karmāṇi śāstrai: pratipāditāni . brāhmaṇādaya ēvaṃguṇakā:, tēṣāṃ caitāni karmāṇi, vṛttayaścaitā iti hi vibhajya pratipādayanti śāstrāṇi . 41 .

śamō damastapaśśaucaṃ kṣāntirārjavamēva ca .

jñānaṃ vijñānamāstikyaṃ brāhmaṃ karma svabhāvajam . 42 .

śama: bāhyēndriyaniyamanam dama: anta:karaṇaniyamanam tapa: bhōganiyamanarūpa: śāstrasiddha: kāyaklēśa: śaucaṃ śāstrīyakarmayōgyatā kṣānti: parai: pīḍyamānasyāpyavikṛtacittatā ārjavaṃ parēṣu manōänurūpaṃ bāhyacēṣṭāprakāśanam jñānaṃ parāvaratattvayāthātmyajñānam vijñānaṃ paratattvagatāsādhāraṇaviśēṣaviṣayaṃ jñānam āstikyaṃ vaidikasya kṛtsnasya satyatāniścaya: prakṛṣṭa: kēnāpi hētunā cālayitumaśakya ityartha: . bhagavān puruṣōttamō vāsudēva: parabrahmaśabdābhidēyō nirastanikhiladōṣagandha: svābhāvikānavadhikātiśaya-jñānaśaktyādyasaṅkhyēyakalyāṇaguṇagaṇō nikhilavēdavēdāntavēdya: sa ēva nikhilajagadēkakāraṇaṃ nikhilajagadādhārabhūta: nikhilasya sa ēva pravartayitā tadārādhanabhūtaṃ ca vaidikaṃ kṛtsnaṃ karma taistairārādhitō dharmārthakāmamōkṣākhyaṃ phalaṃ prayacchatītyasyārthasya satyatāniścaya āstikyam vēdaiśca sarvairahamēva vēdya: (15.15), ahaṃ sarvasya prabhavō mattassarvaṃ pravartatē (10.8), mayi sarvamidaṃ prōtam (7.7), bhōktāraṃ yajñatapasāṃ  ….. jñātvā māṃ śāntimṛcchati (5.29), matta: parataraṃ nānyatkiñcidasti dhanañjaya (7.7), yata: pravṛttirbhūtānāṃ yēna sarvamidaṃ tatam . svakarmaṇā tamabhyarcya siddhiṃ vindati mānava: (18.46), yō māmajamanādiṃ ca vētti lōkamahēśvaram (10.3) iti hyucyatē. tadētadbrāhmaṇasya svabhāvajaṃ karma .42.

śairyaṃ tējō dhṛtirdākṣyaṃ yuddhē cāpyapalāyanam .

dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam    . 43 .

śairyaṃ yuddhē nirbhayapravēśasāmarthyam, tēja: parairanabhibhavanīyatā, dhṛti: ārabdhē karmaṇi vighnōpanipātēäpi tatsamāpanasāmarthyam, dākṣyaṃ sarvakriyānirvṛttisāmarthyam, yuddhē cāpyapalāyanaṃ yuddhē cātmamaraṇaniścayēäppi anirvartanam dānamātmīyasya dhanasya parasvatvāpādanaparyantastyāga: īśvarabhāva: svavyatiriktasakalajana-niyamanasāmarthyam ētatkṣatriyasya svabhāvajaṃ karma . 43 .

kṛṣigōrakṣyavāṇijyaṃ vaiśyaṃ karma svabhāvajam .

kṛṣi: satyōtpādanaṃ karṣaṇam . gōrakṣyaṃ paśupālanamityartha: . vāṇijyaṃ dhanasañcayahētubhūtaṃ krayavikrayātmakaṃ karma . ētadvaiśyasya svabhāvajaṃ karma .

paricaryātmakaṃ karma śūdrasyāpi svabhāvajam    . 44 .

