śrīvēdāntasāra: Ady 01 Pada 01

śrībhagavadrāmānujaviracita:

 

śrīvēdāntasāra:

 

prathamādhyāyē prathama: pāda:

samastacidacidvastuśarīrāyākhilātmanē .

śrīmatē nirmalānandōdanvatē viṣṇavē nama: .

paramapuruṣaprasādāt vēdāntasāra uddhriyatē –

1-1-1

  1. athātō brahmajijñāsā –   atrāyamathaśabda ānantaryē vartatē, ataśśabdaśiraskatvāt. ataśśabdaśca pūrvavṛttasya hētubhāvē. pūrvavṛttaṃ ca karmajñānamiti vijñāyatē, āripsitasya brahmajñānasya vēdārthavicāraikadēśatvāt. adhītavēdasya hi puruṣasya karmapratipādanōpakramatvādvēdānāṃ karmavicāra: prathamaṃ kāryaṃ iti athātō dharmajijñāsā ityuktam. karmaṇāṃ ca prakṛtivikṛtirūpāṇāṃ dharmārthakāmarūpa- puruṣārthasādhanatāniścaya: prabhutvādārtvijyam ityantēna sūtrakalāpēna saṃkarṣēṇēna kṛta:. ēvaṃ vēdasyārtha- paratvē karmaṇāṃ ca tadarthatvē tēṣāṃ ca kēvalānāṃ trivargaphalatvē niścitē sati, vēdaikadēśabhūtavēdāntabhāgē kēvalakarmaṇāmalpāsthiraphalatvaṃ brahmajñānasya cānantasthiraphalatvamāpātatō dṛṣṭvā, anantaraṃ mumukṣōravadhāritapariniṣpannavastubōdhajananaśabdaśaktē: puruṣasya brahmabubhutsā jāyata iti athātō brahmajijñāsā iti karmavicārānantaraṃ tata ēva hētōrbrahmavicāra: kartavya ityuktaṃ bhavati. tadidamāha śruti: – parīkṣya lōkān karmacitān brāhmaṇō nirvēdamāyānnāstyakṛta: kṛtēna, tadvijñānārthaṃ sa gurumēvābhigacchēt samitpāṇiśśrōtriyaṃ brahmaniṣṭham, tasmai sa vidvānupasannāya samyakpraśāntacittāya śamānvitāya, yēnākṣaraṃ puruṣaṃ vēda satyaṃ prōvāca tāṃ tattvatō brahmavidyām iti. brāhmaṇa: – vēdābhyāsarata:. karmacitān – karmaṇā saṃpāditān, lōkān – ārādhyakṣayiṣṇutvēna kṣayasvabhāvān, karmamīmāṃsayā parīkṣya, akṛta: – nitya: paramapuruṣa:, kṛtēna – karmaṇā na saṃpādya iti, yō nirvēdamāyāt, sa: tadvijñānārthaṃ gurumēvābhigacchēt, samitpāṇi:, śrōtriyaṃ – vēdāntavēdinam, brahmaniṣṭhaṃ – sākṣātkṛtaparamapuruṣa svarūpam. sa: – guru: samyagupasannāya tasmai yēna –  vidyāviśēṣēṇa akṣaraṃ – satyam paramapuruṣaṃ, vēda – vidyāt, tāṃ brahmavidyāṃ prōvāca – prabrūyāt ityartha:. sa gurumēva  abhigacchēt. tasmai sa vidvān prōvāca ityanvayāt aprāptatvācca, vidhāvapi liṭō vidhānāt – chandasi luṅ laṅ liṭa: iti.1. iti jijñāsādhikaraṇam . 1.

1-1-2

  1. janmādyasya yata: –  asya vicitracidacinmiśrasya vyavasthitasukhadu:khōpabhōgasya jagata:, janmasthitilayā: yata:, tat brahmēti pratipādayati śrutirityartha:, yatō vā imāni bhūtāni jāyantē yēna jātāni jīvanti. yatprayantyabhisaṃviśanti tadvijijñāsasva tadbrahma iti. sūtrē yata iti hētau pañcamī, janisthitilayānāṃ sādhāraṇatvāt. janihētutvaṃ ca nimittōpādānarūpaṃ vivakṣitam. yata: iti hi śruti:, ihōbhayaviṣayā kathamiti cēt, yatō vā imāni iti prasiddhavannirdēśāt, prasiddhēśca ubhayaviṣayatvāt. sadēva sōmyēdamagra āsīdēkamēvādvitīyam. tadaikṣata bahu syāṃ prajāyēyēti. tattējōäsṛjata ityatra sadēvēdamagra ēkamēvāsīditi upādānatāṃ pratipādya, advitīyamiti adhiṣṭhātrantaranivāraṇāt sacchabdavācyaṃ brahmaiva nimittamupādānaṃ cēti vijñāyatē. tathā tadaikṣata bahu syāṃ prajāyēya ityātmana ēva vicitrasthiratrasarūpēṇa bahubhavanaṃ saṃkalpya tathaiva sṛṣṭivacanācca. ataśśrutāvapi yata: iti hētau pañcamī. atraiva brahmaṇō jagannimittatvamupādānatvaṃ ca pratipāditam, arthavirōdhāt, asmānmāyī sṛjatē viśvamētat ityādi viśēṣaśrutyā cākṣipya, prakṛtiśca pratijñādṛṣṭāntānuparōdhāt, abhidhyōpadēśācca, sākṣāccōbhayāmnānāt, ātmakṛtē: ityādibhi: sūtrai: parihariṣyatē.2.

