śrīvēdāntasāra: Ady 01 Pada 04

śrībhagavadrāmānujaviracita:

śrīvēdāntasāra:

. prathamādhyāyē caturtha: pāda:.

1-4-1

  1. ānumānikamapyēkēṣāmiti cēnna śarīrarūpakavinyastagṛhītērdarśayati ca – ēkēṣāṃ kaṭhānāṃ śākhāyām ānumānikaṃ pradhānamapi, jagatkāraṇatvēna, mahata: paramavyaktam ityucyata iti cēt, na, pūrvatra ātmānaṃ rathinaṃ viddhi ityādiṣūpāsanōpāyēṣu vaśīkāryatvāya rathirathādirūpakavinyastēṣu śarīrākhyarūpakavinyastasyātrāvyaktaśabdēna gṛhītē:. indriyēbhya: parā hyarthā: ityādinā hi vaśīkāryatvēna hi parā ucyantē tathā cōttaratra śrutirēva darśayati yacchēdvāṅmanasī prājña: ityādinā.1.
  2. sūkṣmaṃ tu tadarhātvāt – sūkṣmam – avyaktamēva śarīrāvasthaṃ kāryārhāmityavyaktaśabdēna śarīramēva gṛhyatē.2.

yadi rūpakavinyastānāmēva grahaṇaṃ, kimartham avyaktātpuruṣa: para: ityata āha –

  1. tadadhīnatvādarthavat – puruṣādhīnatvādātmaśarīrādikam, arthavat – upāsananirvṛttayē bhavati. puruṣō hyantaryāmī sarvamātmādikaṃ prērayan, upāsanōpāyatvēna vaśīkāryakāṣṭhā prāpyaścēti sā kāṣṭhā sā parā gati: ityucyatē.3.
  2. jñēyatvāvacanācca – atrāvyaktasya jñēyatvāvacanācca na kāpilamavyaktam.4.
  3. vadatīti cēnna prājñō hi prakaraṇāt – aśabdamasparśam ityārabhya nicāyya tam iti vadatīti cēnna tadviṣṇō: paramaṃ padam, ēṣa sarvēṣu bhūtēṣu gūḍhōätmā na prakāśatē ityādinā prakṛta: prājñō hi nicāyya tam iti jñēya ucyatē .5.
  4. trayāṇāmēva caiva mupanyāsa: praśnaśca – upāsyōpāsanōpāsakānāṃ trayāṇāmēvāsminprakaraṇē jñēyatvēna upanyāsa: praśnaśca na pradhānādē:. adhyātmayōgādhigamēna dēvaṃ matvā ityādirupanyāsa:, yēyaṃ prētē vicikitsāmanuṣyē astityēkē ityādikaśca praśna: .6.
  5. mahadvacca – buddhērātmā mahānpara: ityātmaśabdādyathā na tāntrikō mahān tathāävyaktamapīti.7. iti ānumānikādhikaraṇam . 1 .