pūrvavarṇatrayaparicaryārūpaṃ śūdrasya svabhāvajaṃ karma . tadētaccaturṇā varṇānāṃ vṛttibhissaha kartavyānāṃ śāstravihitānāṃ yajñādikarmaṇāṃ pradarśanārthamuktam . yajñādayō hi trayāṇāṃ varṇānāṃ sādhāraṇā: . śamādayōäpi trayāṇāṃ varṇānāṃ mumukṣūṇāṃ sādhāraṇā: . brāhmaṇasya tu sattvōdrēkasya svābhāvikatvēna śamadamādaya: sukhōpādānā iti kṛtvā tasya śamādaya svabhāvajaṃ karmētyuktam . kṣatriyavaiśyayōstu svatō rajastama:pradhānatvēna śamadamādayō du:khōpādānā iti kṛtvā na tatkarmētyuktam . brāhmaṇasya vṛttiryājanādhyāpanapratigrahā: kṣatriyasya janapadaparipālanam vaiśyasya ca kṛṣyādayō yathōktā: śūdrasya tu kartavyaṃ vṛttiśca pūrvavarṇatrayaparicaryaiva.

svē svē karmaṇyabhiratassaṃsiddhiṃ labhatē nara: .

svakarmaniratassiddhiṃ yathā vindati tacchṛṇu . 45 .

svē svē yathōditē karmaṇyabhiratō nara: saṃsiddhiṃ paramapadaprāptiṃ labhatē . svakarmaniratō yathā siddhiṃ vindati paramapadaṃ prāpnōti, tathā śṛṇu . 45 .

yata: pravṛttirbhūtānāṃ yēna sarvamidaṃ tatam .

svakarmaṇā tamabhyarcya siddhiṃ vindati mānava: . 46 .

yatō bhūtānāmutpattyādikā pravṛtti:, yēna ca sarvamidaṃ tatam, svakarmaṇā taṃ māmindrādyantarātmatayāvasthitaṃ abhyarcya matprasādānmatprāptirūpāṃ siddhiṃ vindati mānava: . matta ēva sarvamutpadyatē, mayā ca sarvamidaṃ tatamiti pūrvamēvōktam, ahaṃ kṛtsnasya jagata: prabhava: pralayastathā . matta: parataraṃ nānyatkiṃcidasti dhanañjaya . (7.6), mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā (9.4), mayādhyakṣēṇa prakṛti: sūyatē sacarācaram (9.10), ahaṃ sarvasya prabhavō mattassarvaṃ pravartatē (10.7) ityādiṣu . 46 .

śrēyān svadharmō viguṇa: paradharmātsvanuṣṭhitāt .

ēvaṃ tyaktakartṛtvādikō madārādhanarūpa: svadharma: . svēnaivōpādātuṃ yōgyō dharma: prakṛtisaṃsṛṣṭēna hi puruṣēṇēndriyavyāpārarūpa: karmayōgātmakō dharma: sukarō bhavati . ata: karmayōgākhya: svadharmō viguṇōäpi paradharmāt indriyajayanipuṇapuruṣadharmājjñānayōgātsakalēndriya-niyamanarūpatayā sapramādātkadācitsvanuṣṭhitāt śrēyān . tadēvōpapādayati –

svabhāvaniyataṃ karma kurvannāpnōti kilbiṣam       . 47 .

prakṛtisaṃsṛṣṭasya puruṣasya indriyavyāpārarūpatayā svabhāvata ēva niyatatvātkarmaṇa:, karma kurvan kilbiṣaṃ saṃsāraṃ na prāpnōti apramādatvātkarmaṇa: . jñānayōgasya sakalēndriyaniyamanasādhyatayā sapramādatvāttanniṣṭhastu pramādātkilbiṣaṃ pratipadyētāpi . 47 .

ata: karmaniṣṭhaiva jyāyasīti tṛtīyādhyāyōktaṃ smārayati –

sahajaṃ karma kauntēya sadōṣamapi na tyajēt .

sarvārambhā hi dōṣēṇa dhūmēnāgnirivāvṛtā:     . 48 .

ata: sahajatvēna sukaramapramādaṃ ca karma sadōṣaṃ sadu:khamapi na tyajēt jñānayōgayōgyōäpi karmayōgamēva kurvītētyartha: . sarvārambhā:,  karmārambhā: jñānārambhāśca hi dōṣēṇa du:khēna dhūmēnāgnirivāvṛtā:. iyāṃstu viśēṣa:  karmayōga: sukarōäpramādaśca, jñānayōgastadviparīta: iti . 48 .

asaktabuddhissarvatra jitātmā vigataspṛha: .

naiṣkarmyasiddhiṃ paramāṃ saṃnyāsēnādhigacchati . 49 .