nanu ca sarvajñaṃ, sarvaśakti, satyasaṃkalpaṃ, niravadyatayā nirastasamastāpuruṣārthagandhaṃ, brahmaivātmānaṃ vicitracidacinmiśraṃ jagadrūpamidaṃ sarvamasṛjatēti kathamupapadyatē? tadētat sūtrakāra: svayamēva paricōdya parihariṣyati. apītau tadvatprasaṅgādasamañjasam, itaravyapadēśāddhitākaraṇādidōṣaprasakti: iti cōdyam. parihārastu  na tu dṛṣṭāntabhāvāt, adhikaṃ tu bhēdanirdēśāt, iti ca. kṣaraṃ tvavidyā hyamṛtaṃ tu vidyā vidyāvidyē īśatē yastu sōänya:, sakāraṇaṃ karaṇādhipādhipō na cāsya kaścijjanitā na cādhipa:, kṣaraṃ pradhānamamṛtākṣaraṃ hara: kṣarātmānāvīśatē dēvaēka:, acidvargaṃ svātmanō bhōgyatvēna haratīti bhōktā hara ityucyatē.

dvāvimau puruṣau lōkē kṣaraścākṣara ēva ca . kṣarassarvāṇi bhūtāni kūṭasthōäkṣara ucyatē .

uttama: puruṣastvanya: paramātmētyudāhṛta: . yō lōkatrayamāviśya bibhartyavyaya īśvara: .

yasmāt kṣaramatītōähamakṣarādapi cōttama: . atōäsmi lōkē vēdē ca prathita: puruṣōttama: . ityādi śrutismṛtigaṇai: pratyagātmanō brahmaṇa: bhēdēna nirdēśāt, paramapuruṣārthabhāgina: pratyagātmanōädhikamarthāntarabhūtaṃ brahma. tacca pratyagātmaśarīrakatayā tadātmabhūtam. pratyagātmanastaccharīratvaṃ brahmaṇastadātmatvañca ya ātmani tiṣṭhan, yasyātmā śarīram, ēṣa sarvabhūtāntarātmā, apahatapāpmā divyō dēva ēkō nārāyaṇa: ityādiśrutiśatasamadhigatam. saśarīrasyātmana: kāryāvasthāprāptāvapi guṇadōṣavyavasthitērdṛṣṭāntabhāvāt brahmaṇi na dōṣaprasakti:, iti nāsāmañjasyaṃ vēdāntavākyasyēti na tu dṛṣṭāntabhāvāt ityuktam. dṛṣṭāntaśca dēvamanuṣyādiśabdavācyasya saśarīrasyātmana: manuṣyō bālō yuvā sthavira: iti nānāvasthā- prāptāvapi bālatvayuvatvasthaviratvādaya: śarīragatā dōṣā nātmānaṃ spṛśanti, ātmagatāśca jñānasukhādaya: na śarīramiti. ata: kāryāvasthaṃ kāraṇāvasthaṃ ca brahma pratyagātmaśarīratayā tadātmabhūtamiti pratyagātmavācinā śabdēna brahmābhidhānē tacchabdasāmānādhikaraṇyē ca hētuṃ vaktum, nirasanīyaṃ matadvayam pratijñāsiddhēḥ liṅgamāśmarathya:, utkramiṣyata ēvaṃ bhāvādityauḍulōmi: ityupanyasya avasthitēriti kāśakṛtsna: iti hēturukta:.

tatsṛṣṭvā tadēvānuprāviśat tadanupraviśya sacca tyaccābhavat ityādinā pratyagātmana ātmatayā avasthānāt brahmaṇastacchabdēnābhidhānaṃ, tatsāmānādhikaraṇyēna vyapadēśāccētyuktam. tathā vaiṣamyanairghṛṇyē na sāpēkṣatvāt, na karmāvibhāgāditi cēnnānāditvādupapadyatē cāpyupalabhyatē ca iti dēvamanuṣyādi viṣamasṛṣṭērjīvakarmanimittatvaṃ jīvānāṃ tattatkarmapravāhāṇāṃ cānāditvaṃ ca pratipādya, tadanāditvaṃ ca nityō nityānāṃ cētanaścētanānām, jñājñau dvau ityādi śrutiṣūpalabhyata ityuktvā, tadanāditvēäpi pralayakālē cidacidvastunōrbhōktṛbhōgyayōrnāmarūpavibhāgābhāvāt, ātmā vā idamēka ēvāgra āsīt. nānyat kiñcana miṣat ityādāvēkatvāvadhāraṇamupapadyata iti sūtrakārēṇa svayamēvōktam. tathā ca nātmā śrutērnityatvācca tābhya: iti pratyagātmanō nityatvādanutpattimuktvā jñōäta ēva iti tasya jñātṛtvamēva svarūpamityuktam. utkrāntigatyāgatīnām ityādināäṇutvaṃ cōktam. tadguṇasāratvāttu tadvyapadēśa: prājñavat, yāvadātmabhāvitvācca na dōṣastaddarśanāt iti jñāturēvātmanō jñānaśabdēna vyapadēśō jñānaguṇasāratvāt jñānaikanirūpaṇīyasvabhāvatvāccētyuktam. nityōpalabdhyanupalabdhiprasaṅgōänyataraniyamō vānyathā iti jñānamātrasvarūpātmavādē hētvantarāyattajñānavādē, sarvagatātmavādē ca dōṣa ukta:. kartā śāstrārthavattvāt, upādānādvihārōpadēśācca, vyapadēśācca kriyāyāṃ na cēnnirdēśaviparyaya:, upalabdhivadaniyama:, śaktiviparyayāt, samādhyabhāvācca. yathā ca takṣōäbhayathā ityātmana ēva śubhāśubhēṣu karmasu kartṛtvam, prakṛtērakartṛtvam, prakṛtēśca kartṛtvē tasyāssādhāraṇatvēna sarvēṣāṃ phalānubhavaprasaṅgādi ca pratipāditam. parāttu tacchrutē:. kṛtaprayatnāpēkṣastu vihitapratiṣiddhāvaiyarthyādibhya: ityātmana ēva kartṛtvaṃ paramapuruṣānumatisahakṛtamityuktam.