1-4-2

  1. camasavadaviśēṣāt – ajāmēkāṃ, bahvī: prajāssṛjamānām ityatra na tantrasiddhā prakṛti: kāraṇatvēnōktā. janmābhāvayōgamātrēṇa na tasyā ēva pratīti:, arvāgbilaścamasa: itivat prakaraṇē viśēṣakābhāvāt. yathēdaṃ tacchira iti hi camasō viśēṣyatē yaugikaśabdādviśēṣapratītirhi viśēṣakāpēkṣā.8.
  2. jyōtirupakramā tu tathā hyadhīyata ēkē – jyōti: – brahma, brahmakāraṇikā iyamajā, tathā hi brahmakāraṇikayā ēva pratipādakamētatsarūpamantraṃ ca taittirīyā adhīyatē. aṇōraṇīyānmahatō mahīyān ityārabhya, atassamudrā girayaśca ityādinā sarvasya brahmaṇa utpattyā tadātmakatvapratipādanasamayē ajāmēkām iti paṭhanti. atastatpratyabhijñānādiyaṃ brahmakāraṇikēti niścīyatē .9.
  3. kalpanōpadēśācca madhvādivadavirōdha: – kalpanā sṛṣṭi:, yathā sūryācandramasau dhātā yathāpūrvamakalpayat iti. asmānmāyī sṛjatē viśvamētat ityādinā sṛṣṭyupadēśāt ajātva- brahmakāryatvayōravirōdhaśca, pralayakālē nāmarūpē vihāya acidvastvapi sūkṣmarūpēṇa brahmaśarīratayā tiṣṭhatītyajāttvaṃ, sṛṣṭikālē nāmarūpē bhajamānā prakṛti: brahmakāraṇikā. yathā ādityasya sṛṣṭikālē vasvādibhōgyarasādhāratayā madhutvaṃ kāryatvañca, tasyaiva pralayakālē madhvādivyapadēśānarha-sūkṣmarūpēṇa avasthānamakāryatvañca madhuvidyāyāṃ pratīyatē asau vā ādityō dēvamadhu, naivōdētā nāstamētā ēkala ēva madhyē sthātā iti, tadvat .10. iti camasādhikaraṇam . 2 .

1-4-3

  1. na saṅkhyōpasaṅgrahādapi nānābhāvādatirēkācca – yasminpañcapañcajanā: ityatra pañcaviṃśatisaṅkhyōpasaṅgrahādapi na tāntrikāṇyētāni, yasmin iti yacchabdanirdiṣṭabrahmādhāratayā tēbhya: pṛthagbhāvāt, ētēṣāṃ tattvātirēkācca, yacchabdanirdiṣṭamākāśaścēti dvayamatiriktam. saṃkhyōpasaṃgrahādapi ityapiśabdānnātra pañcaviṃśatisaṃkhyāsaṃgraha:, diksaṃkhyē saṃjñāyām iti saṃjñāviṣayōäyaṃ pañcajanā iti. pañcajanā nāma kēcit, tē pañcapañcajanā ityucyantē. saptasaptarṣaya: itivat .11.
  2. prāṇādayō vākyaśēṣāt – pañcajanasaṃjñitā: prāṇādaya: – pañcēndriyāṇīti prāṇasya prāṇamuta cakṣuṣaścakṣu: ityādi vākyaśēṣādavagamyatē. cakṣuśśrōtrasāhacaryāt prāṇānnaśabdāvapi sparśanādīndriyaviṣayau.12.
  3. jyōtiṣaikēṣāmasatyannē – ēkēṣāṃ śākhināṃ – kāṇvānām annasyānnam ityasati taṃ dēvā jyōtiṣāṃ jyōti: ityupakramagatēna jyōtiśśabdēna pañcapañcajanā: indriyāṇīti jñāyantē. jyōtiṣāṃ jyōti: – prakāśakānāṃ prakāśakaṃ brahmētyuktvā, anantaraṃ pañca pañcajanā: ityuktē: prakāśakāni pañcēndriyāṇīti gamyatē.13. iti saṃkhyōpasaṅgrahādhikaraṇam .3.

1-4-4

  1. kāraṇatvēna cākāśādiṣu yathāvyapadiṣṭōktē: – ākāśādiṣu kāryavargēṣu kāraṇatvēna sarvatra vēdāntavākyēṣu asadvā idamagra āsīt, taddhēdaṃ tarhyavyākṛtamāsīt ityādiṣvanirjñātaviśēṣēṣu ātmā vā idamēka ēvāgra āsīt, sa īkṣata lōkānnu sṛjai iti viśēṣavācivākyanirdiṣṭasyaivōktē:, na tāntrikāvyākṛtādikāraṇavādaprasaṅga:.14.
  2. samākarṣāt – sōäkāmayata, bahu syāṃ prajāyēya iti pūrvanirdiṣṭasyaiva sarvajñasya asadvā idamagra āsīt ityatra samākarṣācca sa ēvēti gamyatē. taddhēdaṃ tarhyavyākṛtamāsīt iti nirdiṣṭasyaiva sa ēṣa iha praviṣṭa: ānakhāgrēbhya:, paśyatyakṣu: ityatra samākarṣāt ēṣa ēvāvyākṛta iti niścīyatē. asadavyākṛtaśabdau hi tadānīṃ nāmarūpavibhāgābhāvādupapadyētē.15. iti kāraṇatvādhikaraṇam .4.