sarvatra phalādiṣu asaktabuddhi:, jitātmā  jitamanā:, paramapuruṣakartṛtvānusaṃdhānēnātmakartṛtvē vigataspṛha:, ēvaṃ tyāgādananyatvēna nirṇītēna saṃnyāsēna yukta: karma kurvan paramāṃ naiṣkarmyasiddhimadhigacchati  paramāṃ dhyānaniṣṭhāṃ jñānayōgasyāpi phalabhūtamadhigacchatītyartha: . vakṣyamāṇadhyānayōgāvāptiṃ sarvēndriyakarmōparatirūpāmadhigacchati.49.

siddhiṃ prāptō yathā brahma tathāpnōti nibōdha mē .

samāsēnaiva kauntēya niṣṭhā jñānasya yā parā . 50 .

siddhiṃ prāpta: āprayāṇādaharaharanuṣṭhīyamānakarmayōganiṣpādyadhyānasidddhiṃ prāpta:, yathā yēna prakārēṇa vartamānō brahma prāpnōti, tathā samāsēna mē nibōdha . tadēva brahma viśēṣyatē niṣṭhā jñānasya yā parēti . jñānasya dhyānātmakasya yā parā niṣṭhā  paramaprāpyamityartha: . 50 .

buddhyā viśuddhayā yuktō dhṛtyātmānaṃ niyamya ca .

śabdādīn viṣayāṃstyaktvā rāgadvēṣau vyudasya ca . 51 .

viviktasēvī laghvāśī yatavākkāyamānasa: .

dhyānayōgaparō nityaṃ vairāgyaṃ samupāśrita:     . 52 .

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krōdhaṃ parigraham .

vimucya nirmamaśśāntō brahmabhūyāya kalpatē . 53 .

buddhyā viśuddhayā yathāvasthitātmatattvaviṣayayā yukta:, dhṛtyā ātmānaṃ niyamya ca viṣayavimukhīkaraṇēna yōgayōgyaṃ mana: kṛtvā, śabdādīn viṣayān tyaktvā  asannihitān kṛtvā, tannimittau ca rāgadvēṣau vyudasya, viviktasēvī  sarvairdhyānavirōdhibhirviviktē dēśē vartamāna:, laghvāśī  atyaśanānaśanarahita:, yatavākkāyamānasa:  dhyānābhimukhīkṛtakāyavāṅmanōvṛtti:, dhyānayōgaparō nityam  ēvaṃbhūtassanā prāyāṇāt aharahardhyānayōgapara:, vairāgyaṃ samupāśrita:  dhyēyatattvavyatiriktaviṣayadōṣāvamarśēna tatra tatra virāgatāṃ vardhayan, ahaṃkāram  anātmani ātmābhimānaṃ, balaṃ  tadvṛddhihētubhūtavāsanabalaṃ, tannimittaṃ darpaṃ kāmaṃ krōdhaṃ parigrahaṃ vimucya, nirmama: sarvēṣvanātmīyēṣvātmīyabuddhirahita:, śānta:  ātmānubhavaikasukha:, ēvaṃbhūtō dhyānayōgaṃ kurvan brahmabhūyāya kalpatē  sarvabandhavinirmuktō yathāvasthitamātmānamanubhavatītyartha:. 51 -53.              brahmabhūta: prasannātmā na śōcati na kāṅkṣati .

samassarvēṣu bhūtēṣu madbhaktiṃ labhatē parām          . 54 .

brahmabhūta:  āvirbhūtāparicchinnajñānaikākāramacchēṣataikasvabhāvātmasvarūpa:, itastvanyāṃ prakṛtiṃ viddhi mē parām (7.5) iti hi svaśēṣatōktā . prasannātmā  klēśakarmādibhirakaluṣasvarūpō madvyatiriktaṃ na kaṃcana bhūtaviśēṣaṃ prati śōcati na kiṃcana kāṅkṣati api tu madvyatiriktēṣu sarvēṣu bhūtēṣu anādaraṇīyatāyāṃ samō nikhilaṃ vastujātaṃ tṛṇavanmanyamānō madbhaktiṃ labhatē parāṃ mayi sarvēśvarē nikhilajagadudbhavasthiti-pralayalīlē nirastasamastahēyagandhēänavadhikātiśayāsaṃkhyēyakalyāṇaguṇagaṇaikatānē lāvaṇyāmṛtasāgarē śrīmati puṇḍarīkanayanē svasvāmini atyarthapriyānubhavarūpāṃ parāṃ bhaktiṃ labhatē . 54 .