aṃśō nānāvyapadēśāt, anyathā cāpi dāśakitavāditvamadhīyata ēkē, mantravarṇāt, api smaryatē, prakāśādivattu naivaṃ para:, smaranti ca iti, anīśayā śōcati muhyamāna:. juṣṭaṃ yadā paśyatyanyamīśamasya mahimānamiti vītaśōka:, kṣaraṃ tvavidyā hyamṛtaṃ tu vidyā vidyāvidyē īśatē yastu sōänya:, prājñēnātmanā saṃpariṣvaktō na bāhyaṃ kiṃcana vēdanāntaram, tayōranya: pippalaṃ svādvatti anaśnannanyō abhicākaśīti, jñājñau dvāvajāvīśanīśau, pṛthagātmānaṃ prēritāraṃ ca matvā juṣṭastatastēnāmṛtatvamēti, yadā paśya: paśyatē rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayōnim, tadā vidvān puṇyapāpē vidhūya nirañjana: paramaṃ sāmyamupaiti, sa kāraṇaṃ karaṇādhipādhipō na cāsya kaścijjanitā na cādhipa:, yassarvajñassarvavit, parāäsyaśaktirvividhaiva śrūyatē svābhāvikī jñānabalakriyā ca, niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam, nityō nityānāṃ  cētanaścētanānāmēkō bahūnāṃ yō vidadhāti kāmān, patiṃ viśvasyātmēśvaram ityādiṣu pratyagātmana: paramātmanaśca karmavaśyatvēna śōcitṛtvēnāsarvajñatvēna upāsanāyattamuktitvēna, niravadyatvēna sarvajñatvēna satyasaṃkalpatvēna sarvēśvaratvēna samastakalyāṇaguṇākaratvādinā ca svarūpasya svabhāvasya nānātvavyapadēśāt. tayōrēva tatvamasi, ayamātmā brahma, yōäsau sōähaṃ yōähaṃ sōäsau, atha yōänyāṃ dēvatāmupāstēänyōäsāvanyōähamasmīti na savēda, akṛtsnō hyēṣa:, ātmētyēvōpāsīta, brahmadāśā brahmadāsā brahmēmē kitavā: iti ca sarvajīvātmavyāpitvēnābhēdavyapadēśācca. ubhayavyapadēśāvirōdhēna paramātmāṃśōjīvātmētyabhyupagantavyam.

na kēvalaṃ nyāyasiddhamidam, śrutismṛtibhyāṃ cāṃśatvamuktaṃ jīvātmana: – pādōäsya viśvābhūtāni, mamaivāṃśō jīvalōkē jīvabhūtassanātana: iti.  aṃśatvaṃ nāma ēkavastvēkadēśatvam. tathā satyubhayōrēkavastutvēnāvirōdhō na syādityāśaṅkya prakāśādivattu naivaṃ para iti pariharati, anyaviśēṣaṇataikasvabhāvaprakāśajātiguṇaśarīraviśiṣṭānagnivyaktiguṇyātmana: prati prakāśajātiguṇa-śarīrāṇāṃ yathā aṃśatvam, ēvaṃ paramātmānaṃ pratyagātmaśarīrakaṃ prati pratyagātmanōäśaṃtvam. ēvamaṃśatvē yatsvabhāva: aṃśabhūtō jīva:, naivamaṃśī paramātmā, sarvatra viśēṣaṇaviśēṣyayōssvarūpasvabhāvabhēdāt. ēvañca kartā śāstrārthavatvāt, parāttu tacchrutē: ityanantarōktaṃ ca na virudhyatē.

ēvaṃ prakāśaśarīravajjīvātmanāmaṃśatvaṃ parāśarādaya: smaranti ca.

ēkadēśasthitasyāgnērjyōtsnā vistāriṇī yathā .

parasya brahmaṇa: śaktistathēyamakhilaṃ jagat .

yatkiṃcitsṛjyatē yēna sattvajātēna vai dvija .

tasya sṛjyasya saṃbhūtau tatsarvaṃ vai harēstanu: .

tē sarvē sarvabhūtasya viṣṇōraṃśasamudbhavā: iti.

anyathā, pāramārthikāpāramārthikōpādhisamāśrayaṇēna pratyagātmanōäśaṃtvē brahmaṇa ēva vēdāntanivartyāḥ sarvē dōṣā bhavēyuriti ābhāsā ēva ca ityādisūtrairuktam. atassarvadā cidacidvastuśarīrakatayā tadātmabhūtamēva brahma, kadācidavibhaktanāmarūpacidacidvastuśarīraṃ tatkāraṇāvastham; kadācicca vibhaktanāmarūpacidacidvastuśarīraṃ tatkāryāvasthaṃ brahma. sarvadā cidacidvastuśarīrakatayā tadviśiṣṭatvēdmapi brahmaṇa: pariṇāmitvāpuruṣārthāśrayatvē śarīrabhūtacētanācētanavastugatē, ātmabhūtaṃ brahma sarvadā nirastanikhila- dōṣagandhānavadhikātiśayāsaṃkhyēyajñānānandādyaparimitōdāraguṇasāgaramavatiṣṭhata iti brahmaiva jagannimittamupādānaṃ cēti yatō vā imāni ityādivākyaṃ pratipādayatyēvēti janmādyasya yata: tat brahmēti suṣṭhūktam.

sadēva sōmyēdamagra āsīdēkamēvādvitīyam, tadaikṣata bahu syāṃ prajāyēya ityasya cāyamartha: – yasyātmā śarīraṃ, yasyākṣaraṃ śarīraṃ, yasya pṛthivī śarīraṃ yasyāvyaktaṃ śarīraṃ, ēṣa sarvabhūtāntarātmā apahatapāpmā divyō dēva ēkō nārāyaṇa: ityādiśrutē: brahmaṇa: sarvadā cidacidvastuśarīrakatvāt sadēvēdamidānīṃ sthūlacidacidvastuśarīrakatvēna vibhaktanāmarūpam, agrē – pralayakālē, sūkṣmadaśāpannacidacidvastuśarīrakatayā nāmarūpavibhāgānarhāmēvāsīt. svayamēva brahma sarvajñaṃ sarvaśakti nimittāntarānapēkṣamadvitīyaṃ cātiṣṭhat.