1-4-5

  1. jagadvācitvāt – brahma tē bravāṇi ityupakramya yō vai bālāka ētēṣāṃ puruṣāṇāṃ kartā yasya vai tatkarma sa vai vēditavya: ityatra karmaśabdasyaitacchabdasāmānādhikaraṇyēna kriyata iti vyutpattyā jagadvācitvāt paramēva brahma vēditavyatayōpadiṣṭam.16.
  2. jīvamukhyaprāṇaliṅgānnēti cēttadvyākhyātam – ētairātmabhirbhuṅktē, athāsminprāṇa ēvaikadhā bhavati iti ca jīvādiliṅgānna para iti cēt, ētat pratardanavidyāyāmēva parihṛtam – pūrvāparaparyālōcanayā brahmaparatvē niścitē tadanuguṇatayā nēyamanyalliṅgamiti.17.
  3. anyārthaṃ tu jaimini: praśnavyākhyānābhyāmapi caivamēkē – tau ha suptaṃ puruṣamājagmatu: ityādinā dēhātiriktajīvasadbhāvapratipādanaṃ tadatiriktaparamātmasadbhāvajñāpanārthamiti kvaiṣa ētadbālakē puruṣōäśayiṣṭa iti praśnāt athāsminprāṇa ēvaikadhā bhavati, satā sōmya tadā saṃpannō bhavati iti vākyasamānārthakāt prativacanāccāvagamyatē. ēkē – vājasanēyinōäpi, ētatprativacanarūpaṃ vākyaṃ spaṣṭamadhīyatē ca, kvaiṣa ētat ityādi ya ēṣōäntarhṛādaya ākāśastasmiñchētē ityantam.18. iti jagadvācitvādhikaraṇam . 5 .

1-4-6

  1. vākyānvayāt – na vā arē patyu: kāmāya pati: priyō bhavati ātmanastu kāmāya ityārabhya ātmā vā arē draṣṭavya ityādinōpadiṣṭa: paramātmā, amṛtatvasya tu nāśāästi vittēna ityārabhya. ātmani khalvarē dṛṣṭē śrutē matē vijñātē idaṃ sarvaṃ viditam ityādi yēnēdaṃ sarvaṃ vijānāti ityantasya kṛtsnasya vākyasya paramātmanyēvānvayāt.19.

asminprakaraṇē prakaraṇāntarē ca jīvavāciśabdēna paramātmanōäbhidhānē, tatsāmānādhikaraṇyē ca kāraṇaṃ matāntarēṇāha –

  1. pratijñāsiddhērliṅgamāśmarathya: – ātmani khalvarē dṛṣṭē ityādinā paramātmajñānēna sarvavijñānapratijñāsiddhayē jīvasya tatkāryatayā tasmādanatiriktatvaṃ jñāpayituṃ jīvaśabdēna paramātmābhidhānamiti āśmarathya:.20.
  2. utkramiṣyata ēvaṃ bhāvādityauḍulōmi: – utkramiṣyata: – muktasya, paramātmasvarūpa- bhāvādātmaśabdēna paramātmābhidhānamiti auḍulōmi:.21.
  3. avasthitēriti kāśakṛtsna: – ya ātmani tiṣṭhannātmanōäntara ityādinā jīvātmani paramātmana ātmatayā avasthitēriti kāśakṛtsnnācāryō manyatē. idamēva mataṃ sūtrakārassvīkṛtavāniti matadvayamupanyasya tadvirōdhyētadabhidhānādanyasyānabhidhānācca niścīyatē.22. iti vākyānvayādhikarayaṇam .6.