tatphalamāha –

bhaktyā māmabhijānāti yāvān yaścāsmi tattvata: .

tatō māṃ tattvatō jñātvā viśatē tadanantaram . 55 .

svarūpata: svabhāvataśca yōäham guṇatō vibhūtitōäpi yāvāṃścāham, taṃ māmēvaṃrūpayā bhaktyā tattvatōäbhijānāti māṃ tattvatō jñātvā tadanantaram  tattvajñānānantaraṃ tata: bhaktita: māṃ viśatē praviśati. tattvatassvarūpasvabhāvaguṇavibhūtidarśanōttarakālabhāvinyā anavadhikātiśayabhaktyā māṃ prāpnōtītyartha:. atra tata iti prāptihētutayā, nirdiṣṭā bhaktirēvābhidhīyatē bhaktyā tvananyayā śakya: (11.54) iti tasya ēva tattvata: pravēśahētutvābhidhānāt . 55 .

ēvaṃ varṇāśramōcitanityanaimittikakarmaṇāṃ parityaktaphalādikānāṃ paramapuruṣārādhanarūpēṇa anuṣṭhitānāṃ vipāka ukta: . idānīṃ kāmyānāmapi karmaṇāmuktēnaiva prakārēṇānuṣṭhitānāṃ sa ēva vipāka ityāha –

sarvakarmāṇyapi sadā kurvāṇō madvyapāśraya: .

matprasādādavāpnōti śāśvataṃ padamavyayam     . 56 .

na kēvalaṃ nityanaimittikāni karmāṇi, api tu sarvāṇi kāmyānyapi karmāṇi, madvyāśraya: mayi saṃnyastakartṛtvādika: kurvāṇō matprasādācchāśvataṃ padamavyayamavikalaṃ prāpnōti . padyatē gamyata iti padam māṃ prāpnōtītyartha: . 56 .

yasmādēvam, tasmāt

cētasā sarvakarmāṇi mayi saṃnyasya matpara: .

buddhiyōgamupāśritya maccittassatataṃ bhava     . 57 .

cētasā  ātmanō madīyatvamanniyāmyatvabuddhyā . uktaṃ hi, mayi sarvāṇi karmāṇi saṃnyasyādhyātmacētasā (3.30) iti . sarvakarmāṇi sakartṛkāṇi sārādhyāni mayi saṃnyasya, matpara:  ahamēva phalatayā prāpya ityanusaṃdhāna:, karmāṇi kurvanimamēva buddhiyōgamupāśritya satataṃ maccittō bhava .57.

maccitta: sarvadurgāṇi matprasādāttariṣyasi .

atha cēttvamahaṃkārānna śrōṣyasi vinaṅkṣyasi   . 58 .

ēvaṃ maccitta: sarvakarmāṇi kurvan sarvāṇi sāṃsārikāṇi durgāṇi matprasādādēva tariṣyasi . atha tvamahaṃkārādahamēva kṛtyākṛtyaviṣayaṃ sarvaṃ jānāmīti bhāvānmaduktaṃ na śrōṣyasi cēt, vinaṅkṣyasi  vinaṣṭō bhaviṣyasi . na hi kaścinmadvyatirikta: kṛtsnasya prāṇijātasya kṛtyākṛtyayōrjñātā praśāsitā vāsti . 58 .

yadyahaṅkāramāśritya na yōtsya iti manyasē .

mithyaiṣa vyavasāyastē prakṛtistvāṃ niyōkṣyati       . 59 .

yadi ahaṃkāramātmani hitāhitajñānē svātantryābhimānamāśritya manniyōgamanādṛtya na yōtsya iti manyasē, ēṣa tē svātantryavyavasāyō mithyā bhaviṣyati yata: prakṛtistvāṃ yuddhē niyōkṣyati matsvātantryōdvignaṃ tvāmajñaṃ prakṛtirniyōkṣati . 59 . tadupapādayati –

svabhāvajēna kauntēya nibaddha: svēna karmaṇā .

kartuṃ nēcchasi yanmōhātkariṣyasyavaśōäpi tat . 60 .

svabhāvajaṃ hi kṣatriyasya karma śauryam . svabhāvajēna śauryākhyēna svēna karmaṇā nibaddha:, tadēvāvaśa:, parairdharṣaṇamasahamānastvamēva tadyuddhaṃ kariṣyasi, yadidānīṃ mōhādajñānātkartuṃ nēcchasi . 60 .

sarvaṃ hi bhūtajātaṃ sarvēśvarēṇa mayā pūrvakarmānuguṇyēna prakṛtyanuvartanē niyamitam tacchṛṇu .