tadaikṣata bahu syāṃ prajāyēya iti tannāmarūpavibhāgānarhāsūkṣmacidacidvastuśarīrakatayā ēkamēvāvasthitaṃ nāmarūpavibhāgārhāsthūladaśāpattyā bahuprakāraṃ syāmiti aikṣata. syām prajāyēya iti vyaṣṭisamaṣṭivyapadēśa:. cidacitō: parasya ca pralayakālēäpi vyavahārānarhāsūkṣmabhēda: sarvairvēdāntibhirabhyupagata:, avidyākṛtabhēdasya upādhikṛtabhēdasya ca anāditvābhyupagamāt. iyāṃstu viśēṣa: – brahmaivājñamupādhisaṃbaddhaṃ cēti sarvaśrutismṛtinyāyavirōdhōänyēṣām. tadabhāvādavirōdhaśca asmākam iti .2. iti janmādyadhikaraṇam.2.

1-1-3

  1. śāstrayōnitvāt  –  ēvaṃ cidacidvastuśarīratayā tadviśiṣṭasya brahmaṇa ēva jagadupādānatvaṃ nimitatvaṃ ca nānumānagamyamiti śāstraikapramāṇakatvāttasya yatō vā imāni bhūtāni ityādi vākyaṃ nikhilajagadēkakāraṇaṃ brahma bōdhayatyēvēti siddham.3. iti śāstrayōnitvādhikaramam.

1-1-4

  1. tattu samanvayāt – puruṣārthatayāänvaya: samanvaya:, śāstrākhyapramāṇasya puruṣārtha-paryavasāyitvēäpi, brahma svasya parasya cānubhavitu: aviśēṣēṇa svarūpēṇa guṇai: vibhūtyā ca anubhūyamānamanavadhikātiśayānandarūpamiti puruṣārthatvēnābhidhēyatayāänvayāt brahmaṇaśśāstra-pramāṇakatvamupapannataramiti niravadyaṃ nikhilajagadēkakāraṇaṃ brahma vēdāntā: pratipādayantītyuktam. tasyaikasyaikadaiva kṛtsnajagannimittatvaṃ tasyaivōpādānatayā jagādātmakatvaṃ ca nānumānādigamyamiti śāstraikapramāṇakatvāt, tasya cānavadhikātiśayānandarūpatayā paramapuruṣārthatvādvēdāntā: pratipādayantyēva iti sthirīkṛtam.4. iti samanvayādhikaraṇam . 4 .

ata: paraṃ pādaśēṣēṇa jagatkāraṇatayā pradhānapuruṣapratipādanānarhātayā sarvajñaṃ satyasaṅkalpaṃ nirastāvidyādi- samastadōṣagandhamaparimitōdāraguṇasāgaraṃ brahmaiva vēdāntā: pratipādayantītyucyatē. tatra tāvatpradhānaṃ vēdāntapratipādanānarhāmityāha –

1-1-5

  1. īkṣatērnāśabdam – aśabdam – ānumānikaṃ pradhānam, na tat vēdāntavēdyam. kuta:? īkṣatē: – sadēva sōmyēdamagra āsīdēkamēvādvitīyam iti prastutajagatkāraṇavyāpāravācina:  īkṣatērdhātō: śravaṇāt tadaikṣata bahu syām iti.5.
  1. gauṇaścēnnātmaśabdāt – tattēja aikṣata ityādiṣvacētanēäpi vastuni īkṣatiśśrūyatē, tatra gauṇa:, ēvamatrāpi pradhāna ēvēkṣatirgauṇa iti cēt, naitadupapadyatē, prastutē sacchabdavācyē śrūyamāṇāccētanavācina: ātmaśabdāt; sa ātmā, tattvamasi śvētakētō iti hyuttaratra śrūyatē. tēja: prabhṛtiṣvapi na gauṇamīkṣaṇam. tēja: prabhṛtiśabdairapi tattaccharīrakaṃ brahmaivābhidhīyatē anēna jīvēnātmanāänupraviśya nāmarūpē vyākaravāṇi iti brahmātmakajīvānupravēśādēva sarvasya vastunō nāmarūpabhāktvāt. tatsṛṣṭvā, tadēvānuprāviśat, tadanupraviśya, saccatyaccābhavat, niruktaṃ cāniruktaṃ ca, nilayanaṃ cānilayanaṃ ca. vijñānaṃ cāvijñānaṃ ca. satyaṃ cānṛtaṃ ca satyamabhavat iti cētanamacētanaṃ ca pṛthaṅnirdiśya tadubhayamanupraviśya, satyacchabdavācyōäbhavaditi hi samānaprakaraṇē spaṣṭamabhihitam.
  1. tanniṣṭhasya mōkṣōpadēśāt – itaśca pradhānādarthāntarabhūtaṃ sacchabdābhihitaṃ jagatkāraṇam. sacchabdābhihitatattvaniṣṭhasya mōkṣōpadēśāt. tasya tāvadēva ciraṃ yāvanna vimōkṣyē atha saṃpatsyē iti hi tanniṣṭhasya mōkṣa upadiśyatē. pradhānakāraṇavādināmapi hi pradhānaniṣṭhasya mōkṣō nābhimata:.
  1. hēyatvāvacanācca – yadi pradhānamatra vivakṣitam, tadā tasya hēyatvāt adhyēyatvamucyēta na taducyatē. mōkṣasādhanatayā dhyēyatvamēvātrōcyatē tattvamasi śvētakētō ityādinā.