1-4-7

  1. prakṛtiśca pratijñādṛṣṭāntānuparōdhāt – jagadupādānakāraṇamapi paraṃ brahma na nimittamātram, stabdhōäsyuta tamādēśamaprākṣya: yēnāśrutaṃ śrutaṃ bhavati iti yēnādēṣṭrā nimittabhūtēna vijñātēna, cētanācētanātmakaṃ kṛtsnaṃ jagadvijñātaṃ bhavatīti ādēṣṭṛ vijñānēna sarvavijñānapratijñā tadupapādanarūpamṛtkāryadṛṣṭāntānuparōdhāt, ādiśyatē anēnētyādēśa ityādēśaśabdēnādēṣṭābhidhīyatē. ādēśa: – praśāsanam, ētasya vā akṣarasya praśāsanē gārgī ityādiśrutē:.23.
  2. abhidhyōpadēśācca – tadaikṣata bahu syāṃ prajāyēya iti nimittabhūtasyēkṣitu: vicitra- cidacidrūpēṇa jagadākārēṇātmanō bahubhavanasaṅkalpōpadēśācca, upādānamapīti vijñāyatē.24.
  3. sākṣāccōbhayāmnānāt – brahmavanaṃ brahma sa vṛkṣa āsīt, brahmādhyatiṣṭhadbhuvanāni dhārayan iti upādānaṃ nimittaṃ ca brahmaivēti svaśabdēna ubhayāmnānācca.25.
  4. ātmakṛtē: – sōäkāmayata iti nimittabhūtasya svasyaiva jagadākārēṇa kṛtē: tadātmānaṃ svayamakuruta ityupadiśyamānāyā:, paramapuruṣō jagannimittamupādānaṃ cēti vijñāyatē.26.

parasya brahmaṇō niravadyasatyasaṅkalpatvādē: tadviparītānantāpuruṣārthāśrayajagadākārēṇa ātmakṛtēśca avirōdha: kathamityāśaṅkyāha –

  1. pariṇāmāt – atrōpadiśyamānāt pariṇāmāt tadavirōdha ēva . avibhaktanāmarūpāti- sūkṣmacidacidvastuśarīraka: kāraṇāvastha: paramapuruṣassvayamēva sōäkāmayata bahu syāṃ prajāyēya iti vibhaktanāmarūpacidacidvastu śarīrakō bhavēyam iti saṅkalpya, idaṃ sarvamasṛjata yadidaṃ kiṃca iti svaśarīrabhūtamatisūkṣmaṃ cidacidvastu svasmādvibhajya tatsṛṣṭvā tadēvānuprāviśat iti svasmādvibhaktē cidacidvastuni svayamēvātmatayāänupraviśya, sacca tyaccābhavat, niruktaṃ cāniruktaṃ ca, nilayanaṃ cānilayanaṃ ca, vijñānaṃ cāvijñānaṃ ca, satyaṃ cānṛtaṃ ca satyamabhavat iti hi svasya bahubhavanarūpapariṇāma upadiśyatē, atō na kaścidvirōdha:. avibhāgāvasthāyāmapi jīvastatkarma ca sūkṣmarūpēṇa tiṣṭhatīti vakṣyati na karmāvibhāgāditi cēnnānāditvādupapadyatē cāpyupalabhyatē ca iti.27.
  2. yōniśca hi gīyatē – yadbhūtayōnim ityādiṣu yōniśca gīyatē, ataścōpādānamapi .28. iti prakṛtyadhikaraṇam . 7 .

1-4-8

  1. ētēna sarvē vyākhyātā vyākhyātā: – janmādyasya yata ityādinā ētadantēna nyāyēna sarvē vēdāntā: brahmaparā vyākhyātā:. dviruktiradhyāyaparisamāptidyōtanāya.29.

iti śrībhagavadrāmānujaviracitē śrīvēdāntasārē prathamādhyāyasya caturtha: pāda: .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.