īśvara: sarvabhūtānāṃ hṛddēśēärjuna tiṣṭhati .

bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā     . 61 .

īśvara: sarvaniyamanaśīlō vāsudēva: sarvabhūtānāṃ hṛddēśē sakalapravṛttimūlajñānōdayapradēśē tiṣṭhati . kathaṃ kiṃ kurvaṃstiṣṭhati ? yantrārūḍhāni sarvabhūtāni māyayā bhrāmayan . svēnaiva nirmitaṃ dēhēndriyāvasthaṃ prakṛtyākhyaṃ yantramārūḍhāni sarvabhūtāni svakīyayā sattvādiguṇamayyā māyayā guṇānuguṇaṃ pravartayaṃstiṣṭhatītyartha:. pūrvamapyētaduktam, sarvasya cāhaṃ hṛdi sanniviṣṭō matta: smṛtirjñānamapōhanaṃ ca (15.15) iti mattassarvaṃ pravartatē iti ca . ya ātmani tiṣṭhan (bṛ.5.7.22) ityādikā śrutiśca . 61 .

ētanmāyānivṛttihētumāha –

tamēva śaraṇaṃ gaccha sarvabhāvēna bhārata .

tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam . 62 .

yasmādēvam, tasmāttamēva sarvasya praśāsitāram, āśritavātsalyēna tvatsārathyēävasthitam, itthaṃ kuru  iti ca śāsitāraṃ sarvabhāvēna sarvātmanā śaraṇaṃ gaccha . sarvātmanānuvartasva . anyathāpi tanmāyāprēritēnājñēna tvayā yuddhādikaraṇamavarjanīyam . tathā sati naṣṭō bhaviṣyasi . atastaduktaprakārēṇa yuddhādikaṃ kurvityartha: . ēvaṃ kurvāṇastatprasādātparāṃ śāntiṃ sarvakarmabandhōpaśamaṃ śāśvataṃ ca sthānaṃ prāpsyasi . yadabhidhīyatē śrutiśatai:, tadviṣṇō: paramaṃ padaṃ sadā paśyanti sūraya: (pu), tē ha nākaṃ mahimāna: sacantē yatra pūrvē sādhyā: santi dēvā: (pu), yatra ṛṣaya: prathamajā yē purāṇā: (yaju.4.7.13) , parēṇa nākaṃ nihitaṃ guhāyām, yōäsyādhyakṣa: paramē vyōman (tai.brā.2.8.9), atha yadata: parō divō jyōtirdīpyatē (chā.3.13.7) , sōädhvana: pāramāpnōti tadviṣṇō: paramaṃ padam (kaṭha.3.9) ityādibhi: .

iti tē jñānamākhyātaṃ guhyādguhyataraṃ mayā .

vimṛśyaitadaśēṣēṇa yathēcchasi tathā kuru             . 63 .

iti  ēvaṃ tē mumukṣubhiradhigantavyaṃ jñānaṃ sarvasmādguhyādguhyataraṃ karmayōgaviṣayaṃ jñānayōgaviṣayaṃ bhaktiyōgaviṣayaṃ ca sarvamākhyātam . ētadaśēṣēṇa vimṛśya svādhikārānurūpaṃ yathēcchasi, tathā kuru karmayōgaṃ jñānayōgaṃ bhaktiyōgaṃ vā yathēṣṭamātiṣṭhētyartha: . 63 .

sarvaguhyatamaṃ bhūya: śṛṇu mē paramaṃ vaca: .

iṣṭōäsi mē dṛḍhamiti tatō vakṣyāmi tē hitam . 64 .

sarvēṣvētēṣu guhyēṣu bhaktiyōgasya śraiṣṭhyādguhyatamamiti pūrvamēvōktam idaṃ tu tē guhyatamaṃ pravakṣyāmyanasūyavē (9.1) ityādau . bhūyōäpi tadviṣayaṃ paramaṃ mē vaca: śṛṇu . iṣṭōäsi mē dṛḍhamiti tatastē hitaṃ vakṣyāmi.18.64.

manmanā bhava madbhaktō madyājī māṃ namaskuru .

māmēvaiṣyasi satyaṃ tē pratijānē priyōäsi mē . 65 .