itaśca na pradhānam –

  1. pratijñāvirōdhāt – ēkavijñānēna sarvavijñānapratijñāvirōdhāt. sacchabdavācyatattvajñānēna tatkāryatayā cētanācētanasarvavastujñānam yēnāśrutaṃ śrutaṃ bhavati ityādinā pratijñātam; taddhi pradhānakāraṇavādē virudhyatē, cētanasya pradhānakāryatvābhāvāt. pradhānādarthāntarabhūtabrahmakāraṇavādē cidacidvastuśarīraṃ brahaiva nāmarūpavibhāgāvibhāgābhyāṃ  kāryaṃ kāraṇaṃ cēti brahmajñānēna kṛtsnasya jñātatōpapadyatē.

itaśca na pradhānam –

  1. svāpyayāt –  svapnāntaṃ mē sōmya vijānīhi iti. yatraitatpuruṣassvapiti nāma  satā sōmya tadā saṃpannō bhavati. svamapītō bhavati tasmādēnaṃ svapitītyācakṣatē. svaṃ hyapītō bhavati iti jīvasya cētanasya suṣuptasya satā saṃpannasya svāpyayavacanāt pradhānādarthāntarabhūtaṃ sacchabdavācyamiti vijñāyatē. svamapītō bhavati – ātmānamēva jīvōäpītō bhavatītyartha:. cidvastuśarīrakaṃ tadātmabhūtaṃ brahmaiva jīvaśabdēnābhidhīyata iti nāmarūpavyākaraṇaśrutyuktam. tajjīvaśabdābhidhēyaṃ paraṃ brahmaiva suṣuptikālēäpi pralayakāla iva nāmarūpapariṣvaṅgābhāvāt kēvalasacchabdābhidhēyamiti satā sōmya tadā saṃpannō bhavati svamapītō bhavati ityucyatē. tathā samānaprakaraṇē nāmarūpapariṣvaṅgābhāvēna prājñēnaiva pariṣvaṅgāt prājñēnātmanā saṃpariṣvaktō na bāhyaṃ kiñcana vēda nāntaram ityucyatē. āmōkṣājjīvasya nāmarūpapariṣvaṅgādēva hi svavyatiriktaviṣayajñānōdaya:. suṣuptikālē hi nāmarūpē vihāya satā saṃpariṣvakta: punarapi jāgaradaśāyāṃ nāmarūpē pariṣvajya tattannāmarūpō bhavatīti śrutyantarē spaṣṭamabhidhīyatē; yathā supta: svapnaṃ na kathañcana paśyati athāsminprāṇa ēvaikadhā bhavati. ētasmādātmana: prāṇā yathāyatanaṃ vipratiṣṭhantē, tathā ta iha vyāghrō vā siṃhō vā vṛkō vā varāhō vā yadyadbhavanti tathā bhavanti iti.10.
  1. gatisāmānyāt  – sakalōpaniṣadgatisāmānyādasyāmapyupaniṣadi na pradhānaṃ kāraṇamiti jñāyatē, ātmā vā idamēka ēvāgra āsīt, nānyatkiñcana miṣat sa īkṣata lōkānnu sṛjā iti, sa imāllōkānasṛjata, tasmādvā ētasmādātmana ākāśassaṃbhūta:, sakāraṇaṃ karaṇādhipādhipō na cāsya kaścijjanitā na cādhipa: ityādi sakalōpaniṣatsu sarvēśvara ēva hi jagatkāraṇamiti pratipādyatē.11.
  1. śrutatvācca –  śrutamēva hyasyāmupaniṣadi; ātmata: prāṇa:….ātmana ākāśa: ityādau ātmana ēva sarvōtpatti:, ata: pradhānādacētanādarthāntarabhūtassarvajña: puruṣōttama ēva jagatkāraṇaṃ brahmēti sthitam.12. iti īkṣatyadhikaraṇam .  5 .

1-1-6

  1. ānandamayōäbhyāsāt – yadyapi pradhānādarthāntarabhūtasya pratyagātmanaścētanasya īkṣaṇaguṇayōgaḥ saṃbhavati, tathāäpi pratyagātmā baddhō muktaśca  na jagatkāraṇam. tasmādvā ētasmādātmana ākāśassaṃbhūta: ityārabhya tasmādvā ētasmādvijñānamayāt, anyōäntara  ātmāäänandamaya: ityasya ānandamayatvapratipādanāt kāraṇatayāvyapadiṣṭōäyamānandamaya: pratyagātmanōärthāntarabhūta: sarvajña: paramātmaiva. kuta: abhyāsāt – ānandamayasya niratiśayadaśāśiraskānandamayatvēnābhyāsāt; tē yē śataṃ prajāpatērānandā:, sa ēkō brahmaṇa ānanda: yatō vācō nivartantē, aprāpya manasā saha, ānandaṃ brahmaṇō vidvān, na bibhēti kutaścana iti hi vēdyatvēnāyamānandamayōänavadhikātiśayōäbhyasyatē.13.
  1. vikāraśabdānnēti cēnna prācuryāt – sa vā ēṣa puruṣōännarasamaya: iti vikārārthamayaṭprakaraṇāt ānandamaya: ityasyāpi vikārārthatvaṃ pratīyatē. atōäyamānandamaya: nāvikārarūpa: paramātmā, iti cēnna arthavirōdhāt, prācuryārtha ēvāyaṃ mayaḍiti vijñāyatē, tasmādvā ētasmādātmana ākāśassaṃbhūta: iti hyavikāra ātmā prakṛta:. prakaraṇē ca vikārārthatvaṃ prāṇamaya ēva parityaktam. uktēna nyāyēna ānandaprācuryāt paramapuruṣā ēvāyamānandamaya:.14.
  1. taddhētuvyapadēśācca – ēṣa hyēvānandayāti iti jīvānpratyānandahēturayamānandamayō vyapadiśyatē. ataścāyaṃ na pratyagātmā.15.
  1. māntravarṇikamēva ca gīyatē – satyaṃ jñānamanantaṃ brahma iti mantravarṇōditamēva tasmādvā ētasmāt ityādinā ānandamaya iti gīyatē. ataśca na pratyagātmā.16.
  1. nētarōänupapattē: – itara: – pratyagātmā, mantravarṇōdita iti nāśaṅkanīyam sōäśnutē sarvān kāmān saha brahmaṇā vipaścitā iti pratyagātmanō baddhasya muktasya ca īdṛśa vipaścittvānupapattē:. sōäkāmayata, bahu syāṃ prajāyēya iti vicitrasthiratrasarūpabahubhavanasaṅkalparūpamidaṃ vipaścittvamiti hyuttaratra vyajyatē. muktasya sarvajñasyāpi jagadvyāpārābhāvādīdṛśa-vipaścittvāsaṃbhava:.17.

itaśca –

  1. bhēdavyapadēśācca – tasmādvā ētasmādvijñānamayāt, anyōäntara ātmāänandamaya: iti hi vijñānamayāt pratyagātmanō bhēdēnāyamānandamayō vyapadiśyatē. na ca vijñānamayaviṣayatayā udāhṛtaślōkē vijñānaṃ yajñaṃ tanutē iti vyapadēśāt vijñānamayō buddhimātramityāśaṅkanīyam, yatassūtrakāra ēva imāṃ āśaṅkāṃ parihariṣyati vyapadēśācca kriyāyāṃ na cēnnirdēśaviparyayaya iti. vijñānaṃ yajñaṃ tanutē iti yajñādi kriyāyāṃ jīvasya kartṛtvavyapadēśācca jīva: kartā. vijñāna śabdēna jīvasyāvyapadēśē buddhimātravyapadēśē ca vijñānēnēti nirdēśaviparyayassyāt, buddhē: karaṇatvāditi.18.

itaśca –

  1. kāmācca nānumānāpēkṣā – sōäkāmayata, bahusyām iti svakāmādēvāsya jagatsargaśśrūyatē, pratyagātmanō hi yasya kasyacitsargē ānumānāpēkṣā dṛśyatē. anumānagamyaṃ pradhānam ānumānam.19.

itaśca –

  1. asminnasya  ca tadyōgaṃ śāsti – asmin  ānandamayē, asya pratyagātmana:, ānandayōgaṃ śāsti rasō vai sa:, rasaṃ hyēvāyaṃ  labdhvāäänandī bhavati iti ata: pratyagātmanōärthāntarabhūta: sarvajña: puruṣōttama: jagatkāraṇabhūta: ānandamaya:.20. iti ānandamayādhikaraṇam . 6 .

1-1-7

  1. antastaddharmōpadēśāt – ayaṃ jagatkāraṇabhūta: vipaścidānandamaya:, kaścidupacita- puṇyaviśēṣō jīvaviśēṣa: dēhayōgādvijñāyatē, nāyaṃ paramātmēti nāśaṅkanīyam, ya ēṣōäntarādityē hiraṇmaya: puruṣa ityādau śrūyamāṇa: puruṣākāra: paramātmaiva. kuta:? taddharmōpadēśāt – sa ēṣa sarvēṣāṃ lōkānāmīśa: sarvēṣāṃ kāmānām, tasyōditi nāma sa ēṣa sarvēbhya: pāpmabhya udita: iti nirupādhikasarvalōkasarvakāmēśatvaṃ svata ēvākarmavaśyatvaṃ ca pratyagātmanōärthāntarabhūtasya hi paramapuruṣasyaiva dharma: vēdāhamētaṃ puruṣaṃ mahāntam, ādityavarṇaṃ  tamasa: parastāt ityādiṣu triguṇātmakaprakṛtyanantargata- aprākṛtasvāsādhāraṇarūpavattvaṃ ca jñānādiguṇavattasyaiva hi śrūyatē. jñānādayōäpi satyaṃ jñānamanantaṃ brahma, yassasarvajñassarvavit, parāäsya śaktirvividhaiva śrūyatē svābhāvikī jñānabalakriyā ca ityādiṣu śrutatvāt tasya guṇā vijñāyantē. tathā, ādityavarṇaṃ tamasa: parastāt ityādiṣu aprākṛtasvāsādhāraṇarūpaśravaṇāt tadvattā ca vijñāyatē. tadētadvākyakāraścāha – hiraṇmaya: puruṣō dṛśyatē iti, prājñassarvāntarassyāt lōkakāmēśōpadēśāt tathōdayātpāpmanām ityuktvā, tadrūpasya kāryatvaṃ māyāmayatvaṃ vēti vicārya, syādrūpaṃ kṛtakamanugrahārthaṃ taccētasāmaiśvaryāt iti nirasanīyaṃ matamupanyasya, rūpaṃ vātīndriyam anta: karaṇapratyakṣanirdēśāt iti. vyākhyātaṃ ca dramiḍācāryai:, na vā māyāmātram añjasaiva viśvasṛjō rūpam tattu na cakṣuṣā grāhyam, manasā tvakaluṣēṇa sādhanāntaravatā gṛhyatē. na cakṣuṣā gṛhyatē nāpi vācā, manasā tu viśuddhēna iti śrutē:. na hyarūpāyā dēvatāyā rūpamupadiśyatē. yathābhūtavādi hi śāstram. yathā māhārajanaṃ vāsa: – vēdāhamētaṃ puruṣaṃ mahāntam, ādityavarṇam iti prakaraṇāntaranirdēśāt iti. sākṣiṇa iti hiraṇmaya iti rūpasāmānyāccandramukhavat iti ca vākyam. tacca vyākhyātaṃ tairēva – na mayaḍatra vikāramādāya prayujyatē, anārabhyatvādātmana ityādinā. ata: pradhānāt pratyagātmanaścārthāntarabhūtō nirupādhikavipaścidanavadhikātiśayānandōäprākṛtasvāsādhāraṇadivyarūpa: puruṣōttama: paraṃ brahma jagatkāraṇamiti vēdāntai: pratipādyata iti niravadyam.21.
  1. bhēdavyapadēśāccānya: – ya ādityē tiṣṭhannādityādantarō yamādityō na vēda yasyādityaśśarīraṃ  ya ādityamantarō yamayati sa ta ātmāäntaryāmyamṛta ityadhidaivatam, yaścakṣuṣi tiṣṭhan ya ātmani tiṣṭhan ityadhyātmam,  yassarvēṣu lōkēṣu tiṣṭhannityadhilōkam, yassarvēṣu bhūtēṣu tiṣṭhannityadhibhūtam, yassarvēṣu vēdēṣu tiṣṭhannityadhivēdam, yassarvēṣu yajñēṣu tiṣṭhannityadhiyajñam ityantaryāmibrāhmaṇē, subālōpaniṣadi ca ya: pṛthivīmantarē sañcaran ityārabhya yōävyaktamantarē sañcaran, yōäkṣaramantarē sañcaran, yō mṛtyumantarē sañcaran yasya mṛtyuśśarīram yaṃ mṛtyurna vēda ēṣa sarvabhūtāntarātmā apahatapāpmā divyō dēva ēkō nārāyaṇa: iti sarvadēvasarvalōkasarvabhūtasarvavēda-sarvayajñasarvātmōparivartamānatayā tattaccharīratayā tattadantarātmatayā tattadavēdyatayā tattanniyantṛtayā caibhyassarvēbhya: bhēdavyapadēśāccāyamapahatapāpmā nārāyaṇa: pradhānātpratyagātmanaścārthāntarabhūtō nikhilajagadēkakāraṇamiti siddham.22.