vēdāntēṣu, vēdāhamētaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasa: parastāt . tamēvaṃ vidvānamṛta iha bhavati nānya: panthā vidyatēäyanāya (u.nā) ityādiṣu vihitaṃ vēdanaṃ dhyānōpāsanādiśabdavācyaṃ darśanasamānākāraṃ smṛtisaṃtānamatyarthapriyamiha manmanā bhavēti vidhīyatē . madbhakta: atyarthamatpriya: . atyarthamatpriyatvēna niratiśayapriyāṃ smṛtisaṃtatiṃ kuruṣvētyartha: . madyājī . tatrāpi madbhakta ityanuṣajyatē . yajanaṃ pūjanam. atyarthapriyamadārādhanaparō bhava . ārādhanaṃ hi paripūrṇaśēṣavṛtti: . māṃ namaskuru . nama:  namanam . mayyatimātraprahvībhāvamatyarthapriyaṃ kurvityartha:. ēvaṃ vartamānō māmēvaiṣyasi . ētatsatyaṃ tē pratijānē  tava pratijñāṃ karōmi nōpacchandanamātram yatastvaṃ priyōäsi mē . priyō hi jñāninōätyarthamahaṃ sa ca mama priya: (7.17) iti pūrvamēvōktam. yasya mayyatimātratā prītirvartatē, mamāpi tasminatimātrā prītirbhavatīti tadviyōgamasahamānōähaṃ taṃ māṃ prāpayāmi . ata: satyamēva pratijñātam, māmēvaiṣyasīti . 18.65 .

sarvadharmān parityajya māmēkaṃ śaraṇaṃ vraja .

ahaṃ tvā sarvapāpēbhyō mōkṣayiṣyāmi mā śuca:       . 66 .

karmayōgajñānayōgabhaktiyōgarūpān sarvān dharmān paramaniśśrēyasasādhanabhūtān, madārādhanatvēna atimātraprītyā yathādhikāraṃ kurvāṇa ēva, uktarītyā phalakarmakartṛtvādiparityāgēna parityajya, māmēkamēva kartāramārādhyaṃ prāpyamupāyaṃ cānusaṃdhatsva . ēṣa ēva sarvadharmāṇāṃ śastrīya: parityāga iti, niścayaṃ śṛṇu mē tatra tyāgē bharatasattama . tyāgō hi puruṣavyāghra trividha: saṃprakīrtita: . (4) ityārabhya, saṅgaṃ tyaktvā phalaṃ caiva sa tyāgassāttivikō mata:  . … na hi dēhabhṛtā śakyaṃ tyaktuṃ karmāṇyaśēṣata:. yastu karmaphalatyāgī sa tyāgītyabhidhīyatē . (11)  iti adhyāyādau sudṛḍhamupapāditam. ahaṃ tvā sarvapāpēbhyō mōkṣayiṣyāmi  ēvaṃ vartamānaṃ tvāṃ matprāptivirōdhibhyōänādikālasaṃcitānantākṛtyakaraṇa-kṛtyākaraṇarūpēbhya: sarvēbhya: pāpēbhyō mōkṣayiṣyāmi . mā śuca:  – śōkaṃ mā kṛthā: . atha vā, sarvapāpavinirmuktātyartha-bhagavatpriyapuruṣanirvartyatvādbhaktiyōgasya, tadārambhavirōdhipāpānāmānantyāttatprāyaścitta-rūpairdharmai: parimitakālakṛtaistēṣāṃ dustaratayā ātmanō bhaktiyōgārambhānarhātāmālōcya śōcatōärjunasya śōkamapanudan śrībhagavānuvāca  sarvadharmān parityajya māmēkaṃ śaraṇaṃ vrajēti . bhaktiyōgārambhavirōdhyanādi-kālasaṃcitanānāvidhānantapāpānuguṇān tattatprāyaścittarūpān kṛcchracāndrāyaṇakūśmāṇḍa-vaiśvānara-vrātapatipavitrēṣṭi-trivṛdagniṣṭōmādikānnānāvidhān anantāṃstvayā parimitakālavartinā dūranuṣṭhānān sarvān dharmān parityajya bhaktiyōgārambha-siddhayē māmēkaṃ paramakāruṇikamanālōcitaviśēṣāśōṣalōkaśaraṇyam āśritavātsalyajaladhiṃ śaraṇaṃ prapadyasva . ahaṃ tvā sarvapāpēbhya: yathōditasvarūpabhaktyārambhavirōdhibhya: sarvēbhya: pāpēbhya: mōkṣayiṣyāmi mā śuca:. 66.

idaṃ tē nātapaskāya nābhaktāya kadācana .

na cāśuśrūṣavē vācyaṃ na ca māṃ yōäbhyasūyati . 67 .

idaṃ tē paramaṃ guhyaṃ śāstraṃ mayākhyātamatapaskāya ataptatapasē tvayā na vācyam tvayi vaktari, mayi cābhaktāya kadācana na vācyam . taptatapasē cābhaktāya na vācyamityartha: . na cāśuśrūṣavē . bhaktāyāpyaśuśrūṣavē na vācyam . na ca māṃ yōäbhyasūyati . matsvarūpē madaiśvaryē  madguṇēṣu ca kathitēṣu yō dōṣamāviṣkarōti, na tasmai vācyam . asamānavibhaktinirdēśa: tasyātyantapariharaṇīyatājñāpanāya . 67 .

ya idaṃ paramaṃ guhyaṃ madbhaktēṣvabhidhāsyati .

bhaktiṃ mayi parāṃ kṛtvā māmēvaiṣyatyasaṃśaya: . 68 .

idaṃ paramaṃ guhyaṃ madbhaktēṣu ya: abhidhāsyati vyākhyāsyati, sa: mayi paramāṃ bhaktiṃ kṛtvā māmēvaiṣyati na tatra saṃśaya: . 68 .

na ca tasmānmanuṣyēṣu kaścinmē priyakṛttama: .

bhavitā na ca mē tasmādanya: priyatarō bhuvi . 69 .

sarvēṣu manuṣyēṣvita: pūrvaṃ tasmādanyō manuṣyō mē na kaścitpriyakṛttamōäbhūt ita uttaraṃ ca na bhavitā . ayōgyānāṃ prathamamupādānaṃ yōgyānāmakathanādapi tatkathanasyāniṣṭatamatvāt .

adhyēṣyatē ca ya imaṃ dharmyaṃ saṃvādamāvayō: .

jñānayajñēna tēnāhamiṣṭa: syāmiti mē mati: . 70 .

ya imamāvayōrdharmyaṃ saṃvādamadhyēṣyatē, tēna jñānayajñēnāhamiṣṭassyāmiti mē mati:  asmin yō jñānayajñōäbhidhīyatē, tēnāhamētadadhyayanamātrēṇēṣṭa: syāmityartha: . 70 .

śraddhāvānanasūyuśca śṛṇuyādapi yō nara: .

sōäpi mukta: śubhāṃllōkān prāpnuyātpuṇyakarmaṇām . 71 .

śraddhāvānanasūyuśca yō nara: śṛṇuyādapi, tēna śravaṇamātrēṇa sōäpi bhaktivirōdhipāpēbhyō mukta: puṇyakarmaṇāṃ madbhaktānāṃ lōkān samūhan prāpnuyāt . 71 .

kaścidētacchrutaṃ pārtha tvayaikāgrēṇa cētasā .

kaccidajñānasaṃmōha: pranaṣṭastē dhanañjaya . 72 .

mayā kathitamētatpārtha tvayā avahitēna cētasā kaccicśrutam, tavājñānasaṃmōha: kaccitpranaṣṭa:, yēnājñānēna mūḍhō na yōtsyāmītyuktavān . 72 .

arjuna uvāca        naṣṭō mōha: smṛtirlabdhā tvatprasādānmayācyuta .

sthitōäsmi gatasaṃdēha: kariṣyē vacanaṃ tava . 73 .