1-1-8,9

23,24. ākāśastalliṅgāt, ata ēva prāṇa: – sarvāṇi ha vā imāni bhūtānyākāśādēva samutpadyantē ākāśaṃ pratyastaṃ yanti, sarvāṇi ha vā imāni bhūtāni prāṇamēvābhisaṃviśanti prāṇamēvābhyujjihatē ityādau. sadēva sōmyēdamagra āsīt ityādinā sāmānyēna nirdiṣṭasya jagatkāraṇasya bhūtākāśaprāṇasahacārijīvavāciśabdābhyāṃ viśēṣanirṇayaśaṅkāyām sarvāṇi ha vā imāni bhūtāni iti prasiddhavannirdiśyamānāt jagatkāraṇatvādiliṅgāt bhūtākāśajīvābhyāmarthāntarabhūta: paramapuruṣa ēvātra ākāśaprāṇaśabdanirdiṣṭa iti niścīyatē. tatprasiddhistu – bahubhavanarūpēkṣaṇānavadhikātiśayānandajīvānandahētutva-vijñānamayavilakṣaṇatva-nikhilabhuvanabhayābhayahētutva-sarvalōkasarvakāmēśatva-sarvapāpmōdayāprākṛta= svāsādharaṇarūpaviśiṣṭasya ravikaraviākasitapuṇḍarīkanayanasya sarvajñasya satyasaṅkalpasya karaṇādhipādhipasya paramapuruṣasyaiva nikhilajagadēkakāraṇatvāditi sa ēva ākāśaprāṇaśabdābhyāṃ jagatkāraṇatvēnābhidhīyata iti nirṇayō yukta ēva.23,24. ākāśādhikaraṇam, prāṇādhikaraṇam ca. 8,9.

1-1-10

  1. jyōtiścaraṇābhidhānāt – atha yadata: parō divō jyōtirdīpyatē viśvata: pṛṣṭhēṣu sarvata: pṛṣṭhēṣu anuttamēṣūttamēṣu lōkēṣu idaṃ vā va tadyadidamasminnanta: puruṣē jyōti: ityatra sarvasmātparatvēna nirdiśyamānatayā sakalakāraṇabhūtajyōtiṣa: kaukṣēyajyōtiṣaikyābhidhānāt, svavākyē virōdhiliṅgādarśanācca, prasiddhamēva jyōtirjagatkāraṇatvēna pratipādyata iti śaṅkāyām, yadyapi svavākyē virōdhiliṅgaṃ na dṛśyatē. tathāäpi pūrvasmin vākyē pādōäsya viśvābhūtāni, tripādasyāmṛtaṃ divi iti pratipāditasya sarvabhūtacaraṇasya paramapuruṣasyaiva dyusaṃbandhitayāätrāpi pratyabhijñānāt sa ēva jyōtiśśabdēna sarvasmātparatvēna sakalakāraṇatayāäbhīdhīyatē. asya ca kaukṣēyajyōtiṣaikyābhidhānaṃ phalāyōpadiśyata iti na kaścidvirōdha:. akhilajagadēkakāraṇabhūta: paramapuruṣōäprākṛtasvāsādhāraṇa- divyavarṇō divyarūpastamasa: parastādvartata iti tasyaiva niratiśayadīptiyōgāt jyōtiśśabdābhidhēyatvaṃ viśvata: pṛṣṭhēṣu sarvata: pṛṣṭhēṣu anuttamēṣūttamēṣu lōkēṣu vāsaśca yujyatē.25.
  1. chandōbhidhānānnēti cēnna tathā cētōärpaṇanigamāttathā hi darśanam – pūrvatra gāyatrī vā idaṃ sarvam iti gāyatryākhyacchanda: prastutamiti nātra paramapuruṣābhidhānamiti cēt, naitat, paramapuruṣasyaiva gāyatrīsādṛśyasyānusandhānōpadēśatvāt, tasya chandōmātrasya sarvabhūtātmakatvānupapattērēvēti nigamyatē. anyatrāpi hyanyasya chandassādṛśyāt chandōnirdēśō dṛśyatē tē vā ētē pañcānyē ityārabhya saiṣā virāṭ ityādau   .26.
  1. bhūtādipādavyapadēśōpapattēścaivam – bhūtapṛthivīśarīrahṛdayaiścatuṣpadēti vyapadēśaśca paramapuruṣē gāyatrīśabdanirdiṣṭē hyupapadyata iti pūrvōktaprakāra ēva samañjasa:.27.
  1. upadēśabhēdānnēti cēnnōbhayasminnapyavirōdhāt – pūrvatra tripādasyāmṛtaṃ divi iti paramapuruṣō vyapadiśyatē. atra atha yadata: parō diva: iti pañcamyā nirdiṣṭa: dyusambandhijyōtiriti na pratyabhijñēti cēt, naitat, ubhayasminnapi vyapadēśē virōdhābhāvāt, yathā vṛkṣāgrē śyēna:, vṛkṣāgrātparataśśyēna: iti vyapadēśa:. atra diva: paratvamēva ubhayatra vivakṣitamityartha:.28. iti jyōtiradhikaraṇam .10.

1-1-11

  1. prāṇastathānugamāt – ātmanāṃ hitatamarūpamōkṣasādhanōpāsana karmatayā prajñāta jīvabhāvasya indrasya prāṇōäsmi prajñātmā taṃ māmāyuramṛtamityupāssva iti vidhānāt sa ēva jagatkāraṇam. kāraṇōpāsanaṃ hi mōkṣasādhanam. tasya tāvadēva ciraṃ yāvanna vimōkṣyē atha saṃpatsyē iti śrutēriti nāśaṅkanīyam. prāṇaśabdasamānādhikaraṇēndraśabdanirdiṣṭō jīvādarthāntarabhūta: uktalakṣaṇa: paramātmaiva. kuta:? tathāänugamāt – paramātmāsādhāraṇānandājarāmṛtādiṣvasya indraprāṇaśabdanirdiṣṭasyānugamō hi dṛśyatē  sa ēṣa prāṇa ēva prajñātmāäänandōäjarōämṛta iti.29.
  1. na vakturātmōpadēśāditi cēdadhyātmasaṃbandhabhūmā hyasmin –  upakramē hi māmēva vijānīhi iti tvāṣṭravadhādinā prajñātajīvabhāvasya indrasyōpadēśāt, upasaṃhārastadanuguṇō varṇanīya iti cēt, naitat adhyātmasaṃbandhabhūmā hyasmin . adhyātmam – paramātmadharma:. paramātmadharmasaṃbandha- bahutvamasminnindraśabdābhidhēyē vākyōpakramaprabhṛtyōpasaṃhārāddṛśyatē. yaṃ tvaṃ manuṣyāya hitatamaṃ manyasē iti hitatamōpāsanaṃ prārabdham. tacca paramātmadharma:. tamēvaṃ vidvānamṛta iha bhavati, nānya: panthā: ityādiśrutē:. tathā ēṣa ēva sādhu karma kārayati ityādinā sarvasya kārayitṛtvam. ēvamēvaitā bhūtamātrā: ityārabhya prajñāmātrā: prāṇēṣvarpitā: iti sarvādhāratvaṃ, tathāäänandādayaśca; ēṣa lōkādhipati: ityādinā sarvēśvaratvaṃ ca.30.
  1. śāstradṛṣṭyā tūpadēśē vāmadēvavat –  nāmarūpavyākaraṇādiśāstrāt sarvaśabdai: paramātmaivābhidhīyata iti dṛṣṭyā tajjñāpanāyāyamindraśabdēnaparamātmōpadēśa:. śāstrasthā hi vāmadēvādaya: tathaiva vadanti – taddhaitatpaśyan ṛṣirvāmadēva: pratipēdē ahaṃ manurabhavaṃ sūryaśca iti.31.
  1. jīvamukhyaprāṇaliṅgānnēti cēnnōpāsātraividhyādāśritatvādiha tadyōgāt – triśīrṣāṇaṃ tvāṣṭramahanam, yāvaddhyasmin śarīrē prāṇō vasati tāvadāyu: ityādijīvaliṅgaṃ mukhyaprāṇaliṅgaṃ cāsmin dṛśyatē iti naivamiti cēnna. upāsātraividhyāt hētō:, jīvaśabdēna prāṇaśabdēna ca paramātmanōäbhidhānam. anyatrāpi paramātmana: svarūpēṇōpāsanaṃ bhōktṛśarīrakatvēna bhōgyabhōgōpakaraṇaśarīrakatvēna iti trividhaṃ paramātmōpāsanamāśritam. yathā satyaṃ jñānamanantaṃ brahma iti svarūpēṇa, tadanupraviśya, saccatyaccābhavat ityādi satyaṃ cānṛtañca satyamabhavat itibhōktṛśarīrakatvēna bhōgyabhōgōpakaraṇaśarīrakatvēna ca; ihāpi tatsaṃbhavādēvamupadēśa:, janmādyasya yata: ityādiṣu sadbrahmātmēti sāmānyaśabdairhi jagatkāraṇaṃ prakṛtipuruṣābhyāmarthāntarabhūtamiti sādhitam, jyōtiścaraṇābhidhānāt ityasmin sūtrē puruṣasūktōditō mahāpuruṣō jagatkāraṇamiti  viśēṣatō nirṇītam. sa ēva prajñātajīvavācibhirindrādiśabdairapi kvacitkvacicchāstra- dṛṣṭyā tattaccharīrakatayā cōpāsyatvāyōpadiśyata iti śāstradṛṣṭyātūpadēśō vāmadēvavat iti upāsātraividhyāt iti sādhitam.32. iti indraprāṇādhikaraṇam . 11 .

iti śrībhagavadrāmānujaviracitē śrīvēdāntasārē prathamādhyāyē prathama: pāda: .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.