mōha: viparītajñānam . tvatprasādānmama tadvinaṣṭam . smṛti: yathāvasthitatattvajñānam . tvatprasādādēva tacca labdham . anātmani prakṛtau ātmābhimānarūpō mōha:, paramapuruṣaśarīratayā tadātmakasya kṛtsnasya cidacidvastuna: atadātmābhimānarūpaśca, nityanaimittikarūpasya karmaṇa: paramapuruṣārādhanatayā tatprāptyupāyabhūtasya bandhakatvabuddhirūpaśca sarvō vinaṣṭa: . ātmana: prakṛtivilakṣaṇatva-tatsvabhāvarahitatā-jñātṛtvaikasvabhāvatā-paramapuruṣaśēṣatā-tanniyāmyatvaika-svarūpatājñānam, nikhilajagadudbhavasthitipralaya-līlāśēṣadōṣapratyanīkakalyāṇaikasvarūpa-svābhāvikānavadhikātiśaya-jñānabalāiśvaryavīryaśaktitēja:prabhṛti-samastakalyāṇaguṇagaṇamahārṇava-parabrahmaśabdābhidhēyaparamapuruṣayāthātmyajñānaṃ ca, ēvaṃrūpaparāvaratattva-yāthātmyavijñānatadabhyāsa-pūrvakāharaharupacīyamānaparamapuruṣaprītyēkaphalanityanaimittikakarmaniṣiddhaparihāraśamadamādyātmaguṇa-nivartyabhaktirūpatāpannaparamapuruṣōpāsanaikalabhyō vēdāntavēdya: paramapuruṣō vāsudēvastvamiti jñānaṃ ca labdham . tataśca bandhasnēhakāruṇyapravṛddhaviparītajñānamūlātsarvasmādavasādādvimuktō gatasaṃdēha: svastha: sthitōäsmi . idānīmēva yuddhādikartavyatāviṣayaṃ tava vacanaṃ kariṣyē – yathōktaṃ yuddhādikaṃ kariṣya ityartha: . 73 .

dhṛtarāṣṭrāya svaputrā: pāṇḍavāśca yuddhē kiṃ kariṣyantīti pṛcchatē –

sañjaya uvāca

ityahaṃ vāsudēvasya pārthasya ca mahātmana: .

saṃvādamimamaśrauṣamadbhutaṃ rōmaharṣaṇam . 74 .

iti ēvaṃ vāsudēvasya vasudēvasūnō:, pārthasya ca tatpitṛṣvasu: putrasya ca mahātmana: mahābuddhēstatpadadvandvamāśritasyēmaṃ rōmaharṣaṇamadbhutaṃ saṃvādamahaṃ yathōktamaśrauṣaṃ śrutavānaham . 74 .

vyāsaprasādācchrutavānētadguhyamahaṃ param .

yōgaṃ yōgēśvarātkṛṣṇātsākṣātkathayata: svayam       . 75 .

vyāsaprasādādvyāsānugrahēṇa divyacakṣuśśrōtralābhādētatparaṃ yōgākhyaṃ guhyaṃ yōgēśvarājjñānabalairyavīrya-śaktitējasāṃ nidhērbhagavata: kṛṣṇātsvayamēva kathayata: sākṣācśrutavānaham . 75 .

rājan saṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam .

kēśavārjunayō: puṇyaṃ hṛṣyāmi ca muhurmuhu:     . 76 .

kēśavārjunayōrimaṃ puṇyamadbhutaṃ saṃvādaṃ sākṣācchrutaṃ smṛtvā muhurmuhurhṛāṣyāmi .

tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ harē: .

vismayō mē mahān rājan hṛṣyāmi ca puna: puna: . 77 .

taccārjunāya prakāśitamaiśvaraṃ harēratyadbhutaṃ rūpaṃ mayā sākṣātkṛtaṃ saṃsmṛtya saṃsmṛtya hṛṣyatō mē mahān vismayō jāyatē puna: punaśca hṛṣyāmi . 77 . kimatra bahunōktēna ?

yatra yōgēśvara: kṛṣṇō yatra pārthō dhanurdhara: .

tatra śrīrvijayō bhūtirdhruvā nītirmatirmama      . 78 .

iti śrīmadbhagavadgītāsūpaniṣatsu śrīkṛṣṇārjunasaṃvādē mōkṣasanyāsayōgō nāma aṣṭādaśōädhyāya: .18.

. śrībhagavadgītā sampūrṇā .

yatra yōgēśvara: kṛtsnasyōccāvacarūpēṇāvasthitasya cētanasyācētanasya ca vastunō yē yē svabhāvayōgā:, tēṣāṃ sarvēṣāṃ yōgānāmīśvara:, svasaṃkalpāyattasvētarasamastavastusvarūpasthiti-pravṛttibhēda:, kṛṣṇa: vasudēvasūnu:, yatra ca pārthō dhanurdhara: tatpitṛṣvasu: putra: tatpadadvandvaikāśraya:, tatra śrīrvijayō bhūtirnītiśca dhruvā niścalā iti matirmamēti . 78 .

. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē aṣṭādaśōädhyāya: . 18 .

 

. śrīmadgītābhāṣyam sampūrṇam .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.